________________
accomodiamom
शब्दार्णवाहिका । जापा०॥ - किसको भवति । हे कन्ये। हे कुमारि । । व्यवहरते । सहस्त्रस्य व्यवहरते। शतस्य पणते । किप्रदेशाः "केरेक" प्रभृतयः । . . . सहस्त्रस्य पणते । सामर्थ्य इति कि! शलाको
ताक्षेपे । ६८ ॥ कारकाणामविवक्षा ततो-व्यवहरति। ... ऽन्यः स्वस्वाम्यादि शेषस्तस्मिन् ता विभक्ती भवति। दिवः ॥७६ ॥ व्यवस्पणिसमानार्थस्य दिवेः नटस्य शृणोति । राज्ञः स्वं । मद्राणां राजा। तस्य कर्मणि ता भवति । तस्य दीव्यति । भाता। ग्रामस्य समीपं । शालीनां राशिः । यवाना | सहस्रस्य दीव्यति। . . धानाः । तस्य हस्तः । गोः स्थान ।
- बागी ।। ७७ ॥ गिपूर्वस्य दिवः कर्मणि ता स्वदयेश कर्माणि ॥ ६९॥ स्मृत्यर्थानां वा भवति । शतस्य प्रतिदीव्यति । शतं प्रतिदीव्यति । दयेशोश्च कर्मणि ता स्यात् । मातुः स्मरति । पितुर- कालापारे सुजयें ॥७८ ॥ सुजों यस्य ध्येति । सर्पिषो दयते । पयस ईष्टे। शेष इति किं तस्मिन् त्येऽर्थे युक्ते सति काले आधारे कारके ता मातंर स्मरति।
भवति । द्विरहो मुंक्त। त्रिरहो मुंक्ते । पंचकृत्वोऽहो प्रतियने ॥ ७॥ कृत्रः कर्मणि ता मुक्ते।कालग्रहणं कि ? त्रिः कंसपात्र्यां भुक्ते । आधार स्यात् प्रतियनेऽर्थे । एधो दकस्योपस्कुरुते । शस्त्रप- इति किं ! द्विरहा मुंक्ते । सुजर्थ इति किं! महि त्रस्योपस्कुरुते । प्रतियने इति किं! कुंभं करो- मुक्ते जैनः । शेष इति किं ! द्विरहयधीते । ति बुद्धया ।
ककर्मणोः कृति ॥ ७९ ॥ कर्तरि कर्मणि * रुजर्थस्यावरिसंताप्योर्भावोक्तेः॥७१॥ च कृत्प्रयोगे ता भवति । भवतां शायिका। भवतारुजर्थानां भाववाचिनां धूनां कर्मणि ता स्यात् ज्वरि- | मासिका। यवाना लावकाः । सक्तूनां पायकः । संतापी विहाय । चौरस्य रुजति रोगः । वृषलस्या- | विश्वस्य ज्ञाता । सकलस्य द्रष्टा । कृतीति किं । मयति रुजा । रुजर्थस्येति किं ? एति जीवंतमानंदः। कृतपूर्वी कटं । अवरिसंताप्योरिति किं ? अपथ्याशिनं ज्वरयति
*क्तस्याधारसतोः॥८॥ आधारे सति च ज्वरः । अत्याशिनं संतापयति पीडा । भावोक्तरिति । वर्तमानकाले यः क्तस्तस्य प्रयोगे ता भवति । किं ? मधुराशिनं रुजति श्लेष्मा।
अस्मिन्नेभिरश्यते स्म । इदमेषामाशितं । इदमेषां आशिषि नाथः ॥ ७२ ॥ नाथतेः कर्मणि
शयितं । सतां मतः । राज्ञां बुद्धः । सतां पूजितः । ता भवत्याशिषि । पयसो नाथते । दनो नायते।
राज्ञामर्चितः । साधूनां शीलितः। आशिषीत्येव । माणवकमुपनाथयति । अंग पुत्राधी
+कामुकस्य ॥८१॥ अस्य प्रयोगे ता भवति । वेति याचत इत्यर्थः ।
दास्याः कामुकः । धन्यस्य स्त्रियः कामुकाः भवंति। *जासनाटकाथपिषां हिंसायां ॥ ७३ ॥ वेश्यायाः कामुकः । जासादीनां हिंसार्थानां कर्माण शेषे ता भवति । *न सितलोकखार्यान्वुणां ॥ ४२ ॥ चारस्योज्जासयति। दस्योनोटयति । कितवस्यात्कास्यादीनां प्रयोगे ता न भवति । ओदनं भुक्त्वा । थयति । जारस्य पिनष्टि । हिंसायामिति कि ! चौर स्वः सुखं कृतवान् । ओदनं भुक्तवान् । देवदत्तेन बंधनादुज्जासयति धानाः पिनष्टि ।
भुक्तं । विष्णुमित्रेण पातं । चैत्यं कारयामास । प्राअघ्रः ॥७४॥ प्रनिभ्यां व्यस्तसमस्तवि- जिनान् वंदिष्यमाणः । ओदनं पचमानः । कर्ट पर्यस्ताभ्यां हतेः कर्मणि ता स्यात् हिंसार्थे । लुटा- कुर्वन् । कटं कुर्वाणः । दानं चिकीर्षुः । रिपून् कस्य प्रहति । वृषलस्य निहति । प्रणिहंति । निग्रहंति। जिष्णुः । ग्राममागामुकः । सुकरः कटो भवता।
व्यवहपणोः सामर्थे । ७५ ॥ एतयोः । ईषत्करः कटो भवता । दुष्करः कटो भवता। सामर्थे क्रयविक्रये यूते च कर्मणि ता भवति । शतस्य ईषत्पानं पयो भवता । सुज्ञानं तस्वं भवता ।