________________
सनातननग्रंथमालायां
wwwwwwwwwwranamamimarmumwwwimmina
भवत । अतनिष्ट । असाधाः । असानष्ठाः । भवति बहुषु वर्तमानस्यास्त्रियां । पंचालस्यापत्यानि . असात । असनिष्ट । अक्षत । अक्षथाः । अक्ष-पंचालाः । इक्ष्वाकवः । अंगाः । बंगाः । कुरवः । णि ठाः । अक्षत । अक्षणिष्ट । .
बहुष्विति किं ! पांचालः । पांचाली । अस्त्रियामिति विण्याविन्यणियोः॥ १५२ ॥ निदंतात् किं ! पांचाल्यः । भाग्यः । कांग्यः । द्रेरिति
किं ? औपगवाः। ण्यांतादार्षत्यांताच परयोः युवत्ययोरणिोरुप भवति । तिकस्यापत्यं वृद्ध तैकायनिः । तस्यापत्यं युवा प्राग्द्रो
* यस्कादेर्गोत्रे ॥ १५७ ।। यस्कादिभ्यो गोत्रे रण उपि तैकायनिः पिता। तैकायनिः पुत्रश्च । विहितस्य त्यस्योप भवति बहुष्वस्त्रियां । यस्कमैमतायनिः पिता। मैमतायनिः पुत्रश्च । करोरपत्यं | स्यापत्यानि यस्काः । लह्याः । यस्कादेरिति किं ! कौरव्यः । तदपत्य युवा इन उपि कौरव्यः पिता |
कापटवाः । गोत्र इति किं ? यस्कस्येमे यास्काः
छात्राः। पुत्रश्च । गार्ग्यः पिता । गार्ग्यः पुत्रः । वासिष्ठः पिता | पुत्रश्च । वैश्वामित्रः पिता पुत्रश्च । ऋष्यण्णतात्-इत्र
* यबमोऽगोपवनादेः ॥१५८॥ योऽजश्व उप । जिण्यार्षादिति किं ! कुहडस्यापत्य कौहडः ।। गोत्रे बहुषूप भवति गोपवनादिभ्यो विहितं विहायः। शिवायण । तदपत्यं कौहडिः । यनीति कि? वाम- | गर्गाः । वत्साः। वैदः। वैदौ । बिदाः । और्वः । रथस्यापत्यं वामरथ्यः । तस्य शिष्याः वामरथाः ।
| औौं । उर्वाः । अगोपवनादेरिति किं ! गोपवअणिजोरिति किं ! दाक्षिः पिता। दाक्षायणः पुत्रः।। नस्यापत्यानि गौपवनाः । श्यामाकाः । *माक्षिमोऽतौल्वल्यादेः ॥ १५३ ॥ प्राचां |
कैंडिन्यागस्त्ययोः कुंडिनाग-तीच।१५९। गोत्रे य इज तदंतात् युवत्यस्योप भवति ताल्व- कौडिन्यागस्त्य इत्येतयोः गोत्रे बहुषूब्भवत्यस्त्रियां त्यादीन् वर्जयित्वा । पन्नागारस्यापत्यं पान्नागारिः | तयोः कुंडिन अगस्ति इत्येतावादेशौ भवतः । कुंपिता । तदपत्र पान्नागारिः पुत्रः । एवं-मांथरैषाणिः | डिन्याः अपत्यानि कुंडिनाः । अगस्तयः । पिता पुत्रश्च । प्राविति किं ! प्लाक्षिः पिता । प्लाक्षा- * भगुकुत्सवसिष्ठगोतमांगिरोऽत्रेः॥१६०॥ यणः पुत्रः । इत्र इति किं ! राघवः पिता । राघविः | भृग्वादिभ्यो गोत्रे बहुषु यस्त्यः तस्योप भवति । पुत्रः । अतौल्वल्यादेरिति किं ! तौल्वलिः पिताः। भृगोरपत्यानि भार्गवः । भार्गवौ। भृगवः । कुत्साः । तौखलायनः पुत्रः । दालीपिः पिता। दाली- वसिष्ठाः । गोतमाः । अंगिरसः । अत्रयः । अस्त्रियापायनः पुत्रः।
मिति किं ? भार्गव्यः । कौत्स्यः स्त्रियः । * पैलाधविप्रात् ॥ १५४ ॥ पैलादेरविप्राञ्च * बहवः प्राग्भरतेवित्रः ॥ १६१ ॥ युवत्यस्योप भवति । पीलाया अपत्यं पैल: पिता। बचो मृदो य इन तस्य बहुषुम्भवति प्राग्गोत्रे सदपत्यं पैलः पुत्रः। शालंकिः पिता पुत्रश्च । भरतगोत्रे च । पान्नागारिः । पान्नागारी । पन्नासात्यकिः पिता पुत्रश्च । अविप्रात्-आंगः पिता ।। गाराः । एवं-मंथरेषणाः । क्षीरकंबलाः । भेरतेषुआंगः पुत्रः । मागधः पिता पुत्रश्च । कालिंगः | औद्दालाकिः । औद्दालकी । उद्दालकाः । युधिष्ठिराः ।
बहच इत्येव । वैकयः । पौष्पयः । प्राग्भरते*वेबो २ः॥ १५५॥ द्रिसंचो य इन तदंतात् | विति किं ? बालाकयः । हास्तिदासयः । परस्य युवत्यस्योप वा भवति । उदुंबरस्यापत्य औ- *वोपकादेः ॥ १६२ ॥ उपकादिभ्यो गोत्रे दुंबरिः पिता । तदपत्य औदुंबरिः पुत्रः । औदुंबरा- बहुषु यस्त्यः तस्य वाप भवति । उपकस्यापत्यानि यणो वा । रेरिति किं ! दाक्षिः पिता। दाक्षायणः । उपकाः । औपकायनाः। लमकाः । लामकायनाः ।
कपिष्ठलाः । कापिष्ठलयः । *बहुवतियां ॥१५६॥ द्रिसज्ञस्य त्यस्योप | *तिककितवादे ॥ १६३ ॥ तिककित
पिता पुत्रश्च ।