________________
मुरति
शब्दार्णवचंद्रिका । भ० 1 पा०४ १.
देशो भवति माचि हि पनि सनि च परतः। स्वेर्ववः॥११॥ ब्रूनोऽस्तेश्च वच प्रघसः । मक्सत् । घासः ।-जिघत्सति । भू इस्थेताबादेशौ भवतो ऽगे परतः । वक्ता । वहुं
लिटि वा ।। १३० ॥ अदेलिटि परे घस्ल का वक्तव्यं । भविता । भवितुं । भवितव्यं । स्यात्। जघास । जक्षतुः । जक्षुः। आद। आदतुः।आदुः। चक्ष खपाल वाचि ॥ १५२ ॥ चक्षे
*वेय॥१३॥ वेओ वय इत्ययमादेशो भव- बोधि वर्तमानस्य शाज्ञ भवति । आवशाता। ति वा लिटि । उवाय । जयतुः । ऊयुः । वयो। आशातुं । आख्शातन्यं । वाचीति कि ? चक्षुः । ववतुः । वतुः।
विचक्षणः । बोधेऽत्र। अश्वान् संचक्ष्य । वर्जनेऽत्र । प्रो वष लिडिः ॥ १३२॥ हंतेर्वधादेशो वालिटि ॥ १४ ॥ चक्षः शाञ् भवति भवति लिङि परतः। वध्यात् । वध्यास्तां । वध्यासुः। लिटि वा । आचख्यौ । आचख्यतुः । आचआयधिषीष्ट | आवधिषीयास्तां । आवधिषीरन् । चक्षे । आचचक्षाते। .
लुङि ॥ १३३ ॥ हंते कि वो भवति । व्यजोक्यबधीच ॥ १४५ ॥ अजेवी अवधीत् । अवधिष्टां । अवधिषुः । .
| भवति क्यपधाचवर्जितेऽगे परतः । वीयात् । वेङि॥ १३४॥ हंतेरिद्धि लुङि वधो पा |
वीयास्तां । वीयते । प्रवेयं । अक्यपधजचीति स्यात् । आवधिष्ट । आवधिषातां । आवधिषत । कि! समग्या । समाजः । समजः पशूनां । आहत । आहसातां । आहसत ।
बहुलं खौ ॥ १४५ ॥ अजेर्वीभावो भवति लडे यत्योगाः॥ १३५॥ एत्योरिणिकोर्गा | बहुलं खुविषये । प्रवयणो दंडः । प्राजनो दंडः । । भवति लडि परतः । अगात् । अगाता । अगुः । प्रवेता । प्राजिता । अध्यगात् । अध्यगाता । अध्यगुः ।
* यङ उप ॥ १४६ ॥ यो बहुलमुप भवति । ___णी गमज्ञाने ॥ १३६ ॥ एत्यार्गम् भवत्य- | रोरूयते । रोरोति । रोरवीति । लालप्यते । मानेऽथे जो परतः । गमयति । अधिगमयति । लालप्ति । लालपीति । भज्ञान इति किं ? अर्थान् संप्रत्याययति ।
* अचि ॥ १४७ ॥ यडोऽचि परतः नित्यमुप् सनि ॥१३७॥ एत्योरज्ञाने गम् स्यात् सनि
| भवति । चेच्यः । देद्यः । पोपुवः । लोलुवः । परतः । जिगमिषति । अधिजिगमिषति ।
दनीध्वसः । मरीमृजः । इङः ॥ १३८ ॥ इडो गम् स्यात् भनि परे।।
+नोतः॥ १४८ ॥ उकारांतात्परस्य योऽच्युप् अधिजिगांसते । अधिजिगांसेते । अधिजिगांसंते। गाइलिटि ॥ १३९ ॥ इडो गाङ् भवति
न स्यात् । रोख्यः । नोनूयः । तोष्ट्रयः । लिटि. परतः । अधिजगे । अधिजगाते ।
* भुभूस्थणिकपिवः सेमें ॥ १४९ ॥ मुसंअधिजगिरे।
ज्ञेभ्यो भ्वादिभ्यश्च सेरुप भवति मे परतः । अदात्। * लुङ्लङ्गौ सन्कचोर्वा ॥ १४० ॥ अधात् । अभूत् । अस्थात् । अगात् । अध्यगात् । . इछो गाङ् वा स्यात् लुकि लुङि णौ च सन्परे
अपात् । मे इति किं ? व्यत्यभविष्ट । कथ्परे च परतः । अध्यगीष्ट । अध्यगीषातां ।। वा प्राधेटछाशासः ॥१५० ॥ प्रादिभ्यः अध्यैष्ट । अध्यैषातां । अध्यगीष्यत । अध्यैष्यत । सेरुप स्यात् वा मे परतः । अघ्रात्, अघासीत् । अधिजिगापयिषति । अभ्यापिपयिषति । अध्यजी
अछात्, अछासीत् । अशात् . अशासीत् । असात् , गपत् । अध्यापिपत् ।
असासीत् । १ अध्यापयितुमिच्छत्यस्मिन् वाक्य-सनि-अदव्यहा देव- * तन्भ्यस्थास्ते ॥१५॥ तनादिभ्यः सर्वोप
नंदीयाः इति धुस्थरूपावस्थितिः पश्चाद्वाडादेशो बुकचा भवति थासि ते च परतः । अतथाः । अतनिष्ठाः ।