SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ लधुवृत्तिः] शब्दार्णवचंद्रिका । अ०११ पा०३।। wamaanwarmaonwwwww वे ग्रहणे प्रहरणे च सरूपं युद्ध ॥ १९॥ गलः । ईषद्विकटः । गुणोक्त्येति किं ! ईषद्भक्तः । पार्थे कर्मव्यतिहारे ग्रहणे प्रहरणे च वर्तमान समानं | ईषद्गाग्यः । रूपं तत्रैव वर्तमानेन सुबतेन सह हसो भवति युद्धे । *भा तत्कृतयाथैनोनः ॥ २८॥ भातं पूर्ववाच्ये । केशाश्च केशाश्च मिथो ग्रहणं यस्मिन् युद्धे पदं भांतार्थकृतार्थया गुणोक्त्या अर्थेन ऊनवाचिभितत्केशाकशि । दंडाश्च दंडाश्चान्योन्यस्य प्रहरण व सह षसो भवति । शंकुलया कृतः खंडः शंकुलायस्मिन् तदंडादडि युद्धं । सरूपमिति किं ? केशाश्च | खंडः । मदपटुः । गिरिणा कृतः काणः गिरिकाणः । कचाश्च मिथो ग्रहणं यस्मिन् । कुसुमसुरभिः । पुण्येनार्थः पुण्यार्थः । माषोनं । ॥ २० ॥षमिति प्राग बसादाधिकारो ज्ञेयः। तत्कृतयेति किं ! अक्ष्णा काणः । इतः पर षसा भवताति निश्चयं । *पूर्वादिभिः ॥ १९॥ भांतं पूर्वादिभिः सह इपाऽच प्राप्तापने ॥२१॥ प्राप्त आपन्न इत्येतो समस्यते । मासेन पूर्वः मासपूर्वः । संवत्सरावरः । शब्दौ इबंतेन सह षसो भवत्यकारश्चैतयोः । पितृसदृशः । असिकलहः । वाडिपुणः । गुणमिश्राः प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । । धानाः । जिह्वाश्लक्ष्णः । कुलसमः ।। प्राप्ता जीविकां प्राप्तजीविका । आपन्नजीविका। साधनं कता बहलं . माधनं का *उप्नच्छितादिभिः ॥२२॥ ताभ्यां श्रितादि- रकं भांतं कृदंतेन सह बहुलं षसो भवति । आत्मना भिश्च सह षसो भवति इबंतं पूर्वपदं । जीविकां प्राप्तः | कृतं आत्मकृतं । विषहतः । नखनिर्भिन्नः । काकजीविकाप्राप्तः । सुखापन्नः । श्रीश्रितः । दुःखातीतः।। | पेया नदी । श्वलेह्यः कूपः । कुक्कुटसंपात्याः प्रामाः। मोक्षगतः । बहुवचनादाकृतिगणोऽयं । तेन तत्त्वबु- | कंटकसंचय ओदनः । कचिन्न स्यात् । श्वमिर्लेढभुत्सुः । व्यसनपतितः। ओदनबुभुक्षुरित्यादि सिद्धं । व्यः । दात्रेण लूनवान् । साधनमिति किं ? पुत्रेणा *सामिस्वयं तेन ॥ २३ ॥ सामिस्वयंशब्दौ । गतः । कृतेति किं ? धान्येन धनवान् । झिसंज्ञको तांतेन सह षसो भवति । सामिकृतं । | *अप्पकृतितदर्थाऽर्थादिभिः॥३१॥ अबतं सामिभुक्तं । स्वयंधौतौ पादौ । स्वयंविलीनमाज्यं । पूर्वपदं प्रकृत्या तदर्थार्थशब्देन तदादिभिश्चान्यैः सह ऐकपा संघाताद् हृदुत्पत्तिश्च प्रयोजनं । सामिभुक्त- | षसो भवति । रथाय दारु-रथदारु । कुंडलस्यापत्यं सामिभुक्तिः । हिरण्यं । पित्रे इदं पित्रथै। मात्रथै। देवबलिः । खटवाऽक्रमे ॥ २४॥ खट्वा इबंता अक्रमे | गोहितं । गोरक्षितं । प्रजासुखं । प्रकृत्यादिभिरिति गम्यमाने तांतेन सह षसो भवति । खट्वारूढो । किं ! रंधनाय स्थाली । समर्थ इति किं ! गच्छ त्वं जाल्मः । खट्वाप्लुतः । अक्रम इति किं ? खट्वा- | रथाय दारु देवदत्तस्य गृहे। रूढोऽध्यापकोऽध्यापयति । +अपाऽलं ॥ ३२॥ अलमबंतेन सह षसो कालाः ॥ २५ ॥ कालवाचिनः शब्दाः इबं- भवति। अलं जीविकायै-अलंजीविकः । अपेति किं ! ताः क्तांतेन सह षसो भवति । अहरतिश्रिताः । अलमतिप्रसंगेन । रात्रिसंक्रांताः मुहूर्ताः । काला इति किं ? क्रोशं का भ्यादिभिः॥ ३॥ कांतं पूर्वपदं भीकुटिला नदी। प्रकृतिभिः सह षसो भवति । वृकेभ्यो भीः वृकभीः । *व्याप्ती ॥ २६ ॥ व्याप्तावविच्छेदेऽर्थे इबं- | वृकभयं । वृकभीतः । संसारभीतिः। पापापेतः । ताः कालाः सुपा सह षसो भवति । अत्यंतरमणीयं। | सुखापोढः । रथापत्रस्तः । भवमुक्तः । अत्यंतसुखं । सर्वरात्रकल्याणी । ' *स्तोकारादर्यकृच्छं तेन ॥ ३४ ॥ स्तोकागुणोक्त्येषत् ॥ २७॥ ईषदित्येतत् गुणव- र्या आरादर्थाः कृच्छ्रशब्दश्च क्ततिन सह षसो भवचनेन सह षसो भवति । ईषदपत्यं पिंगलः ईषपिं- ति । स्तोकान्मुक्तः । अल्पान्मुक्तः । कतिपयान्मुक्तः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy