SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सनातनवप्रथमाकाया [जैनेंद्र म्नम् च वा । पंचतक्षं । पचतक्षी । द्वादशराजं । वंदे घुबल्लिंग ॥ ११९॥ वंदे से धोरिव द्वादशरोजी | ....... | लिंगं भवति । कुक्कुटमयूर्यो इमे । मयूरकुक्कुटा“पोनयः ॥११२॥ नञ्सं यसं च वर्ज-विमौ । वृक्षकुंडे | कुंडवृक्षौ । यित्वा षसो नए भवतीत्येतदधिकृतं ज्ञेयं । वक्ष्यति- +पेभाधलंमाप्तापत्रादौ ॥१२०॥ प्राचलंसेनेत्यादिना-क्षत्रियसनं । क्षत्रियसेना | ष इति । प्राप्तापनपूर्ववर्जिते षसे धुवलिंगं भवति। पूर्वशालेयं । कि महासेनो राजा अनञ्य इति किं ! असेना। अर्द्धपिप्पलीयं । अप्राधलंप्राप्तापनादाविति किं ! परमसेना। प्राध्वं शरीरं । निकौशांबिः । अलंजीविकः । प्राप्तसोथोशीनरेष ॥११३॥ कंथांतः षो । जीविकः । आफ्नजीविकः । नए भवति खुविषये उशीनरेषु यदि सा कंथा स्यात्।। * पुंस्यश्ववडवौ ॥ १२१॥ अश्ववडवावितरेसोशमीनां कंथा सौशमिकथं प्रामः । आह्वरकथं । तरयोगे द्वंद्वे पुंसि भवतः । अश्ववडवाविमौ । अन्धधर्मकथं । एते उशीनरेषु प्रामाः । खाविति किं ! वडयाः इमे | अश्ववडवैः । बीरणकंथा। उशीनरेष्विति किं ! दाक्षिकंथा। । रात्राही॥ १२२॥ रात्राहशब्दौ कृतसातौ * भादावुपझोपक्रम ॥ ११४॥ उपचोपक्रमां-पुंसि भवतः | एकरात्रः । द्विरात्रः । त्रिरात्रः । तः षो नए भवत्यादौ प्राथम्ये विवक्षिते तयोः। पूर्वाह्नः । मध्याहः।। खायंभुवस्योपज्ञा स्वायंभुवोपज्ञं आकालिकाचाराध्य +पाकादयः ॥ १२३॥ एते पुसि भवति । यनं । देवोपझमनेकशेषच्याकरणं । कुरुराजोपक्रम उच्यते इति वाकः। अनुवाकः।संप्रवाकः। सूक्तवाकः। दानं । अकंपनोपक्रमं स्वयंवरविधानं | आदाविति ___ अहः ॥ १२४॥ अह इत्ययं शब्दः कृतसांतः किं! मैत्रोपज्ञो रथः । चैत्रोपक्रमः प्रासादः। पुंसि स्यात् । यहः । व्यहः । छाया बहूनां ॥ ११५॥ बहूनां या छाया पुण्यसुदिनाभ्यां नए ॥ १२५॥ पुण्यसुदिसदंतःषो नए भवति । शराणां छाया शरच्छायं । नाभ्यां परो अहो नए भवति । पुण्याहं । सुदिनाहं । इक्षुच्छायं । शलभच्छायं । बहूनामिति किं ! कव्य *पयो शिस्य्यादिः ॥ १२६ ॥ झ्यादिः स्थिछाया। कुड्यच्छायं। संज्ञादिश्च पृथशब्दो नए भवति । विगतः पंथाः वि*सभाऽशाला।। ११६ ।। अशाला या सभा पथं । उत्पथं । अपथं । द्विपथं । त्रिपथं । चतुःपथं । तदंतः षो नप भवति । स्त्रीसभं । दासीसभं । गोपा *पुंसि चादचर्चादयः॥ १२७ ॥ अर्धर्चादयः सभं | अशालेति किं ? दैशिकसभा । शब्दाः पुंसि नपि च वर्तते । अर्धर्चः । अर्द्ध । * राक्षसाधराज्ञः ॥११७॥ राक्षसादिभ्योऽ गोमयः । गोमयं । कुतपः । कुतपं । कषायः । राजश्व परा या सभा तदंतः षो नए भवति । राक्ष | कषायं । कापिणं । कार्षापणः । ससमं । रक्षःसमं । पिशाचसमं । अराज्ञ इति पर्युदासात् तत्पर्यायग्रहणं । खामिसभं । पार्थिवसभं । *किरप्येऽदोगे जग्धिः ॥ १२८ ॥ इनसभं । ईश्वरसभं । इंद्रसभं । राक्षसाधराज्ञ इति तकारादौ किति प्ये चागे परे अदेर्जग्धिरादेशो भवकिं ! नरसभा । युधिष्ठिरसभा । काष्ठसमा । पाषा- | ति । जग्धः। जग्धवान् । जन्धिः। जग्ध्वा । प्रजणसभा | राजसभा। ग्घ्य । त्किय्य इति किं ! अदनं । सेनासुराच्छायाशालानिशा पा॥११॥ * घस्लजलुङ्यनसनि ॥ १२९ ॥ अदेर्घस्लासेनावंतः षो नए भवति वा । कपिसेनं। कपिसेना। । बाघः सिद्धेऽतरंगत्वात् ति किति प्ये विधिर्वथा । पिष्टसुरं । पिष्टसुरा । छत्रच्छायं । छत्रच्छाया। दान- ज्ञापयत्यंतरंगाणां प्थेन बापनमस्रिवति॥१॥ घालं । दानश.ला । श्वनिशं । श्वनिशा । । तेन-हित्वा प्रधारयेत्यादि सिदं । .. .
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy