SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ - सनातनजनप्रथमालायां-- [जैनेंद्र यो भृशाभीक्ष्णे यङ् भवति । सो तुच्यते । अयं णिड ईयङ् इत्येतौ त्यौ भवतः । 'कामयते । । सोसूत्र्यते। मोमूत्र्यते। अटाव्यते।अशाश्यते। असर्यो। ऋतिः सौत्रो धुः । घृणार्थो गत्यर्थश्च । प्रातीयते । ऊर्गोनूयते। नियमार्थोऽयं योगः । हलादिभ्योऽने- * वागे त्रयः ॥ १३॥ अगे परे मुपादिभ्य काभ्यः सूच्यादिभ्य एव, एकाभ्योऽजादिभ्योऽ- आयो णिडीयङ् च त्रयो वा भवंति । गोपायांचकार। व्यादिभ्य एव यङ् भवति नान्यतः । भृशं चका- | जुगोप। धूपायिता । धपिता। कामयिता । कमिता। स्ति । पुनः पुनरीहते। ऋतीथिता । अर्तिता। * गत्यात्कुटिले ॥३४॥ गत्यर्थाद्धोः कुटि- तदंता धवः ॥४४॥ येऽनुक्रांताः सन्नादलेऽर्थे यङ् स्यात् । कुटिलं कामति चक्रम्यते । यस्तदंता. शब्दाः धुसंज्ञा भवंति । तथा चोदाहृतं । जंगम्यते. + गिर्नाऽत्ये ॥४५॥ गिसंज्ञको धुर्न भवत्पत्ये • लुपसदचरजपजभदहगदशो गर्दै ॥ ३५॥ परतः । अभ्यमनायत | प्रासादीयत् । गिरिति किं ! एभ्यो गहेऽर्थे यङ भवति । गर्हितं लंपति लोलप्यते। अमहापुत्रीयत् । अत्य इति किं ! औत्सुकायत । सासद्यते । चंचूर्यते । जंजप्यते । जंजभ्यते । दंद- स्यतासी लल्वोः ॥ ४६॥ धोः स्यतासी ह्यते । जेगिल्यते । दंदश्यते । गर्ह इति किं ? इत्येतो त्यौ भवत: ललुटो परतः । करिष्यति । स्वगृहे सुखं सीदति । अकरिष्यत् । कर्नास्मि । भोक्ष्यते । अभोक्ष्यत । भोक्ता। * चुरादिभ्यो णिच ॥ ३६ ॥ एभ्यो णिच भवति स्वार्थे । चोरयति । चितयति । आडयति। * कास्यनेकाचत्याल्लिड्वत् कृञ्याम्॥४७॥ लालयाति । पीडयति । भक्षयति । आच्छादयति । | कासेरनेकाऽभ्यः त्यांतेभ्यश्च लिट्सत् कृत्रि परे आम् . मंडयति । छर्दयति । चेतयते । मंत्रयते । भवति । कासांचक्रे । कासाञ्चकार। चकासाम्बभूव । + युजादेर्वा ॥ ३७॥ युजादिभ्यो वा णिच | चकासामास । दरिद्राञ्चकार । दरिद्राम्बभूव । दरिद्रास्यात् स्वार्थे। योजयति। योजति । अर्चयति । अर्चति। मास । बुभूषाञ्चकार । बुभूषाम्बभूव । बुभूषामास । साहयति । सहति । ईरयति । ईरति । लाययति । गवाञ्चकार । गवाम्बभूव । गवामास । लोल्याञ्चक्रे । लयति । वर्जयति । वर्जति | वारयति । वरति । कारयाञ्चकार । कारयाम्बभूव । कारयामास । वारयते । वरते। धावयति। धवति । आपयति आपति।। + सर्विजादिदयायासोऽनृच्छ्रः ॥४८॥ सरोरिजादे|ः ऋच्छत्यूर्णवर्जितात् दयादेश्च लिड्व+ भूङ प्राप्तौ णिङ् ॥ ३८॥ भूङो णि त् कृञ्याम् भवति । इंदाम्बभूव । इंदाञ्चकार । इंदाभवति प्राप्तौ वा । भावयते । भवते। | मास । एधांचक्रे । दयांचक्रे | पलायांचक्रे । आसां- हेतुमति ॥ ३९ ॥ हेतुमति धर्थे णिच चक्रे । अनुच्छ्रोरिति किं ? आनर्छ । प्रोणुनाव । भवति । कटं कारयति । ओदनं पाचयति । छात्रं * वोष्विदजागृसमिधः ॥ ४९ ॥ एभ्यो पाठयति । लिड्वत् कृञ्याम् स्यात् वा। ओषाञ्चकार । ओषाम्बकंडादेर्यक ॥ ४०॥ कंडूआर्यगागमो भ- भूव । ओषामास । उवोष । विदाञ्चकार । विदाम्बभूव । वति स्वार्थे । कंडूयति । कंडूयते । वल्गूयति । मंतू-| विदामास । विवेद । जागराञ्चकार । जागराम्बभूव । यति । भिषज्यति । असूयति । जागरामास । जजागार । समिधाञ्चक्रे । समीधे । ___ गुपूर्धब्विच्छपन्पणेरायः ॥४१॥ एभ्य भीहीभृहोरुज्वत् ॥ ५० ॥ भ्यादर्लिंड्वत्कृ आयत्यो भवति । गोपायति । धूपायति । विच्छा- | ज्याम् वा भवति उचीव कार्यं च | बिभयाञ्चकार । यति । पनायते । पणायते ।। कमतोर्णङीयङ् ॥ ४२ ॥ आभ्यां यथासं जागृसाहचर्यादादादिकस्य विदेहणं ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy