SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ लघुवारी: J दार्णवचंद्रिका | म०११ पा० १ 'वृद्धवाची प्रयोक्तव्यः सा च वृद्धा श्री पुरुषः स्यात् । । सले। विश्वक्सेनार्जुनौ । दारजारौ । भार्यापती ।.. गार्गी गायगरच गायौं । औपगवी च औपग- जंपती । दपती । श्वश्रूपती । विश्च औपगव्यो । + संख्याया ॥ १११ ॥ से अस्पा संख्या पूर्वे प्रयोक्तव्या । विशती । त्रिशती । चतुदेश | पंचषाः । +खिया ॥ १०५ ॥ पुरुषस्य प्राणिनः स्त्रिया सह प्रयोगे पुरुष एव प्रयोक्तव्यः । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणों । कठौ । मयूरो। कुक्कुटी। पटू । + ग्राम्यद्विखुरसंघेऽशिशौ श्री प्रायः || १०६ ॥ प्राम्यद्धिखुराणां संघेऽशिशा स्त्रीपुरुषाणां युगपत् प्रयोगे स्त्री प्रयुज्यते प्रायः । गावश्चेमे गावश्चेमाः इमाः गावः । अजा इमाः । महिष्य इमाः । प्राम्यग्रः हणं किं ! रुरवश्चेमे रुरवश्चेमा इमे रुरवः । द्विखुरेति किं ? अश्वाश्वेमे अश्वाश्चेमा इमेऽश्वाः | संघ इति किं ? गौश्चायं गौरवेयं इमौ गावौ । अशिशाविति किं ? वत्साश्चेमे वत्साश्चेमा इमे वत्साः । प्राय इति किं ? उष्ट्राश्चेमे उष्ट्रपश्येमाः उष्ट्रा ईमे । + नवनपैकं च वा ॥ १०७ ॥ नपुंसकमनपुंसकेन सह प्रयोगे नपुंसकं प्रयोक्तव्यमेकत्वं च वा स्यादनन्यार्थप्रकृतौ । शुक्लं च वस्त्रं शुक्लश्च कंबलः ते इमे शुक्ते । तदिदं शुक्तं वा । शुकं शुक्लश्व शुक्ला च दृहतिका तानीनानि शुकमाने । तदिदं शुकं वा । अनपेति किं ? शुक्लं च शुक्तं च शुक्ले । अनन्यार्थप्रकृताविति किं ? शुकं च क कृष्णश्च कंबल: तो शुक्ष्णौ । + सिद्धार्थात् पुनर्वसुर्भे || १०८ || सिद्धयार्थशब्दाद्भे वर्तमानात् परः पुनर्वसुशब्दः मे वर्तमानो द्वंद्वविषयो द्व्यर्थः सन्नित्यमेकार्थो भवति । उदितौ सिद्धपुनर्वसू । पुष्यपुनर्वसू । तिष्यपुनर्वसू । सिष्यार्थादिति किं ? आर्द्रापुनर्वसवः । भ इति किं ! तिष्यपुनर्वसवो माणवकाः । | *वोक्तं पूर्व ॥ १०९ ॥ निर्दिष्टं पूर्व प्रयोक्तव्यं । श्रितः । भवभीः । सविधिसूत्रेषु क्या अधित्रि । धर्म राजदंतादौ ॥ ११० ॥ राजदंतादिषु पूर्वनिपातेऽप्राप्तं यत्पदं तत्पूर्व प्रयोक्तव्यं । दंतानां राजा राजदंतः । वनस्याग्रे अग्रेषणं । पूर्व वासितं पश्चालितं लिसवासितं । नग्नमुषितः । उलूखलम् * द्वंद्वे विस्वेकं ॥ ११२ ॥ सिंहं सुसंशं चैकं पूर्व प्रयोक्तव्य । कुशकाशं । तृणकाष्ठं । अनिधूमं । वायुतोयं । मुनिगुप्तौ । चिस्विति किं ? ' कुक्कुटमयूरो। एकमिति किं ? गुरुरविभास्करतनयाः । रविभास्करतनयगुरवः । अजाद्यत् ॥ ११३ ॥ अजाबकारांतमेकं . पूर्व प्रयोक्तव्यं द्वंद्वे । इंद्रचंद्रौ । उष्ट्रखरं । अल्पाच्तरं ॥ ११४ ॥ द्वंद्वे सेऽल्पाच्तरमेकं - पूर्वे प्रयुज्यते । धवखदिरौ । वाग्वायू | लक्षन्यग्रोधं । + अ ॥ ११५ ॥ द्वंद्वेऽर्च्चमम्यर्हितं पूर्व प्रयुज्यते । कामक्रोधौ । वधूवरौ । दीक्षातपसी 1. वासुदेवार्जुनौ । + वर्णभ्रात्रानुपूर्वं ।। ११६ ।। वर्णो भ्राता च द्वंद्वेऽनुपूर्व क्रमेण पूर्वं प्रयोक्तव्यः । ब्राह्मणक्षत्रियौ । ब्राह्मणक्षत्रियविट्शूद्राः । भीमसेनार्जुनौ । रामलक्ष्मणौ। बलदेववासुदवौ । युधिष्ठिर भीमसेनार्जुनाः । + समाज्भर्तु ॥ ११७ ॥ भं. नक्षत्रं ऋतुव समाच समानाक्षरमनुपूर्व पूर्व प्रयोक्तव्यं । अश्विनीभरिण्यौ । भरणीकृत्तिकारोहिण्यः । हेमतशिशिरौ । हेमंतशिशिरवसंताः । समाजिति किं । पुष्यपुनर्वसू । प्रीष्मवसंता । + धर्मार्थादिषु वा ॥ ११८ ॥ धर्मार्थादिकृत-द्वंद्वेष्वप्राप्तः पूर्वनिपातो वा पूर्व निपतति । धर्मार्थं । - अर्थ | शब्दार्थो । अर्थशब्दौ । कामार्थो । अर्थ-fl 1 कामौ । आद्यता । अतादी । गुणवृद्धी । वृद्धिगुणौ । * गुणस्यिस्ति वे ॥ ११९ ॥ गुणः स्त्रिसंनं स्थिसंज्ञं च बसे पूर्व प्रयोक्तव्यं । चित्रगुः । लंबकर्णः । सर्वकर्णः । विश्वदेवः । षडुन्नतः । पंचरक्तः । 1 वाहिताग्न्यादिषु ॥ १२० ॥ आहिता ग्न्यादिषु बसेऽप्राप्तं पूर्वनिपातनं वा पूर्व निपात्यते । आहिताग्निः । अग्न्याहितः । पुत्रजातः । जातपुत्रः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy