SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ लपुरति] शब्दार्णवचत्रिका पा । mamimamaeeman इरावती च उद्ध्येरावती। गंगालोणं । कुरुकुरुक्षेत्रं । विरोध्यद्रव्यं ॥ १०॥ विरोधि यदइन्यं दा,भिसारं । विलिंगमिति कि ! मथुरावारणस्यो। तद् द्वंद्वो वैकवद् स्यात् । सुखदुःखं । सुखदुःखे । गंगायमुने । मदकेकयाः । पूर्णदीदेशमिति किं ! एवं-शीतोष्णं । शीतोष्णे जन्ममरणं । जन्ममरणे। कुक्कुटीमयूरी ॥ लाभालाभं । लामालाभे । सम्यग्रहानामिथ्याज्ञान । *नित्यद्विषां देखे ॥ १६ ॥ नित्यद्विषां सदा-सम्याज्ञानमिथ्याज्ञाने । विरोधीति किं ! कामक्रोधौ । वैरिणां द्वंद्व एकवद् भवति द्वेषे। देवासुरं । अहि- अद्रव्यमिति किं ! सुखदुःखाविमौ ग्रामौ । शीतोष्णे नकुलं। माजीरमूषकं । श्वावराह । अश्वमहिषं। काको- | इमे उदके । लकें । नित्यद्विषामिति किं ! गोपालशालंकायनाः। न दधिपय आदिः॥ १०॥ ॥ दधिपयः - वर्गेनाईयायोग्यानां ॥ ९७ ॥ प्रभृतिद्व एकवन्न भवति । दधिपयसी । सर्पिमधुवर्णेन जातिविशेषेणार्हदुरूपस्य नैथ्यस्यायो- नी । ब्रह्मप्रजापती । दीक्षातपसी । उलूखलमुसले । ग्याना द्वंद्व एकवद् भवति । तक्षायस्कारं । कुलाल- *स्यौ।। १०४॥स्या संख्यायां इयत्तापरिच्छेदे बस्टं। रजकतंतुवायं । वर्णेनोति किं ! मूकबधिरी। द्वंद्व एकवन्न स्यात् । दंताश्च ओष्ठौ च दशेमे अर्हद्पायोग्यानामिति किं ? ब्राह्मणक्षत्रियो। दंतौष्ठाः । बहवो मार्दगिकपाणविकाः । * गवाश्वादिश्च ।। ९८॥ गवाश्वादिद्व वांतिके.॥ १.५॥ स्यः संख्याया अतिके. एकवद्भवति । गवाच । गर्वैडकं । अजाविक । समीपे द्वंद्वो वैकवत्स्यात् । समीपे दशानामिमे कुब्जवामनं । पुत्रपौत्रं । चकारो नियमार्थः । गणवा- उपदशं पाणिपादं । उपदशाः, पाणिपादाः । उपदर्श ह्यानां न भवति । गोश्वौ । मादगिकपाणविकं । उपदशाः मार्दगिकपाणावकाः । +फलसेनांगक्षुद्रजीवं बहाशं ।। ९९ ॥ स नए ॥ १०६ ।। योऽयमुक्तः एकवद्भावः फलांशः सेनांशः क्षुद्रजीवांशश्च बह्वांशो द्वंद्व एक- स नए भवति । तथा चैवोदाहृतं ।। वद् भवति । बदराणि च आमलकानि च बदरामलकं । हश्च ।। १०७ ।। हसो नए भवति । अधिकुबलामलकं । अश्वरथं । रथिकाश्वारोहं । शतस्वश्च कुमारि । उपवधु । एकमुनि जैनेंद्रं । चशब्दात् उत्पादकाश्च शतसूत्पादक। यूकालिक्षं । दंशमशकं। क्रियाविशेषणानां नत्वं। साधु जल्पति। मृदु पचति । बहाशमिति किं बदरामलके । अश्वरथौ। यूकालिक्षे । * वा तरुमृगतृणधान्यपक्षि ॥ १०० ॥ | समाहारे ॥१०८॥रसः समाहारे वर्तमानो तर्वादीनां बहाशो द्वद्वो वा एकवद् भवति ।। नप स्यात् । पंचगवं । पंचाग्नि । समाहारे इति किं? पंचाम्राप्रियः। प्लक्षन्यग्रोधं । प्लक्षन्यग्रोधाः । धवाश्वकर्ण । धवाश्वकर्णाः । रुरुपृषतं । रुरुपृषताः । न्यंकुशकरं । न्यंक- +स्त्र्यपात्रायत् ।।१०९ ॥ पात्रादिवर्जितोऽशंकराः । कुशकाशं । कुशकाशाः । दर्भशीर्य । कारांतो रः समाहारे स्त्रीलिंगो भवति । पंचपली । दर्मशीर्याः । ब्रीहियवं । बीहियवाः । तिलमाषं । दशग्रामी। चतुरध्यायी। अपात्रादीति कि ! द्विपात्रं । तिलमाषाः । हंसचक्रवाकं । हंसचक्रवाकाः । त्रिभुवनं । चतुष्पथं । अदिति कि ? त्रिगुप्ति । तित्तिरिकपिंजलं । तित्तिरिकपिंजलाः। +वाऽए ॥११०॥ आबंतो रः समाहारे वा स्त्री * पशुव्यंजनाश्ववडवपूर्वापराधरोत॥१.१॥ भवति । पंचखट्वं । पचखट्वी । दशमालं। दशमाली। . पश्वादिद्वंद्वो वैकवद् स्यात् । गोमहिषं । गोमहिषौ। अष्टशालं । अष्टशाली। वृष्णिबस्तं । वृष्णिबस्तौ । दधिघृतं । दधिघृते । + नए चानखं ।।१११॥ अन्नतस्य नखं स्याशाकसूपं । शाकसूपौ । अश्ववडवं । अश्ववडवो। १ यदा द्वंद्वैकवद्भावस्तदेकत्वनफ्यानुरोधाद्धसोऽनुप्रयुज्यते पूर्वापरं । पूर्वापरे । अधरोत्तरं । अघरोत्तरे। भेदभावे तु बसः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy