________________
सनातनजैनग्रंथमालाया
जैनेंद्र
mane
'. हुमारः श्रमणादिना ॥ ६२॥ कुमारः भिक्षातृतीयं । चतुर्थभिक्षा । भिक्षाचतुर्थः । यादीशब्दः श्रमणादिभिः सह षसो भवत्येकाश्रये । ति किं ? पंचमं भिक्षायाः । कुमारी चासौ श्रमणा च कुमारश्रमणा । कुमार- ता॥ ७० ॥ तांतेन सुबंतेन सह षसो प्रबजिता । कुमारतापसी । कुमाराध्यापकः । कुमा- { भवति । स्वर्गसुख । मोक्षमार्गः । राजपुरुषः । राध्यापिका।
कृति ॥ ७१ ॥ कृत्प्रयोगे या ता तदंतं सुपा मयूरव्यंसकादयश्च ।। ६३ ॥ मयूरव्यसका- समस्यते । इध्मानां व्रश्चनः इध्मव्रश्चनः । पलाशशादयः शब्दाः षसंज्ञाः गणपाठादेव निपात्यंते। विगतो तनः । अविलवनः । श्मश्रुकर्तनः । विसृप्तावंसावस्य व्यंसो व्यंस इव व्यंसकः । व्यसको याजकादिभिः ।। ७२ ॥ एतैः सह तांत मयूरः मयूरव्यंसकः । छात्रव्यंसकः । कंबोजमुंडः । षसो भवति । देवानां याजकः देवयाजकः । शभवयवनमुंडः । चकारोऽवधारणार्थस्तेन मयूरव्यसका- नाथपूजकः । गुरुपरिचारकः । गुरुपरिवेषकः । तद्योदय एव समस्यंते । अन्यैः सह व्रत्यंतरं न लभते । जकः | अर्थवाचकः । परमो मयूरव्यंसकः ।
+पत्तिरथं गणक ॥ ७३ ॥ पत्तिरथशब्दो कालाः मेयैः ।। ६४ ॥ कालवाचिनः शब्दाः । तातो गणकेन सह समस्येते । पत्तीनां गणकः पत्तिमेयैः परिच्छेद्यैः सह षसो भवति । मासो जातस्य
गणकः । रथगणकः । पत्तिरथमिति किं ! कार्षामासजातः । संवत्सरजातः । ब्यह्रजातः ।
पणानां गणकः । नम् ॥६५॥ नञ् सुपा सह समस्यते । न प्रतिपदं ॥ ७॥ प्रतिपदं या ता तदंतं अगौः । अनेकः । अधर्मः।
न समस्यते । फलानां तृप्तः। सर्पिषो ज्ञानं । शतस्य द्यूतं । +वर्णो वर्णैः ॥ ६६ ॥ वर्णवाचि वर्णवाचि
निर्धारणे ॥ ७५ ॥ निर्धारणे जातिगुणकि
याभिः समुदायादेकदेशस्य निष्कृष्य धारणे या ता भिः सह षसो भवति । शुक्लश्चासौ कृष्णश्च शुक्ल
तदंतं न समस्यते । मनुष्याणां क्षत्रियः शूरतमः । कृष्णः । रोहितपांडुः । कृष्णसारंगः । विशेषणविशे
नारीणां श्यामा दर्शनीयतमा । अध्वगानां धावंतः व्यभावी नास्तीति वचनं । शुक्लकृष्णाद्यर्थानामन्योन्यस्य विशेषणसमुदाये वर्तमानस्य शुक्लादेरंश
शीघ्रतमाः । गवां कृष्णाः संपन्नक्षीरतमाः । द्वारेण विशेषणत्वमित्यनियमेन पूर्वनिपातः प्रयोजनं। *डझिसत्तव्यैकद्रव्यैः।।७६॥ एतैः सह तांतं +पूर्वापराधरोत्तरमभिन्नांशिना ॥ ६७ ।। षोडशः । बलदेवानां नवमः । ग्रामस्य पुरस्तात् ।
| षसो न भवति । चक्रधराणां पंचमः । तीर्थकृतां पूर्वादीन्यंशवाचीन्यंशवाचिना अभिन्नेन पं भव- वृक्षस्योपरि । देवदत्तस्य कुर्वन्। देवदत्तस्य कुर्वाणः । ति। पूर्व कायस्य पूर्वकायः । अपरकायः । अधर-देवदत्तस्य कर्तव्यं । आचार्यस्य श्रीदत्तस्य । शुकस्य कायः । उत्तरकायः । पूर्वादीति किं ! दक्षिणं का
माराविदस्य । यस्य । अभिन्नेनेति किं ! पूर्वः छात्राणां । अंशिनेति किं ! पूर्व नाभेः कायस्य ।
गुणैरस्वस्थैरविंशत्यादिभिः ॥ ७७॥
अस्वस्थैर्गुणैस्तांतं न समस्यते विंशत्यादिवर्जितैः । +अई नए ॥ ६८ ॥ अर्द्ध नपुंसकं समस्यते |
1| काकस्य काये । वलाकायाः शौक्लयं । कंटकस्य अंशिना सह । अर्द्ध पिप्पल्या:-अर्द्धपिप्पली । अर्द्ध तैक्षण्यं । नात्र काादेर्गुणस्य स्वास्थ्यं प्रतीयते । खवा । नबिति किं ? ग्रामोऽ? देशः । ।
कृष्णः काक इति यथा। गुणैरिति किं ! राजपु+द्वित्रिचतुर्ड वा ।। ६९॥ एभ्यो डट् तदंतं रुषः । अस्वस्थैरिति किं ! कन्यारूपं । कपित्थरसः । अंशिना वा षसो भवत्यभिन्नेन । द्वितीयं भिक्षा-चंदनगंधः । स्तनस्पर्शः । अविंशत्यादिभिरिति कि? याः द्वितीयभिटा। भिक्षाद्वितीयं । तृतीयभिक्षा । गोविंशतिः । गोशतं । सूत्रलाधवं । वचनप्रामाण्यं ।