SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सनातननाथमालायो M Mi दिइटच॥ ९२ ॥ आसनादीन्यर्धपूर्व डडं- +मुख्यसंख्येयः ॥ ९८ ॥ सुपि सर्वत्र समातानि शिसंबानि च संख्येये वर्तमानेन स्पिसंथावा- नानां एकरूपाणां युगपत्प्रयोगे एक एव प्रयोक्तव्यः चिना'सह समस्यते । आसन्ना दशानामिमे आसन- संख्येयं वर्जयित्वा । वृक्षश्च वृक्षश्च वृक्षो। वृक्षश्च । दशाः । आसमविंशाः । अदूरदशाः । अदूरविंशाः। वृक्षश्च वृक्षश्च वृक्षाः । हरिणी च हरिणी च हरिअधिकदशाः। अर्द्धनाधिका विंशतिीरमे अयद्धवि- ण्यौ । सुपीति कि ? मातृमातारी । मातरौ। माताशाः । अर्ध पंचमं यास ताः अ पंचमाः विशंतयः | राविति भेदः । असंख्येय इति कि । एकश्च एकश्च । इमे अर्द्धपंचमविंशः नवतिरित्यर्थः । अर्द्धपंचमत्रिंशाः।। द्वौ च द्वौ च । पूर्व समानार्थाऽर्थ । इदं तु •समीपे दशानामिमे उपदशा उपविंशाः। उपत्रिंशाः। सरूपाऽर्थे । स्यिनेति किं ! आसन्नाः पुरुषाणामिमे । सल्येये | +त्वदादिच॥ ९९॥ यदादिना अन्यदाइति किं ! अधिका विंशतिर्गवां । आसन्मादीति किं |दिना च सह त्यदादेव प्राप्ते त्यदादिरेक एव प्रयुसंनिकृष्टा दशानामिमे । ज्यते । स च देवदत्तश्च तौ । कश्च देवदत्तश्च को। *स्यिः सुज्वाऽर्थे ॥९॥ सुजथे वारे वाऽर्थे स च त्वं च युवां । त्वं च भवांश्च भवंती । स च विकल्पे संशये वा स्थिसंज्ञावाचि बसो भवति संख्येये स्थाली च ते । सा च देवदत्तश्च तौ। स च देववर्तमानेन स्थिना । द्वौ वारौ दश इमे द्विदशाः । दत्ता च ते । स च कुंड च ते । सा च कुंडं च त्रिदशाः । चतुर्दशाः। द्वौ वा त्रयो का द्वित्राः । ते । तच्च देवदत्तश्च तौ। त्रिचतुराः । पंचषाः । सप्तदशाः । सुज्वाऽर्थे इति +भ्रातृपुत्राः स्वसदुहितभिः ॥ १०॥ .किं ! द्वावेव न त्रयः । भात्रर्थपुत्रार्थयोः स्वस्रथदुहित्राभ्यां प्रयोगे भ्रात्रर्थ . दिशोऽतराले ॥ ९४ ॥ दिकशब्दाः स पुत्रार्थावेव प्रयुज्यते । भ्राता च स्वसा च भ्रातरौ । मस्यतेऽतरालेऽर्थे । दक्षिणस्याश्च पूर्वस्याश्च दिशो सोदर्यश्च स्वसा च सोदयौँ । भ्राता च भगिनी च दंतरालं सा दिक दक्षिणपूर्वा । पूर्वदक्षिणा । दक्षि भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । सुतश्च दुहिता “णापरा । उत्तरपूर्वा । च सुतौ । पुत्रश्च सुता च पुत्रौ । बहुवचनं पर्यायार्थ । *तेन सहेति तुल्ययोगे॥९५॥ सहशब्दः | +पिता मात्रा वा ॥ १०१॥ पितुः मात्रा तेनेति भांतेन सह तुल्ययोगे समानक्रियादियोगे | । प्रयोगे पिता वा प्रयोक्तव्यः । पिता च माता च पिबसो भवति । सह छात्रणागतः सछात्रः । सपुत्रः | तरौ । मातापितरौ। आगतः । सशिष्यः । सरूपः । सकर्मकरः । तुल्य-योगे इति किं ! सहैव दशभिः पुत्रैर्भार वहति +श्वशुरश्वभूभ्यां ॥ १०२ ॥ श्वशुरस्य श्वश्रूरासभी । इतिशब्दादतुल्ययोगेऽपि सः । सपक्षको शब्देन प्रयोगे श्वशुरो वा प्रयोक्तव्यः । श्वशुरश्च वादी ब्रूते इत्यादि सिद्ध । श्वश्च श्वशुरौ । चार्य बंदः ॥९६ ॥ चकृतोऽर्थश्चाऽर्थः ।। +वृद्धो यूनाऽनन्यार्थपकृतौ ॥ १० ॥ तस्मिन्नऽर्थेऽनेकं सुबंतं द्वंद्वसंज्ञः सो भवति । च- वृद्धस्य यूना सह प्रयोगे वृद्ध एव प्रयोक्तव्योऽनकृतौ द्वावौँ । इतरेतरयोगसमाहारौ । प्लक्षन्यग्रोधौ। न्यार्थप्रकृतावभिलार्थप्रकृतौ । गार्ग्यश्च गाव्यखदिरपलाशौ । छत्रोपानहं । वाग्दृषदं । वाक्त्वचं । णश्च गाग्र्यो । दाक्षिश्च दाक्षायणश्च दाक्षी । वृद्ध +समानामेकः ॥ ९७ ॥ समानां तुल्यार्थाना इति किं ? गर्गगाायणौ । यूनेति किं ! गर्गगाशब्दानां चाऽर्थे एक एव प्रयोक्तव्यः। वक्रश्च | ग्यौं । अनन्यार्थप्रकृताविति किं ! भागवित्तिभागकुटिलश्च वक्री कुटिलो वा। सितश्च श्वेतश्च वित्तिको । वात्स्यायनशौनकायनौ । पूर्वत्र गर्हः सौशुक्लश्च सिताः श्वेताः शुकाः वा। समानामिति कि वीरत्वं चान्योऽर्थोऽन्यत्राप्रकृतिः । भनखदिरपलाशाः । | +पुरुषः॥१०॥ इवाया यूना सह प्रयोग
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy