SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सा अतिः] शब्दार्णवचंद्रिका । अ० । पा० ३॥ .: * व्याघ्रादिभिरूपमेयोऽतयोगे ॥ १७ ॥ दारकश्च मोईदारकः । गोनागः । अश्वनागः । एतैः सहोपमेयः षसो भवति तस्य सामान्यस्यायोगे। गोकुंजरः । मुनिकुंजरः । तदिति किं ! सुसीमो नागः। पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः । पुरुषसिंहः । पुरुषर्ष- *फतरकतमी जाविमने ॥६५॥ कतरकभः। अतद्योग इति किं ! पुरुषोऽयं व्याघ्र इव शूरः। तमौ एकार्थों जातिप्रश्न गम्यमाने षसो भवति । विशेषणं विशेष्येणेति ॥४८॥ विशेषण- | कतरगार्ग्यः । कतमगार्यः । जातिप्रश्ने इति किं ! वाचि सुबंतं विशेष्येण सह षसो भवत्येकाश्रये | कतरो भवतोर्देवदत्तः ।। यश्च । नीलोत्पलं । लोहितशाटी। कृष्णसर्पः । लोहि- क्षेपे किं॥५६॥ किमेतत् सुबंतेन सह ताहिः । गौरसर्षपः । कृष्णकंबल: । विशेषणमिति समस्यते क्षेपेऽर्थे । स किंराजा यो न रक्षति प्रजाः। कि तक्षकः सर्पः । विशेष्येणेति किं ! लोहितस्त- किसखा यो मित्रं द्रुह्यति । स किंवैयाकरणो क्षकः । इतिशब्दो लौकिकविवक्षार्थः । रामो | यः शब्दं न ब्रूयात् । क्षेप इति किं ! को राजा जामदग्न्यः । अर्जुनः कार्तवीर्यः । वाक्यमेव। मान्यखेटे। पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्य- | पोटायुवतिस्तोककतिपयगृष्टिधेनुवशामवीराः ॥ ४९ ॥ पूर्वादयः समस्यंते सुबतैः षसो बेहदष्कयणीप्रवक्तृश्रोत्रियाध्यापकधू जर्जाभवति यश्च सहकाश्रये । पूर्वपुरुषः । अपरपुरुषः ।। तिः ॥ ५७ ॥ पोटादिभिः सह जातिवाची शब्दः अपरकायः । प्रथमपुरुषः । चरमपुरुषः । जघन्य- समस्यते । इभ्या चासौ पोटा च इभ्यपोटा । क्षत्रिपुरुषः । समानपुरुषः । मध्यपुरुषः । मध्यमपुरुषः ।। ययुवतिः । अग्निस्तोकं । घृतकतिपयं । गोगृष्टिः । वीरपुरुषः । गोधेनुः । महिषवशा। गोवेहत् । गोवष्कयणी। __ * श्रेण्यादिः कृतादिभिः च्ची ॥५०॥ कठप्रवक्ता । कठश्रोत्रियः । कलापाध्यापकः । कठश्रेणिप्रभृतयः समस्यंते कृतादिभिः सह व्यर्थे | धूर्तः । जातिरिति किं ? देवदत्ता पोटा। गम्यमाने। अश्रेणयः श्रेणयः कृताः श्रेणिकृताः।। चतुष्पाद्गार्भण्या॥५८ ॥ चतुष्पाद जातिः श्रेणिमताः । पूगकृताः । पूगमताः । ऊककृताः । गर्भिणीशब्देन सह षसो भवति । गोगर्भिणी । अजऊकमताः । च्वाविति किं ? श्रेणयः कृताः । गर्भिणी। चतुष्पादिति किं ? ब्राह्मणी गर्भिणी । ___ *विसमाप्तौ क्तः ॥५१॥ विसमाप्तौ ईषद- | जातिरित्येव-स्वस्तिमती गर्भिणी । निष्पत्तौ क्तांतं समस्यते अर्थाक्तांतेन । कृतं चाकृतं । प्रशंसोक्त्या ॥ ५९॥ प्रशंसावचनेन सह च कृताकृतं । भुक्ताभुक्तं पीतापीतं । पीतविपीत । जातिः समस्यते। गोप्रकांडं। गोमतल्लिका । अश्वप्रकृतापकृतं । क्लिष्टाक्लिशितं । पूतापवितं। विसमाप्ता- कांडं । अश्वमतल्लिका । गोमचर्चिका । अश्वमचर्चिका। विति किं ? सिद्धं चामुक्तं च। युवा खलतिपलितजरद्वलिनैः ॥ ६॥ +नानिटेट् ॥५२॥ सेट् क्तांतमानिटा तांतेन | खलत्यादिभिः सह युवा समस्यते। युवखलतिः । सह षसो न भवति । क्लिशिताक्लिष्टं । पवितापूत युवपलितः । युवजरन् । युववलिनः । युवतिः खलमिति न भवति । तिः युवखलतिः। युवपलिता । युवजरती। युववलिना। . सन्महत्परमोत्तमोत्कृष्टं पूज्येन ॥ ५३॥ व्यतुल्याख्या अजात्या ॥ ६१ ॥ व्यतिाएते पूज्येन सह समस्यते एकाश्रये । संश्चासौ पुरुषश्च | स्तुल्याख्याश्च-अजात्या सह षसो भवति । भोज्यं सत्पुरुषः । महापुरुषः । परमपुरुषः । उत्तमपुरुषः । । | च तदुष्णं च भोज्योष्णं । पानीयशीतं । हरणीयपूर्णो उत्कृष्टपुरुषः । पूज्येनेति किं ? उत्कृष्टा गौ कर्दमात् । घटः। तुल्यश्वेतः। तुल्यरोहितः। तुल्यमहान् । सह तब वृंदारकनागडुजरैः ॥५४॥ तत् / श्वेतः । सदृशश्वेतः । अजायेति किं ? भोज्य ओपूज्यं वृंदारकादिभिः सह षसो भवति । गौ श्वासौ दनः । तुल्यो वैश्यः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy