________________
शब्दार्णवचंद्रिका । म.
पा.४।
-
HOWwwvvvv
नगिः॥५॥ जाथै स्वतीशब्दो गिसंबो। उत्कृष्टे ॥ १६॥ अनुना योगे उत्कृष्टेऽर्थे न स्तः । सुस्थितं भवता । अतिस्तुतं त्वया मिलि- इब् भवति । अनुपूज्यपादं वैयाकरणाः । अनुसमित्तं षत्वं नास्ति । पूजायामिति किं ! अतिषितं । मतभद्रं तार्किकाः । अन्वकलंकदेवं शास्तारः । किं तवान । कुत्सार्थोऽत्र ।
उपेन ॥ १७॥ उपेन योगे उत्कृष्टेऽर्थे इन् अतिक्रयेविर्गितिः ॥ १० ॥ अतिक्रमे | भवति । उपसिंहनंदिन कवयः । उपाकलंकदेवं माधिक्येऽतिर्गितिसंज्ञो न भवति । अतिसिक्त- वादिनः । उपशालिभद्रमायाः । उपार्जुनं योद्धारः । मेव भवता । अतिस्तुतमेव त्वया। अतिस्थित्वैव | । ईप साधिके ॥ १८ ॥ उपेन योगे साधिगतः । गिसंज्ञाश्रयं षत्वं तिसंज्ञाश्रयः सविधिश्च | केऽर्थे ईव भवति । उपखार्या द्रोणः । नास्ति । अतिक्रमे इति किं ? अतिशय्य गतः ।। *स्वेशेधिना ॥ १९ ॥ स्वे ईशितव्ये ईश्वरे
पदार्थसंभावनाऽनुज्ञागर्दासमुच्चयेपिः॥११॥ च ईब भवत्यधिना योगे। स्खे-अधिकुरुषु मेघेएतेष्वर्थेष्वपिर्गितिसंज्ञो न भवति । सर्पिषोऽपि । श्वरः । अधिमगधेषु श्रेणिकः । अधिमेघेश्वरे कुरवः। स्यात् । बिंदुः स्तोकं मात्रा अपिशब्दार्थः । अपि- | अधिश्रेणिके मगधाः । स्तुयाद् राजानं । अपिस्तुहि । धिग्ब्राह्मणमपि स्तु- *काङाभिविधिमर्यादे ॥२०॥ आङा योगे यात् वृषलं । धिग्ब्राह्मणमपि सिंचेत् पलांडुं । अपि का विभक्ती भवत्यभिविधिमर्यादयोः । आकुमारेभ्यो सिंच । अपि स्तुहि ।
यशः समंतभद्रस्य । आपाटलिपुत्राद् दृष्टो देवः । अन्यौँ पर्यधी ॥ १२ ॥ व्यर्थावनतिर- वयेऽपपरिभ्यां ॥ २१॥ वर्थेऽर्थेऽपपवाचिनी पर्यधी गितिसंज्ञौ न भवतः । कुतः पर्या- रिभ्यां योगे का भवति । अपत्रिगर्तेभ्यो वृष्टो देवः । गतः । कुतोऽधिगत्वा । पर्यानतं । गितिसज्ञाश्रयः | परित्रिगर्तेभ्यो तो देवः । परिपरित्रिगर्तेभ्यो दृष्टो "प्राग्धोस्ते" इति प्रयोगनियमः सविधिर्णत्वं च देवः । वर्षे इति किं ? अपशब्दो देवदत्तस्य । न भवति ।
*यत्मतिमे प्रतिना ॥ २२ ॥ यतः प्रतिमा वीप्सेत्थंभूतलक्षणेभिनेप् ॥ १३ ॥ प्रतिदानं यतश्च प्रतिमा प्रतिनिधिः सादृश्यं ततः एध्वर्थेष्वभिना योगे इब् भवति गितिनिषेधश्च । प्रतिना योगे का भवति न गितिसंज्ञा च । माषावृक्षं वृक्षमभिसिंचति । साधुस्त्वं मातरमभिस्थितः । नस्मै तिलेभ्यः प्रतियच्छति । अर्ककीर्तिभरततः प्रति। वृक्षमभिसजति ।
___ *चेष्टागतिकर्मण्यप्राप्तेऽविपौ ॥ २३ ॥ भागे चानुमतिपरिणा ॥ १४ ॥ भागेऽर्थे । चेष्टात्मिकायाः गतेः कर्मण्यसंप्राप्तेऽर्थेऽबिपी विभवीप्सादिष्वन्वादिभिर्योगे इब् भवति गितिसंज्ञानि- क्त्या स्तः । ग्रामाय गच्छति । ग्रामं गच्छति | नगषेधश्च । यदत्र मामनुस्यात् । मां प्रति स्यात्। मां परि | राय व्रजति । नगरं व्रजति । चेष्टागतिकर्मणीति स्यात् तद्दीयतां । वृक्षं वृक्षमनुसिंचति, प्रतिसिंचति, किं ! ग्रामादागच्छति । चेष्टाग्रहणं कि ! मनसा परिसिंचति । साधु त्वं मातरमनुस्थितः, प्रतिस्थितः । मेरुं गच्छति । गतिग्रहणं किं ! पचत्योदनं । अप्राप्त वृक्षमनुसजति, प्रतिसजति, परिसजति । भागे | इति किं ! स्त्रियं गच्छति । चेति किं ? परिपिंचत्योदनं ।।
संपदाने ॥ २४ ॥ संप्रदाने कारके अप *भार्थेऽनुना ॥ १५॥ मार्थे हेत्वादावनुना विभक्ती भवति । वव्रजघाय श्रीमतीमदात् । त्रिपु योगे इब् भवति। ऋषभस्य प्रव्रज्यामनुप्रांत्रजन् राज- |
भस्य प्रव्रज्यामनप्रांव्रजन राज-ष्टाय स्वयंप्रभामदात् । श्रीविजयाय सुतारामदात् सहस्राणि । ज्ञानोत्पत्तिमन्वागमन् सुराः । शांतिना- अमोघजिह्वाय ग्रामशतमदात् । देवाय बलिं प्रयच्छति। थचरितपट्टकप्रसारणमनुप्रावर्षत् पर्जन्यः । तेन हेतु- +तादर्थे । २५ ॥ तादये अप भवति । नेत्यर्थः। नदीमन्वसिता सेना। नद्या सहावस्थितेत्यर्थः। अवहननायोलुखलं । रंधनाय स्साली ।