SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ भदाणचदिका पा०। ४३० विभवाम्बभूव । बिभयामास । बिमाय { जियाञ्च- बचमख्यातेर ॥५८ ॥ एभ्यः कर्तकार। जिड्याम्बसूत्र । जियामास | जिहारि बङ् भवति । अवोचत् । पर्यास्थत । आरु यत्। बिभराञ्चकार । बिभराम्बभूव । बिभरामास । बभार। आख्यतां । आख्यन् । मुंहवांचकार । जुबांबभूव । जुहवामास । जुहाव । लिप्सिबहाः ॥ ५९॥ एभ्यो लुब्यङ् * विदों क लोटि ॥ ५१ ॥ विदां क का भवति । अलिपत् । आसचत् । आहत । आरत् । निपात्यो लाटि परतः। विदांकरवाणि । वेदानि । देवा ॥६० लिबाद लुड्यङ् या भवति । विदांकरवाव । वेदाव । विदांकरवाम । अलिपत । अलिप्त । असिचत । असिक्त । अहत । वेदाम । विदांकुरु | विद्धि । विदांकुरुतं । अखास्त । समारत । समार्ट । वित्तं । विदांकुरुत | वित्त । विदांकरोतु | वेत्तु । * यत्तुष्यादिलित्सर्तिशास्ते ॥ ६१ ॥ विदांकुरुतां । वित्तां । विदांकुवैतु । विदतु । द्यतादेः पुष्यादः लकारेभ्यः सर्तिशास्तिभ्यां च मे सिर्लाङे ॥५२॥ धोः सिस्त्यो भवति । लुङयङ भवतिाव्यातत् । व्यलुटत् । व्यरुटत् । अपुषत्। लङि परतः । अकार्षीत् । अभेत्सीत् । स्पृशमशकृतपटपो वा ॥ ५३॥ एभ्यो | अरुषत् । अशुषत् । अगमत् । अपतत् । असरत् । | अशिषत् । मे इति किं ? व्यद्योतिष्ट । व्यत्यपुक्षत । लुङि सिर्वा स्यात् । अस्प्राक्षीत् । अस्पार्षीत् । अस्पृ वेरितः ॥६२॥ इरशब्देतो धार्मे लुङ्य क्षत् | अम्राक्षीत् । अमाक्षीत् । अमृक्षत् । अक्राक्षीत् । अकात् ि वा भवति । अरुधत् ।अरौत्सीत् । अभिदत् । अभैत्सीत्। । अकृक्षत् । अत्राप्सीत् । अता " पर्सीत् । अतृपत् । अद्राप्सीत् । अदासीत् । अढपत् । * जुश्विस्तंभु चुम्लुचुअचुरचुगलुचः॥६३। * इकः शलोऽनिटोऽदृशः क्सः ॥ ५४ ॥ | एभ्यो लुड्यङ् वा स्यात् । अजरत् । अजारीत् । इकः परो यः तदंतात् दृशिवर्जितात धोरनिटः | अश्वत् । अश्वयीत् । अस्तभत् । अस्तंभात् ।न्यम्रचत्। लुडि क्सो भवति । अलिक्षत् | अधिक्षत् । अधुक्षत् । न्यम्रोचात् । न्यम्लुचत् । न्यम्लोचीत् । अग्रचत् । इक इति किं ? अधाक्षात् । शल इति किं ? अरौ- अप्रोचीत् । अग्लुचत् । अग्लोचीत् । न्यग्लुचत् । सीत् । अनिट इति किं ? अमोषीत् । अदृश इति न्यग्लुंचीत् । किं ? अद्राक्षीत् । * दोपजनबुधपूरितायिप्यायस्ते निः॥६॥ शिलषः स्वार्थे ॥५५॥ श्लिषः स्वार्थे लडि | दीपादेः कर्तरि लुङि ते परतः भिर्वा भवति । अदीपि। क्सो भवति । आश्लिक्षत् भार्या दत्तः । स्वार्थ इति अदीपिष्ट । अजनि । अजनिष्ट । अबोधि । अबुद्ध । किं ? उपाश्लिषत् जतु च काष्ठं च। अपूरि । अपूरिष्ट । अतायि । अताबिष्ट । *णिकश्रिद्रुस्रोः कतार कच ॥ ५६ ॥ अप्यायि | अप्यायिष्ट । त इति किं ? अदीपिषातां । पदः ॥ ६५ ॥ पदः लुडि ते परतः निर्भण्यतेभ्यः कमादिभ्यश्च कर्तृवाचिनि बुडि परतः । | वति । उदपादि भैक्ष्यं । समापादि सस्यं । . . कज़ भवति । अचीकरत् । अबीभवत् । अचकमत। ____ * कर्मणि ॥६६॥ कर्तृत्वेन विवक्षिते अशिश्रियत् । अदुद्रुवत् । असुत्रवत् । कर्तरीति किं ! कर्मणि लुङि ते निर्वा भवति । अकारि कटः स्वअकारयिषातां कटौ पुत्रेण। यमेव | अकृत कटः स्वयमेव । अलावि केदारः । चा घेट्रव्योः ॥१७॥ आभ्यां लुद्धि परतः अलविष्ट केदारः स्वयमेव । कज्वा स्य.त् । अदधत् । अधात् । अधासीत् । १। बूमो वधिरादेशो "बहुलं सौ इति बाहुलकादयवेदं मशिश्चियत् । अश्वत् । अश्वयीत् । . । यतिवचनमेव ज्ञापकं गेऽप्यादेशस्य । . .
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy