SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ शब्दार्णवचंद्रिका | व्यं० १ । पा० ४ । युवति::] वादीनां द्वंद्वे बहुषु यस्यस्तस्योप भवत्याखियां: । कायनश्च कैतवानश्च तिककितवा: । और सायनच लांकटयश्च उपसलंकटाः । वंखरभडीरथाः । + तथा प्रादेः ॥ १६४ ॥ द्वंद्वे बहुत्वे वर्तमानो यो दद्यादिस्तस्य तथोर् भवति यथापूर्वं । आंगश्च बांगश्च सौह्मश्च अंगवंगसुझाः । यस्कलाह्याः । गर्गवत्सवाजा: 1 कुंडिनागस्त्यवसिष्ठाः । तथेति किं ? यास्कलाह्याः छात्राः । + वाऽन्येन ॥ १६५ ॥ द्रयादेव भवति अन्येन सह यादीनां द्वंद्वे बहुत्वे । आंगश्च वांगच दाशिव अंगवंगदाक्षयः | आंगवांगदाक्षयः । गर्गवत्सोपगवाः । गार्ग्यवात्स्यौपगवाः । यत्राद्वर्थेषु तायाः षे ॥ १६६ ॥ यत्रास्तथा बाप भवति द्वयोरेकस्मिंश्च वर्तमानस्य तायाः बसे । गार्ग्यस्य गार्ग्ययोर्वा कुलं गर्गकुलं । गार्ग्यकुलं । विदकुलं । वैदकुलं । अगस्तिकुलं । आग स्त्यकुलं । यत्रादेशित किं ? आंगकुलं । द्व्येकेष्विति किं ? गगण कुलं गर्गकुलं । ताया इति किं ? पारमगार्ग्यः । इति किं ? गार्ग्यस्य समीपं उपगार्ग्य । सुपो मृदः || १६७ ॥ धुमृदोरंतर्गतस्य सुप उप भवति । पुत्रमिच्छत्यात्मनः पुत्रकाम्यति । पटीयति । औपगवः । राजपुरुषः । यतः । यत्र । 1 शवलगुः । * झेः ॥ १६८ ॥ ज्ञेः परस्य सुप उप भवति । ततः । तत्र । कृत्वा । च । वा । ह्र । अह । एव । हात् ॥ १६९ ॥ हसात् परस्य सुप उप् भवति । अधिस्त्रि । उपवधु । एकमुनि । द्विमुनि । * ईषः ॥ १७२ ॥ हादकारांतादपि बा भवति । उपकुंभे निधेहि । उपकुंभं निधेहि । + स्थिनद्युद्धेः ॥ १७३ ॥ स्य्यवयवान्नदीलक्षगात् ऋद्धिलक्षणाच हादकारादीपोऽम् भवति नित्यं । एकविंशतिभारद्वाजं । त्रिकोशलं । द्वियमुनं वसति । सप्तगंगं वसति । त्रिगोदावरं वसति । सुमदं । सुमगधं । + परस्परादेवम्सुपोऽपुंसि ॥ १७४ ॥ परस्परादीनामपुंसि सुपः आम् वा भवति । इमे सख्य परस्परां भोजयतः । परस्परं भोजयतः आभिः सखीभिः परस्परां भोज्यते । परस्परेण वा भोज्यते । इमाः सख्यः परस्परां प्रयच्छंति । परस्परस्मै वा प्रयच्छति । इमे सख्यौ अन्योन्यां भोजयतः । अन्योन्यं वा भोजयतः । आभिः सखीभिरन्योन्यां भोज्यते अन्योन्येन वा भोज्यते । इमे सख्यावितरेतेरी इतरेतरं वा भोजयतः । इमे कुले परस्परां परस्परं अन्योन्यां अन्यान्यं इतरेतरां इतरेतरं वा भोजयतः । कुलैः परस्परेण परस्परां अन्यान्येन अन्योन्यां इतरेतरां इतरेतरेण वा भोज्यते । कुलानि परस्परां परस्परस्मै वा प्रयच्छति । अपुंसीति किं परस्परमिमे जनाः भोजयंति । अन्योन्यमिमे जनाः भोजयंति । । नातोsस्वकायाः ॥ १७० ॥ हादकारांतात् सुपो भवति अम् तु भवति कां विहाय । उपकुंभं तिष्ठति । पश्य देहि स्वं वा । अत इति किं ? उपाग्नि । अकाया इति किं ! उपकुंभादानय । उपमणिकादानय । * भाया वा । १७१ | हादकारांताद् भाषा वाऽम् भवति । उपकुंभं । उपकुंभेन । उपकुंभैः कृतं । १। यस्य पूर्व यथा विधिर्निषेधो विकारो विकल्पक्ष तस्य तथैव इति जैनेंद्र ( शब्दार्णव ) व्याकरणे शब्दार्णवचंद्रिकायां लघुवृत्तौ प्रथमोऽध्यायः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy