SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सनातनजनग्रंथमालायां [जैनेंद्र - wwwwwwwwwwwwwww wantraowwwwwwwwwwww दूरादागतः । विप्रकृष्टादागतः । समीपादागतः ।। केवलज्ञान । चकारःपसंज्ञासमावेशार्थः। मोषिको चासो - अंतिकादागतः । कृच्छालब्धः । | गौश्च मोषिकगवी । यषाश्रयो पुंवत्यौ सिद्धौ । ". ईप शौंडादिभिः ॥३५॥ ईबतं पूर्वपदं शौं- एकाश्रये इति किं ? एकस्याः शादी। डादिभिः सह घसो भवति । अक्षेषु शौंड:-अक्षशौं *दिगधिक खुहुदधौ ॥१३॥ दिग्वाची डः । पानशौंडः । अक्षधूर्तः । पानधूर्तः । अक्षाकत अधिकशब्दश्चैकाश्रये सुपा षसो भवति यसश्च खौ वः । पानकितवः । हृति च विषये द्यौ च परतः । खुविषये-दिक् । - ऋणे व्यैः ॥ ३६॥ यादिव्यांतैः सह ईबं दक्षिणाः कोशलाः दक्षिणकोशलाः । उत्तरकोशलाः। तं ऋणे गम्यमाने पसो भवति । मासे देयं ऋणं हृद्विषये-दक्षिणस्यां शालायां भवः दाक्षिणशालः । मासदेयं । संवत्सरदेयं । व्यहदेयं । ऋण इति किं ! और औत्तरशालः । अधिकया षष्टया क्रीतोऽधिकषामासे देया भिक्षा । य्व्यैरिति किं ! मासे दातव्यं । ष्टिकः । द्युविषये-दक्षिणा शाला प्रिया यस्य दक्षिणखौ॥ ७ ॥ खुविषये ईबंतं सुबंतेन सह षं शालप्रियः । अधिको गौर्धनमस्य अधिकगवधनः । स्यात् । अरण्येतिलकाः । वनेहरितक्यः । कूपेपिशा- | खुहृयाविति किं ? उत्तरो ग्रामः । चकाः । पूर्वाहेस्फोटकाः । “ईपोऽद्धलः" इत्यनुप् । तत्राहोरात्रांशाः तेन ॥ ३८ ॥ तत्र अहर *स्यिः समाहारे रथाखौ ॥ ४४ ॥ स्थिः वयववाचि रात्र्यवयववाचि च ईबंत तांतेन सह षं संख्यावाची सुबतेनोत्तरपदेन सह षसो भवति यश्च समाहारे वाच्ये खुहृयौ च रसज्ञश्चाखौ । स्यिःस्यात् । तत्रमुक्तं। तत्रपीतं । पूर्वाह्णकृतं । अपराहकृत। | पंचपूली। पण्णगरी। खौ-पंचाम्राः । दशवटाः । पूर्वरात्रकृतं । अपररात्रकृतं । तत्राहोरात्रांशा इति किं ? | हृद्विषये-पचानां नापितानामपत्यं पांचनापितिः । शुक्लपक्ष कृतं । क्तेनेति किं ! मध्याहे भोक्ता ।। द्यो-पंच गावो धनमस्य पंचगवधनः । दशगवधनः । -क्षेपे ॥ ३९ ॥ क्षेपे गम्ये ईबंत क्तांतेन सह पं रश्चेति चकारः पसंज्ञासमावेशार्थः । द्वे अंगुली समाभवति । अवतप्तेनकुलस्थितं । भस्मनिहतं । प्रवा- हृते यंगुली । पाश्रयः अः सांतः । राद् डीश्च । हेमूत्रितं । षे कृति बहुलमित्यनुप् । अखाविति किं ? पंचर्पणामिदं पांचर्षे । रश्चेत् अवांक्षादिभिः ॥ ४० ॥ ध्वांक्षप्रकारैः क्षेपे | "रादुबनपत्ये" अणः उप् स्यात् । कुत्सायो ईबत षसो भवति । तीर्थे ध्वांक्ष इव *कुत्स्योऽपापाणकैः॥ ४५ ॥ पापाणकमुक्तैतीर्थध्वाक्षः । तीर्थकाकः। तीर्थश्वा । श्मशानसारमेयः । रर्थात् कुत्सनैः सह कुत्स्यवाची शब्दः षसो भवति । पात्रेसमितादयः ॥४१॥ पात्रेसमितादयः वैयाकरणखसूची । क्षत्रियभीरुः । श्रोत्रियकितवः । शब्दाः गणपाठादेव षसंज्ञाः निपात्यंते क्षेपे कुत्सायां | भिक्षुविटः । कुत्स्य इति किं ? वैयाकरणश्चौरः । गम्यमाने । पात्र एव समिताः-पात्रेसमिताः । उदंबरे अपापाणकैरिति किं ? पापकुलालः । भणकनामशक इव-उदम्बरमशकः । उदंबरकृमिः । कूपमं- ! पितः । विशेष्यपूर्वनिपातार्थ वचनं । . इकः । अवटकच्छपः । नगरकाकः । मातरिपुरुषः । पिंडीशूरः । गेहेनर्दी । गोष्ठेपंडितः । गर्भेतृप्तः। सामान्येनोपमानं ॥४६॥ सामान्यवा पूर्वकालकसर्वजरत्पुराणनवकेवलं यश्चै-चिना सहोपमानं सुबंत षसो भवति । शस्त्रीव काश्रये ॥ ४२ ॥ पूर्वकालवाचि एकादीनि च श्यामा शस्त्रीश्यामा । मृगीव चपला मृगचपला । एकाश्रये समानाधिकरणे सति सुपा सह यसो हंसगद्गदा । न्यग्रोधपरिमंडला। शरकांडगौरी। दूर्वाभवति षसश्च । पूर्व स्नातः पश्चादनुलिप्तः स्नातानु- कांडश्यामा । सामान्येनेति किं ? पर्वता इव वलालिप्तः । दग्धप्ररूढः । कृष्टमयीकृतं । एकचर्या । हकाः। फाला. इब तडुलाः । उपमानमिति किं! सर्वपदार्थाः । जरत्तार्किकः । पुराणानं । नवान्नं ।। रामा श्यामा ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy