SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ शब्दार्णवचंद्रिका । ०२पा.१॥ AMAP तेभ्यो लोहितादिभ्यश्च व्यर्थे क्यः भवति । अदमद- परिपुच्छ्यते । भाई संचिनोति संभाडयते । परिमद् भवति दमदमायति । दमदमायते । हडबडा- | भांडयते।' पति । हडहडायते ।, लोहितायति । लोहितायते । *चीवरात्परिधाग्योः ॥ २७ ॥ चीवरात् निद्रायति । करुणायति । | परिधाने अर्जने च णिङ् भवति । चीवरं परि. *सुखादेर्शनीपः ॥ १८ ॥ सुखादेरिबतात् | धत्ते समर्जयति वा परिचीवरयते मिक्षुः । मुज्यर्थे क्यङ् भवति । सुखं मुंक्ते सुखायते । दुःखा- | +मृदो ध्वर्थे गिज बहुलं ॥२८॥ मृदो .. यते । भुजीति कि ? सुखं वेदयते प्रसाधको धूनामर्थे णिज भवति बहुलं । सूत्रं करोति सूत्रयति देवदत्तस्य । व्याकरणं । मुंडयति माणक्कं । मिश्रयति '+कएकक्षकन्छसत्रगहनात् पापे चिकीर्षों । धान्यं । श्लक्ष्णयति वस्त्रं । पाशं विमोचयति ॥१९॥ कष्टादेरिबंताद् पापे वर्तमानात् चिकीर्व्यर्थे विपाशयति । रूपं दर्शयति रूपयति । पयो मुंक्त पयो क्यङ् स्यात् । कष्टं चिकीर्षति कष्टायते । कक्षायते । | व्रतयति । सावध न भुक्ते-सावद्यं व्रतयति । लोमकृच्छ्रायते । सत्रायते । गहनायते ।। न्यनुमार्टि अनुलोमयति । वस्त्रेण समाच्छादयति वाष्पोष्मफेनादुद्धमौ ॥ २० ॥ वाष्पादेरि- संवस्त्रयति । सेनया अभियाति अभिषणयति । बैतादुद्वमत्यर्थे क्यङ् भवति । वास्पमुद्रमति वास्पा- वर्मणा संनह्यते संवर्मयति । वणियोपगायति उपवीयते। ऊष्माणं उद्वमति ऊष्मायते । फेनायते नदी। णयति । श्लोकैरुपस्तौति उपश्लोकयति । न च * शब्दादेः कृषि ॥ २१ ॥ शब्दादेरिबंतात् भवति-आख्यानमाचष्टे। करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते ।। + श्वेताश्वाश्वतरगालोडिताहारकस्यावैरायते । कलहायते । अभ्रायते । कण्वायते । श्वतरेतकखं च ॥ २९ ॥ एषां णिच्यश्वतरे. मेघायते। तकानां खं भवति । श्वेताश्वमाचष्टे श्वेतयतिः । * रोमंथादचर्वे ॥ २२ ॥ रोमंथशब्दाढच्च | अश्वतरं-अश्वयति । गालोडितं-गालोडयति । - वर्तमानात् कृत्रर्थे क्यङ् भवति । रोमंथायते गौः। हरकं-आहरयति । णिच संनियोगार्थश्चकारः । उच्चत्र इति किं ? रोमंथं करोति कीटकः । * हलकलत्वचाः ॥ ३० ॥ हलिकलित्वचर्चा * तपसः क्यच ॥ २३ ॥ तपःशब्दादिबं- णिच्यदंतता निपात्या । हलिं गृह्णाति हलयति । तात् कृत्रि क्यच भवति । तपः करोति तपस्यति । कलिं-कलयति । त्वचं-स्वचयति। अल्वनिपातः * नमोवरिवश्चित्र पूजासपर्याविस्मये किं ! अजहलत् । ॥ २४ ॥ एभ्यः पूजादिष्वर्थेषु वर्तमानेभ्यः | *वेदार्थसत्यस्याः॥३१॥ एषां णिच्याकृत्रर्थे क्यज भवति । नमस्करोति नमस्यति सुमति- कारांतादेशो भवति । वेदमाचष्टे वेदापयति । अर्थानाथं वरिवस्यति गुरून् । चित्रीयते । कित्वादः । पूजा- | पयति । सत्यापयति । दिष्विति किं ? नमस्करोति । *धोर्या भूशाभीक्ष्णेऽशुश्रुचेः ॥ ३२ ॥ . + निरस्यंगेभ्यो णिङ्॥२५ ॥ अंगेभ्य शुभिरुचिमुक्ताद्धो शेऽभीक्ष्णे चार्थे यङ् भवति । इबंतेभ्यो निरस्यर्थे णिङ् भवति । हस्तं निरस्यति । भृशं पुनः पुनर्वा पठति पापठ्यते । देदीप्यते । हस्तयते । पादयते । निरसीति किं ? हस्तमाचष्टे | बोभुज्यते। भृशाभीक्ष्ण इति किं ? ओदनं पचति। हस्तयति। | अशुभरुचेरिति किं ! भृशं शोभते । पुनः पुना * पुच्छभांडादश्चौ ॥ २६ ॥ आभ्या अस्यर्थे रोचते ।। चित्र] च णिङ् भवति। पुच्छमुदस्पति उत्पुच्छ्यते।। + सूचिमूत्रिपश्यव्यश्वर्णोः ॥ ३३ ॥
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy