________________
E
'सनातनजैनप्रथमाख्याmacom2033
ति । इदकाम्यति । स्वग्रहणं किं ! पुनमिच्छति प्रमचारी परस्य।
*क्यजशिमः ॥ ८॥ स्वस्येवंतात् सिमकारांत पथ द्वितीयोऽध्यायः।
त्यक्त्वा क्यज भवति । स्वस्य पुत्रमिच्छति पुत्रीयति।
वस्त्रीयति । कंबलीयति । वाध्यति । अशिम इति प्रथमः पादः।
| किं ! उच्चरिच्छति । किमिच्छति।। वः॥१॥ य इत्ययमधिकारो वेदितव्य आ| मौणादीपथाचारे ॥९॥ गौणादिबंतादीइचः । वक्ष्यति-तव्यानीयौ । कर्तव्यः । करणीयः। बताचाचारेऽर्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्री
परः ॥२॥ धोच्दो वा यस्त्यसंज्ञको | यति छात्रं । वस्त्रीयति कंबलं । प्रासादे इवाधरति विधीयते स पर एव भवति । कर्तव्यः । करणीयः । | प्रासादीयति कुडयां । मजा । औपगवः ।
+कर्तुः क्षिः ॥ १० ॥ कर्तुः गौणादाबारे+किदगुपतिजः सन् भिषज्यादिनिंदाक्ष- | ऽथे विर्भवति । अश्व इवाचरति अश्वति गर्दभः । मे ॥ ३ ॥ किद् गुप तिज इत्येतेभ्यः सन् |
गर्दभत्यश्वः । पुरुषति स्त्री। कर्तुरिति किं!
पटीयति कंबलं । भवति भिषज्यादावर्थे निंदायां क्षमायां च । ज्वर चिकित्सति । शत्रु चिकित्सति । जुगुप्सते । तिति
+ गल्भक्लीबहोडाइडित् ॥ ११॥ एम्यः क्षते। भिषज्यादाविति किं ! संकेतयति । गोपा.
किर्डित् भवति । गल्भ इवाचरति गल्भते ।
कांबते । होडते। यति । तेजयति।
*निशानार्जवजिज्ञासावरूप्ये शान्दान्- | *क्यङ् च ॥ १२॥ गौणादाचोरेऽर्थे कर्तुः मान्वधाहीश्वस्य ॥४॥ शानादिभ्यः सन् | क्यङ् भवति । श्येन इवाचरति काकः श्येनायते । भवति निशानादिष्वर्थेषु चस्य च दीः । शीशांसति। कुमुदं पुष्करायते । अश्वायते गर्दभः । गर्दभायते
। शीशांसते । दीदांसति। दीदांसते। मीमांसते । ऽश्वः । केरबाधनार्थश्चकार । बीभत्सते । निशानादाविति कि! निशानयति ।। *स: खं वा ॥ १३ ॥गौणात् कर्तुराचारेऽर्थे निदान । मानिता | बाधयति ।
क्याडि परतः सकारस्य वा खं स्यात् । मथित पयतुमीच्छायां धोर्बोप ॥५॥ धोरिच्छायां कृते स्यते । मथितं पयायते । तुमि सन् वा भवति तुमश्चोप । भोक्तुमिच्छति | * अप्सरसः॥ १४ ॥ क्या परतः सख बुभुक्षते । चिकीर्षति । जिहीर्षति । इच्छायामिति भवत्यप्सरसः । अप्सरायते कन्या। किं ! कर्तुं गच्छति । धोरिति किं ! प्रकर्तुमैच्छत् + तइत्योजःस्वमात् ॥ १५ ॥ आभ्यां तप्राचिकीर्षत् ।
दूति वर्तमानाभ्यां क्यङ् स्यात् । ओजस्वीवाचरति +न सनः ॥६॥ तुमि इच्छायां धोर्यो विहितः ओजायते । ओजस्यते । स्वमवानिवाचरति स्वमासन् तदंतात् सन् न भवति । चिकीर्षितुमिच्छति । यते । तद्वतीति किं ! स्वप्न इवाचरति । तुमीच्छायामिति किं ! चिचिकित्सिषति ।। | *भृशादेश्च्च्योस्तः ॥ १६ ॥ भृशादेव्यर्थे
*स्पः काम्यः ॥७॥ स्वस्यात्मनो यदिवंतं क्यङ् भवति सकारतकारयोश्च खं । अभृशो भृशो तस्मादिच्छायां वा काम्यो भवति । पुत्रमिच्छत्या- भवति भृशायते । शीघ्रायते । मद्रायते । उन्मनसस्मनः पुत्रकाम्यति । वस्त्रकाम्यति । स्वः काम्य- उन्मनायते । वेहत्-वेहायते। भादिशब्देन निमहविनाशयोहणं।
गज्लोहितादिभ्यः क्या ॥ १७ ॥ डाजं