________________
सनातन जैन ग्रंथमालायां-
[ जैनेंद्र
दुहव ॥ ६७ ॥ दुहेः कर्तृकर्मणि लुङि | स्वयमेव । चिकीर्षते कटः स्वयमेव । अचिकीर्षिष्ट ते वा गर्भवति । अदोहि गौः स्वयमेव । अदुग्ध स्वयमेव कटः । विभित्सते कुशूलः स्वयमेव । अभिगौः स्वयमेव । नियमोऽयं – दुह एव हलंतात् निर्वात्सिष्ट कुशूल: स्वयमेव । किरते हस्ती स्वयमेव । `नान्यतः।अभेदि कुशलःस्वयमेव । अछेदि काष्ठः स्वयमेव । अकीष्ट हस्ती स्वयमेव । गिरते प्रासः स्वयमेव । अगष्ट ग्रासः स्वयमेव । * ङौ ॥ ६८ ॥ घोर्डावर्थे लुङि ते निर्भवति । आसि भवंता । अहारि भागो भवता । अकारि कटो भवता ।
कुपरजोः श्यो मे वा ॥ ७५ ॥ कुषि रंजी इत्येताभ्यां कर्मकर्तरि मे श्यो वा भवति ।
न रुधः ॥ ६९ ॥ रुधः कर्मकर्तरि भिर्न कुध्यति पादः स्वयमेव । कुष्यते पादः स्वयमेव । रज्यति वस्त्रं स्वयमे । रज्यते वस्त्रं स्वयमेव । यदा श्यो न भवति तदा यग्दविधी स्तः ।
+ कर्मवल्लेऽश्रवादीनां ॥ ७६ ॥ श्रवत्यादिवर्जितानां धूनां कर्मकर्तरि विहिते लकारे कर्मवत् कार्य भवति । भिद्यते कुशूलः स्वयमेव । लूयते लूयमानो वा केदारः स्वयमेव । अपाच्योदनः स्वय
मेव । अश्रवादीनामिति किं ? भवत्युदकं स्वयमेव |
स्यात् । अरुद्ध गौः स्वयमेव ।
तपोऽनुतापे ॥ ७० ॥ तपेः कर्मकर्तरि अनुतापे च त्रिर्न स्यात् । अतप्त तपः स्वयमेत्र साधुः । अम्ववातप्त पापेन कर्मणा । अनुतापै चेति किं ? अतापि पृथ्वी राज्ञा ।
यक दुहः || ७१ || दुहैः कर्मकर्तरि यक् न स्यात् । दुग्धे गौः स्वयमेव । अदुग्ध गौः स्वयमेव । नमः शप्तु ॥ ७२ ॥ नमेः कर्मकर्तरि य न भवति शप् स्यात् । नमते दंडः स्वयमेव । अनमत दंड: स्वयमेव ।
।
+ दधिणिश्रिश्रंथिग्रंथिवचस्त्रोश्च विश्व ७३ दे धीनां येतानां श्रादीनां च नमेव ञिर्यक् च न भवति । व्यकृत सैंधवाः स्वयमेव । विकुर्वते सैंधवाः स्वयमेव । अपीपचत औदनः स्वयमेव । पाचयते ओदनः स्वयमेव । उदशिश्रियत दंडः स्वयमेव । उच्छ्रयते दंड: स्वयमेव । अश्रंथिष्ट मेखला स्वयमेव । श्रनीते मेखला स्वयमेव । अग्रथिष्ट मेखला स्वयमेव । प्रनीते मेखला स्वयमेव । अवाचत कथा स्वयमेव । ब्रते कथां स्वयमेव । प्रास्त्रांष्ट गौः स्वयमेव । प्रस्तुते गौः स्वयमेव । अनंस्त दंड: स्वयमेव । नमते दंड: स्वयमेव ।
+ भूषार्थसनकिरादीनां यक् च ॥ ७४ ॥ भूषार्थानां सनतानां किरादीनां च कर्मकर्तरि यक् त्रिश्च न भवति । भूषयते कन्या स्वयसेव । अबूभुत कन्या स्वयमेव । मंडयते कन्या स्वयमेव । "अममंडत कन्या स्वयमेव । अलंकुरुते कन्या स्वयमेव । अकमक्कत कन्या स्वयमव । अलमन्त्रीकरत कन्या
गलत्युदकं स्वयमेव ।
* तपस्तपोऽधेः ॥ ७७ ॥ तपेद्धः तपोऽधे ! तपःकर्मकस्य कर्ता कर्मवद् भवति । तप्यते तपः साधुः । अतप्यत तपस्तापसः । तपोऽधेरिति किं उत्तपति सुवर्ण सुवर्णकारः ।
कर्तरि लकारे सति कर्मवत् कार्ये स्यात् । सृज्यते + सृजः श्राद्धे ॥ ७८ ॥ सृजः श्राद्धवति मा धार्मिकः । श्राद्ध इति किं? सृजति मालां मालिकः1
+ कचित् करणे ॥ ७९ ॥ धोः करणे कर्तरि लकारे सति कचित् कर्मवत् कार्यं भवति । परिवारयति पुरुषाः कंटकैर्वृक्षं । परिवारयंते कंटकाः स्वयमेव वृक्षं । कचिदिति किं ! साधु असिरिछनत्ति । गे यक् ॥ ८० ॥ धोर्डिवाचिनि गे परतः यग भवति । सुप्यते भवता | आस्यते भवता ग्लायते लतया । क्रियते कटः । भ्रियते कर्मकारः । हि भारः ।
कर्तरि शप ॥ ८१ ॥ धोः कर्तृवाचिनि गे परतः शप् भवति । जयंति । तरति । पठति । पचति । पचते ।
* हृदादेरुजु ॥ ८२ ॥ द्वादेरदादेश्वोत्त