SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ सनातनजेनग्रंथमालायां wwwwwmaRAA हसो भवति । स्त्रीषु कथा वर्तते-अधिस्त्रि । गन्दि- लक्षणेनाभिमुख्येऽभिमती ॥ ११ ॥ आमिकानां देरभावः-दुर्गब्दिकं । मद्राणां ऋद्धिः-सुमद्रं । मुख्येर्थे वर्तमानावभिप्रतिशब्दौ लक्षणवाचिना मक्षिकाणामभावो-निर्मक्षिकं । शीतस्यातीतिः-निः | सह वा हसो भवति । अग्निमभि, अभ्यग्नि शलभाः शीतं । तैसृकस्यायमकाल:-आतितैसृकं । श्रीदत्तस्य | पतंति । अग्निं प्रति, प्रत्यग्नि शलभाः पतति । लक्षशब्दख्यातिः-इतिश्रीदत्तं । इतिपूज्यपादं । रथानां | णेनेति किं ? साधुर्मातरमभि । आभिमुख्य इति पश्चात-अनुरथं पदातिः । रूपस्य योग्यं-अनुरूपं । किं ! अभिनवों को यासां ताः-अभ्यंकाः गावः । व्रतस्य सादृश्यं-सवतं । अर्थमर्थ प्रति-प्रत्यर्थ ।। अभिप्रतीति किं ? येनाग्निस्तेन गतः । ज्येष्ठानामनतिक्रमेण-अनुज्येष्ठं प्रविशंतु। योग्यसाह *देर्येऽनुः ॥ १२ ॥ दैये आयामविषये लक्षणश्यवीप्सोत्तरपदार्थानतिवृत्तय इति चत्वारोऽपि य | वाचिसुबंतेनानुर्हसो भवति । गंगामन्वायता-अनुथार्थाः । युगपञ्चक्रेण-सचक्रं धेहि । वृत्तस्य संपत् गंगं वाराणसी । अनुयमुनं मथुरा । सवृत्तं साधूनां । तृणैः सह-सतृणमभ्यवहरति । कुंभस्य समीपं-उपकुंभं । प्राभृतमंतं कृत्वा-सप्राभृ *समीपे ॥ १३ ॥ समीपेऽर्थे वर्तमानः सुबतेन तमधीते । अंतशब्दोऽभ्यासेऽवसाने च वर्तते ।। सहानुर्हसो भवति । वनमनु, अनुवनं गतोऽशनिः । अनूपाध्यायमधीते। *यावधथैवानिवे॥६॥ यावत्यथाशब्दौ एवार्थेऽनिवार्थे च सुबतेन सह समस्येते स च हसो भवति।। तिष्ठद्ग्वादीनि च ॥ १४॥ एतानि च शब्दरूपाणि हसंज्ञानि भवति । तिष्ठति गवोऽस्मिन् यावानोदनः-यावदोदनमतिथीन् भोजय। ये ये वृद्धाःयथावृद्धं साधूनर्चय । एवानिव इति किं ? यावद् काले गर्भग्रहणाय दोहनाय वा तिष्ठद्ग । वहद् । दत्तं तावद्भुक्तं । यथेंद्रदत्तः तथा देवदत्तः । कालविशेषः । आयतीगव । खलेयवं । खलेबुसं । *प्रतिनाऽल्पे ॥७॥ प्रतिशब्देनाल्पार्थेन सुबं लूनयवं । ल्यमानयवं । चकारो नियमार्थः। तिष्ठ द्ग्वादीन्येवं समस्यते । नान्यैः सह । परमं तिष्ठद्गु। तेन सह सुबंतं हसो भवति। अल्पः शाकः-शाकप्रति । सूपप्रति । अल्प इति किं ? वृक्षं प्रति विद्यो *पारेमध्येऽतस्तया ॥ १५ ॥ पारे मध्येऽतः तते विद्युत् । शब्दाः तांतेन सह, हसो भवति वा । हसंनियोगे चाद्योरेत्वं निपात्यते । पारं गंगायाः-पारेगंगं । मध्यं *परिणा स्य्यक्षशलाकाः ॥८॥ स्थिसंज्ञोऽक्ष समुद्रस्य-मध्येसमुद्रं । गिरेरंतः-अंतर्गिर,अंतर्गिरि । शलाकाशब्दौ च परिणा सह हसो भवति । एकेनेदं न तथा वृत्तं यथा पूर्व जये । एकपरि । द्विपरि । त्रि- *स्यिवंश्यैः ॥ १६ ॥ वंश्यवाचिभिः सह स्थिः परि । चतुःपरि । पंचस्वेकरूपेषु जय एवेत्यजया- संख्यावाची समस्यते हसो भवति । एको मुनिर्वभावात् पंचपरीति न भवति । अक्षेणेदं न तथा वृत्तं श्योऽस्य एकमुनि । द्विमुनि । त्रिमुनि व्याकरणस्य । यथा पूर्व जये । अक्षपरि । शलाकापरि । स्य्यादय नदीभिश्च ।। १७ ॥ नदीवाचिभिः स्थिर्हसो इति किं ? पाशकेनेदं न तथावृत्तं । भवति । सप्त सिंधवः-सप्तसिंधु । एकनदं । द्वियमुनं । वा॥९॥ वेत्याधिकारो वेदितव्यः । सत्रैवो-त्रिगोदावरं । चकारो नियमाय । नदीभिरेवान्यपदादाहरिष्यामः । थनिराकांक्षाभि: नान्यत्र । द्वे ईरावत्यो यस्मिन् देशे * पर्यपाबहिरंचः ॥ १०॥ पर्यादयः सुब- | स द्वीरावतीको देशः ।। तेन सह समस्यंते वा । परि त्रिगर्ते वृष्टो देवः । *खौ ॥ १८ ॥ नदीवाचिभिः सह हसो भवति परि परित्रिगर्तेभ्यः । अपत्रिगतं । अप त्रिगर्तेभ्यः । खुविषये । उन्मत्ता गंगा अस्मिन्-उन्मत्तगंगं देशः । आकुमारं यशः समंतभद्रस्य । आकुमारेभ्यः । लोहितगंग देशः । शनैर्गगं । खाविति किं ! बहिामं । बहिर्गामात् । प्रारप्रामं । प्राग्ग्रामात् । । शीघ्रगंगो देशः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy