SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सनातनजनमंथमालाया कलुप्यविकारे ॥२६॥ क्लप्यधुभिर्योग | ऽमि गोत्रेण । समेन धावति। विषमेण धावति । विकारेऽर्थेऽप भवति । मूत्राय प्रकल्पते यवागूः। श्लेष्म्णे | विद्रोणेन धान्यं क्रीणाति । सहस्रेण अचान् 'जायते दधि । तद्यवाग्वादिविकाररूपमापद्यते इत्य- क्रीणाति । र्थः । बिकार इति किं ! सुकृतिनः संपर्धते शालयः। सहार्थेन ॥३४॥ सहार्थेन योगे भा भव माप्येऽरिष्टेन ॥ २७॥ अरिष्टेन उत्पातेन त्युपाधौ । वत्सेन सह गौः । पुत्रेण सहागतः । बाप्येऽर्थे झाप्यमाने अप भवति । पुत्रेण सह खलः । पुत्रेण सह धनवान् । अर्थवाताय कपिला विद्युदातपायातिलोहिनी। ग्रहणं पर्यायार्थ । पुत्रेण सार्दै साकं सत्रा अमा पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत्॥ | युगपत् समं । पुत्रेण मुक्तं-करणनिर्देशाः । अरिष्टेनेति किं ! मित्रस्येदं छत्रं । येनांगिविकारेत्यंभावी ॥ ३५ ॥ येनांगिध्वर्थवाचोऽर्थात् कर्मणि ॥ २८॥ वर्थो नो विकारो विकृतत्वमित्थंभावोऽनेन प्रकारेण भवनं बाग यस्य तस्य धोः कर्मण्यप् भवति तच्च वर्थ-च लक्ष्यते ततो भा भवति । पाणिना कुणिः । वागर्थात् न साक्षात् प्रयुक्तः । एधेभ्यो ब्रजति । पादेन खंजः । अक्ष्णा काणः । पुष्पेभ्यो ब्रजति । पाकाय ब्रजति । पक्तये व्रजति । शिखया बटुमद्राक्षीत् श्वेतच्छत्रण भूपतिं । ध्वर्थवाच इति किं ! प्रविश पिंडीं । अर्थादिति | केशवं शंखचक्राभ्यां त्रिभिर्ने त्रैः पिनाकिनं ॥ किं ! एधानाहर्तुं व्रजति । अपि भवान् कमंडलुना छात्रमद्राक्षीत् । अपि सतार्थनमःस्वास्तिस्वाहावषटस्वघाहितेः भवान् चूलया परिव्राजकमदर्शत् । छात्रत्वादिप्रका॥२९॥ शक्तार्थैर्नमःप्रभृतिभिश्च योगे अप भवति। | रमापनो मनुष्यः कमंडल्वादिना लक्ष्यते । अंगिविशक्तो जिनदत्तो देवदत्ताय । अलं मल्लो मल्लाय । कारेत्थंभावो" इति किं ! अक्षि काणमस्य । नमोऽभिनंदनदेवाय । स्वस्ति प्रजाभ्यः । इंद्राय स्वाहा।। तो ॥ ३६॥ हेत्वर्थे भा भवति । धनेन बषडमये । स्वधा पितृभ्यः । आमयाविने हितं ।। कुलं । विद्यया यशः । अनेन वसति। अध्ययनेन प्रगहें मन्यकर्मण्यजीवे वा ॥ ३०॥ प्रक वसति। बण गर्हे गम्यमाने मन्यतेः कणि जीववर्जिते वा अप भवति । न त्वा तृणाय मन्ये । न त्वा तृणं मन्ये ।। +का ॥ ३७॥ हेतौ का भवति । सिद्धिरनेन त्वा लोष्टाय मन्ये । न त्वा लोष्टं मन्ये । प्रग्रहणं | कांतात् । पर्वतोऽग्निमान् धूमवत्त्वात् । किं ! काष्ठं त्वां मन्ये । गर्हे इति किं ? इंद्रनीलात् ऋणे ॥ ३८ ॥ हेतौ ऋणे का भवति । पनरागमधिकगुणं मन्ये । मन्ये ग्रहणं किं ! न त्वा शताबद्धः । सहस्राद्धः । निष्काबद्धः । हेती, इति तृणं चिंतयामि । अजीव इति किं ? न त्वा श्वानं मन्ये। किं ! बद्धस्त्वया देवदत्तो नाहं बनाम शत म धार संझो भा दे॥३१॥ संपूर्वस्य जानाते यति शतेन बद्धः। कर्मणि वा भा विभक्ती भवात दे । मात्रा संजानीते। गुणे श्रीदत्तस्यास्त्रियां ॥ ३९ ॥ गुणे हेमातरं सजानीते। तो श्रीदत्ताचार्यमतेन का भवत्यस्त्रियां । जाड्याकर्तृकरणे ॥३२॥ कर्तरि करणे च कारद्वद्धः । जाडयेन बद्धः । ज्ञानान्मुक्तः। ज्ञानेन मुक्तः। भा भवति । देवदत्तेन कृतं । जिनदत्तेन मुक्त। गुण इति किं ! धनेन कुलं । अस्त्रियामात क ! विष्णुमित्रेण पीतं । दात्रेण लुनाति। परशुना छिनत्ति । बुद्धया मुक्तः । ध्यानेन कर्माणि हंति। हेतौ सर्वाः प्रायः॥४०॥ हेतुशब्दपर्या. +प्रकृत्यादिभ्यः ॥३३॥ एभ्यो मा भवति। लौकिकफलसाधनयोग्यपदार्थों हेदः । २ पूर्व का. प्रकृत्या अभिरूपः । प्रायेण वैयाकरणः । गीतमा | कोऽत्र तु झापकः । .
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy