________________
सन्चासनमग्रंथमा
- ANUA
PARAM
लोक पवमानः । देवं यजमानः । धास्यन् धर्म-. शासनस्य भद्रं कल्याणं वाऽस्तु जैनस्य, जैनाय शास्त्रं । जैनेंद्रमधीयन् । अर्हन् पूजा । कटान् / वा । क्षेमं कुशलं निरामयं वास्तु संघाय संघस्य कर्ता । पठिता जैनेंद्र । कटं कारको गमछति । | वा । दीर्घमायुराशिष्यं चिरंजीविसं वाऽस्तु भन्याय मोदनं भोजको ब्रजति ।।
भव्यस्य वा । शं सुखं शर्म वा भूयात् प्रजाभ्यः * भाव्याघमघैनः ॥ ८॥ भाविनि काले प्रजानां वा । हितं पध्यं हृद्यं प्रियं वा भवतु मित्राय भाधमप॑ च य इन् तस्य प्रयोगे ता न स्यात् ।
मित्रस्य वा । अर्थः प्रयोजनं कार्य वा भवतादत्ताय ग्राम गमी । नगरमागामी । शतं दायी। सहस्त्रं
| दत्तस्य वा। आशिपीति किं ? आयुष्यं देवदत्तस्य तपः। दायी। कारी मेऽसि करें।
* पाणितूर्यागबंद एकवत्तल्यं ॥९॥ व्यस्य वा कर्तरि ॥ ८४ ॥ व्यसंज्ञकस्य प्राण्यंगानां तूयोगानां च तुल्याना द्वंद्व एकवद् प्रयोगे कर्तरि ता वा भवति । भवतः कर्तव्यो भवति । पाणी च पादौ च पाणिपादं । शिरोग्रीवं । धर्मः । भवता कर्तव्यः । भवतो ज्ञेयं कर्म । भवता | कर्णनासिकं । दंतोष्ठं । शंखपटहं । भेरीमृदंगं । ज्ञेयं । भवतः खलु ग्रामो गंतव्यः । भवता खलु प्रामो मार्दगिकपाणविकं । तुल्यमिति किं ! पाणिगृनौ । गंतव्यः । कर्तरीति किं ? गेयो माणवको गाथानां।।
* चरणं स्थणोर्लुङयनुक्ती ॥ ११ ॥ * द्विप्राप्लेऽनाके ॥ ८५ ॥ द्वयोः कतकर्मणोः । लुङ्परयोः स्थेणोः प्रयोगे चरणामां तुल्याना द्वंद्व प्राप्त कर्तरि ता वा भवत्यकारमकं च विहाय । एकवद् भवत्यनूक्तावनुवादे । कठाश्च कालापाश्च साध्वी सूत्राणां कृतिः स्वामिनः । साध्वी सूत्राणां
कठकालापमुदगात् । कठकाथुमं प्रत्यष्ठात् । कति : स्वामिना। आश्चर्यो गवां दोहो अगोपालकस्य, चरणमिति किं ? उदगवैयाकरणमीमांसकाः । अगोपालकेन वा । अनाक इति किं ? चिकीर्षा | स्थेणोरिति किं ? अनंदिषुः कठकालापा: । लुङीति देवदत्तस्य वार्तिकानां । भेदकाः पत्राणां वादिनः। किं ! उद्यति कठकौथुमाः । अनुक्ताविति किं !
+द्विषतः ॥ ८६ ॥ द्विषः शतुर्योगे कणि प्रत्यछुः कठकौथुमाः । आदिवचनमिदं । वा ता भवति । चौरस्य द्विषन् । चौरं वा।
___ अध्वर्युक्रतुरनप ॥ ९२ ॥ अध्वर्युक्रतूना* कर्मणि गुणेऽव्यस्य ॥ ८७ ॥ व्यसंज्ञक
मनपा द्वंद्व एकवद् भवति । अर्कश्च अश्वमेधश्च वर्जितकृत्प्रयोगे गुणेऽमुख्ये कमणि ता वा | अर्काश्वमेधं । सायाह्नातिरात्रं । अध्वर्युग्रहणं किं ! स्यात् । दोग्धा गोः पयसः । दोग्धा गोः पयः। याचिता इषुवत्री। अनबिति किं ? गवामयनादित्यानामयने । गोमित्रस्य । याचिता गोर्मित्रं । ज्ञापयिता शिष्यस्य
* अधीत्यासन्नानां ॥१३॥ अधीत्या पठित्या धर्मस्य । ज्ञापयिता शिष्यस्य धर्म। गमयिता माणव
आसन्नानां बंद एकवद् स्यात्। पदकश्च क्रमकश्च कस्य प्रामस्य । गमयिता माणवकस्य ग्रामं । गुण
पदकक्रमकं । क्रमकवार्तिकं । अधीत्येति किं ! आज्यइति कि ! नेता अश्वस्य । अव्यस्येति कि ? नेतव्याः
| दरिद्रौ । आसन्नानामिति किं ? याज्ञिकवैयाकरणौ । ग्राम शाखाः ।
* तुल्यार्थैर्भा ॥ ८८ ॥ तुल्यार्थैरुपमेयाथै- अमाणिजातेः ॥ ९४ ॥ प्राणिवर्जितयोगे भा भवति ता च । पित्रा तुल्यः । पितुस्तुल्यः।
नव्या पितस्तल्यः। द्रव्यजातिवाचिनां द्वंद्व एकवद् भवति ।आराशनि। मात्रा तुल्यः । मातुः समानः । गुरुणा समः । धानाशष्कुलि । युगवरत्रं । कुंडबदरं । अप्राणिग्रहणं गुरोः समः ।
किं ! विट्शद्रौ । जातेरिति किं ! हिमवद्विध्यौ । * मद्रक्षेमायुःशंहितार्थाथै राशिष्यप् ॥ ८९॥ * विलिंग पूर्णदीदेखें ॥ ९५ ॥ विलिंगानां मद्रादिशब्दाथैः शब्दैोंगे वा अप् स्यादाशि- भिन्नालंगानां पुरां नदीनां देशवाचिनां द्वंद्व एकवद व्यर्थे । मदमस्तु जिनशासनाय । मदमस्तु जिन- भवति । मथुरापाटलिपुत्रं । कांचीकुसुमपुरं। उभ्यश्च