________________
शब्दार्णवचंद्रिका | अ० १ । पा० ३ ।
: ]
कर्तरि केन ॥ ७८ ॥ कर्तरि या ता तदंतं कतिन सह बसो न स्यात् । इदमेषामासितं । इदमेषां यातं । इदमेषां भुक्तं । राज्ञां मतः । राज्ञां पूजि तः । राज्ञामर्चितः । राज्ञामिष्टः ।
वनं । मनुगतमर्थेन - अन्वर्थे वचः । पर्यादयो लानादिष्वपा । परिग्लानोऽध्ययनाय पर्यध्ययनः । उद्युक्तः संग्रामाय-उत्संग्रामः । निरादयः श्रांतादिषु कया । निःक्रांतः कौशांग्याः- निःकौशांबिः । अपगतः शालायाः - अपशालः । प्रत्यादयः स्थितादिष्वीपा । प्रतिष्ठितमुरसि प्रत्युरसं ।
* द्विप्राप्तौ मायां ॥ ७९ ॥ कर्तरि भायां सत्यां द्विप्राप्तौ कृति कर्मणि या ता तदंतं षं न स्यात् । आश्चर्यो गवां दोहोऽगोपालकेन । रोचते मे ओदनस्य भोजनं देवदत्तेन । साधु खलु पयसः पानं विष्णुमित्रेण । द्विप्राप्ताविति किं ? देवदत्तः कृतो जिनदचेन । भायामिति किं ? साध्विदं शब्दानुशासनमा - चार्यस्य ।
वागमिङ || ८५ || अमित वाक्सं सम र्थेन नित्यं षसो भवति । कुंभकारः । भारहारः । शरलाव: । अमिङिति किं ? एधानाहारको ब्रजति ।
|
शिनामैव ॥ ८६ ॥ झिसंज्ञकेन अमतेनैव वागमिषसो भवति । स्वादुंकारं भुंक्ते । लवणंकार भुंक्ते । तपन्नंकारं भुक्ते । अमेति किं ? कालो भोक्तुं । एवेति किं ? प्रथमं भोजं । प्रथमं भुक्त्वा गच्छति ।
|
*वुतृभ्यां ॥ ८० ॥ आभ्यां योगे कर्तरि या ता तदंतं सो न भवति । भवतः शायिका । भवतः आसिका । भवतोऽप्रगामिका । तृजुत्तरार्थं ।
कर्त्तरि ॥ ८१ ॥ कर्त्तरि यौ तृचौ ताभ्यां योगे कर्मणि या ता तदंतं न समस्यते । ओदनस्य भोजकः । सक्तूनां पायकः । अपां सृष्टा । पुरां भेत्ता । कर्तरीति किं ? इक्षुभक्षिकां मे धारयसि ।
वा भादि ॥ ८७ ॥ भादीनि वाक्संज्ञानि अमासह वा समस्यते । मूलको पदंशं भुंक्ते । मूलकेनोपदेशं भुंक्ते । पार्श्वेपपीडं शेते । पार्श्वाभ्यामुपपीद्धं शेते । पार्श्वे उपपीडं शेते ।
क्रीडाजीविकयोर्नित्यं ॥ ८२ ॥ क्रीडायां जीविकायां च नासह तांतं नित्यं षसो भवति । उद्दालकपुष्पभंजिका । वारणपुष्पप्रचायिका । तालभंजिका । अवोपखादिका । नखलेखकः । अवस्करसूदकः । रमणीयकारकः । क्रीडाजीविकयोरिति किं
।
पयसः पायसः ।
*तिकादुः ॥ ८३ ॥ अमी सुतेन सह समस्यते । प्रगत्य | शुक्कीभूय । पटपटाकृत्य । खात्कृत्य । शोभनः पुरुषः सुपुरुषः । अतिपुरुषः । कुत्सितः पुरुषः कुपुरुषः । ईषत् पिंगल : - आपिंगलः । पापः पुरुषो दुष्पुरुषः ।
क्त्वा ॥ ८८ ॥ क्त्वांतेन सह वा भादि षसो भवति । उच्चैः कृत्य, उच्चैः कृत्वा आचष्टे । नीचैःकृत्य, नीचैः कृत्वाचष्टे । भादीति किं ? अलं कृत्वा । * अवाऽन्यार्थेऽनेकं बं ॥ ८९ ॥ वांतवर्जितस्यान्यस्य पदस्यार्थेऽभिधेयेऽनेकं सुतं बसंज्ञः सो भवति । कंठे कृतं येन स कृतकंठः । उदरेमणिः | कंठेकालः । उरसिलोमा । उष्ट्रस्येव मुखमस्य- उष्ट्रमुखः । गुरुस्थानः । अवान्यार्थे इति किं ? वृष्टे देवे गतः । नपनिर्देशः किं ? लोहित गंगं देशः ।
+ एकार्थ ॥ ९० ॥ एकार्थे समानाधिकरणमनेकं सुबत बसोऽवाऽन्यार्थे भवति । प्राप्तमुदकं य स प्राप्तोदको ग्रामः । चित्रगुः । अप्रतिहतशासनः । अनंतगुणः । परमत्राणीकः । अष्टगबधनः । अविद्यमानपुत्रः । मत्तबहुमातंग वनं । अर्द्धतृतीयाः । एकार्थमिति किं ? पंचभिर्भुक्तमस्य ।
+ प्रात्यवपरिनिः प्रत्यादयो गतक्रांतकृष्टग्लानक्रांतस्थितादिषु वेन्भाप्केन्भिः ॥ ८४ ॥ प्रादयो गतादिष्वर्थेषु वातादिभिः सह षसो भवति । तद्यथा- प्रादयो गतादिष्वर्थेषु वया । प्रगत: आचार्य: प्राचार्य: । संगतोऽर्थः समर्थः । अत्यादयः क्रांताद्यर्थेष्विपा । अतिक्रांतः खट्वां— अति खट्वः । उद्गतो वेलां उबेलः समुद्रः । अवादयः कृष्टादिषु भया । अवकृष्टं कोकिलया - अवकोकिलं *संख्येये
५
+ शिः ॥ ९१ ॥ झिसंज्ञं बसो भवत्यवाऽन्यार्थे । उच्चैर्मुखं यस्य स उच्चैर्मुखः । अपुत्रः ॥ भार्थः अस्तिक्षीरा गौः । सुमुखी कन्या ।
पिनासन्नादूराधिकायर्द्धार्द्धा