SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सनातनवग्रंथमाला [जैनेंद्र न्द्रका PRIMARRAPARom एवं-देखजातः । श्मश्रुजातः । धृतपीतः । भार्योढः।। मांतरांतरेणातिधिनिकषासमयाभियोअर्थगतः । शीर्ष छिनः। | पापी ॥ ३॥ हादिमियी इद् प्रसपायौ वि+प्रियः ॥ ११॥ प्रियो वा बसे पूर्व प्रयो- शेषणे । हा देवदत्तं बर्द्धते व्याधिः । अंतरा गंधकन्यः । प्रियगुडः । गुडप्रियः।। मादनं मालावंतं चोत्तराः कुरवः । अंतरा निषधं +गड्वादय ईपः ॥ १२॥ ईबंतात् गडु- नीलं च विदेहाः । अंतरेण सौमनसं विद्युत्प्रभं च प्रभृतयो बसे वा पूर्व प्रयोक्तव्याः । गडुकंठः । कंठ- । देवकुरवः । अंतरेण जलधिं हिमवंतं च भरतः । गडुः गडशिराः । शिरोगडुः ।। मोक्षमंतरेण नात्यंतिकं सुखं । अतिवृद्धं कुरुन्मह+क्ताचावं १२५ ॥ बसे तादीबताश्चास्त्र- | दलं । धिग्देवदत्तमयशः प्रवृद्धं । निकषा ग्रामं नदी । पाचि पूर्व वा प्रयोक्तव्यं । उद्यतोऽसिरनेन-अस्यु- समया प्रामं वनं । उपाधाविति किं ! प्रधाने व्यापतः । उद्यतासिः । खड्गोद्गीर्णः । उद्गीणखड्गः । ध्यादौ मा भूत् । चकारोऽनुक्तसमुच्चयार्थः । तेनबनहस्तः । हस्तवनः । चक्रपाणिः । पाणिचक्रः । बुभुक्षितं न प्रतिभाति किंचित् । वृणीष्व भद्रे प्रतिकरवालकरः। करकरवालः । ईबाकर्षणार्थः चशब्दः।। | भाति यत्त्वां। +कालाकृतिसुखादयः ॥ १२४ ॥ काल- +पर्यभिसर्वोभयैस्तस्त्यैः ॥३॥ पर्यादिभिवाचिनः आकृतिर्जातिस्तद्वाचिनः सुखादयश्च बसे | स्तस्त्यांतोंगे इब् भवति । परितो ग्रामं वनानि । क्तांताद् वा पूर्व प्रयोक्तव्याः । मासयाताः । यात- अभितो प्राम। सर्वतो ग्रामं । उभयतो ग्राम वनानि । मासाः । सांगरजग्धी। जग्धसांगरा । सुखयाता। +द्विरुक्तैरघोभिः ॥ ४॥ द्विरुक्तैरधोऽध्युपयातसुखा । दुःखयाता । यातदुःखा। रिभिर्योगे इब् भवति । अधोऽधो ग्रामं । अध्यधि तः ॥ १२५ ॥ क्तातं बसे पूर्व प्रयोक्तव्यं । प्रामं । उपर्युपरि ग्रामं प्रामाः । द्विरुक्तैरिति किं ! ज्ञातविश्वः । व्याख्यातशास्त्रः । भिक्षितभिक्षः । | अधो ग्रामस्य । अवमुक्तोपानत्कः । विश्रुतकीर्तिः । __ *कालावन्यभेदे ॥ ५॥ कालेऽध्वनि चो*ये कडारादयः ॥१२६॥ यसे कडारादयो वा पाधौ इब् भवत्यभेदेऽयंतसंयोगे द्रव्यादिना । संवपूर्व प्रयोक्तव्याः । कडारभद्रः, भद्रकडारः । गडुल- त्सरं क्षीरोदनं । शरदं मथुरा रमणीया। संवत्सशांडिल्यः, शांडिल्यगडुलः । बधिरांधः, अंधवधिरः । रमधीते। क्रोशं शिकता। योजनं दी? गिरिः । नटधूर्तः, धूर्तनटः । कूटदाक्षिः, दाक्षिकूटः । क्रोशमधीते । कालाध्वनीति किं ! स्थाल्यां पचति । उत्तरपदं धु ॥ १२७ ॥ से यदुत्तरपदं | अभेदे इति किं ! मासे मासस्य वा द्विरधीते । तत् संज्ञं भवति । दशगवधनः । त्र्यहजातः | सिद्धौ भा॥६॥ सिद्धौ क्रियाफलनिष्पत्ती द्युप्रदेश : "दिगधिकं खुहृद्यौ" इत्यादयः । गम्यमानायां कालाध्वभ्यां भा भवत्यभेदे। मासेन इति जैनेंद्रव्याकरणे शब्दार्णवचंद्रिकानाम्नि प्राभूतमधीतं । क्रोशेन तर्कमधीतं । सिद्धाविति कि! - लघुवृत्तौ प्रथमस्याध्यायस्य मासं काव्यमधीतं न च ज्ञातं । तृतीयः पादः । क्रियामध्ये केपौ ।। ७ ।। क्रिययोर्मध्ये का लाध्वयां केपौ विभक्त्यो स्तः। अद्य मुक्त्वा मुनिः अथ प्रथमाध्याये चतुर्थः पादः।। व्यहाद् भोक्ता, यहे भोक्ता । इहस्थोऽयमिष्वासः क्रोशात् क्रोशे वा विध्यति लक्ष्यं । कर्मणीप ॥ १॥ कर्मणि कारके इब् विभ- स्वती पूजायां तिः ॥८॥ पूजार्थे खतीती भवति । कटं करोति । जैनेंद्रं पठति । पायसं शब्दौ तिसंज्ञौ स्तः। सुस्थाप्य गतः । अतिसिच्य भक्त । आदित्यं पश्यति । अहिं लंघयति । गतः। पूजायामिति किं ! सुस्थित्वा गतः। काकरियं ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy