SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ मधुबातः ]: . शब्दार्णवद्रिका । अ०१। पा० ३॥ १२ त्वं च आवां पचावः । त्वं च स च युवा पचयः। पदाः। भमिति किं फल्गुनीषुः जाते फल्गुन्यो महे च त्वं च स च क्यै पचामः । | माणविके। .. हासे मन्योक्तौ युष्मन्मन्येऽतिम इति जैनेंद्रव्याकरणे शब्दार्णवचंद्रिकायां लघुवृत्तौ मन्योक्तौ मन्यवाचि हासे प्रहासे गम्यमाने युष्मदू प्रथमस्याध्यायस्यं द्वितीयः पादः । 'भवति मन्ये मन्यतेस्त्वस्मदेकं च । एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पिता । एहि मन्ये प्रथमाध्याये तृतीयः पादः। भोदनं भोक्ष्यसे नहि भोक्यसे मुक्तः सोऽतिथिभिः ।। हास इति किं एवं मन्यसे भक्तं भोक्ष्ये । समर्थः पदविधिः ॥ १॥ पदसंबंधी विधि: एको द्विहुश्चैकशः ॥१८॥ तानि त्रीणि समर्थो वेदितव्यः । पृथगानामेकार्थाभावः परस्परं श्रीणि वचनान्येको द्विर्बहुरित्येवं संज्ञानि भवंति व्यपेक्षा च सामर्थ्य । वक्ष्यति-इप्तच्छितादिभिःप्रत्येकं । मिबेकः । वस् द्विः । मस् बहुः । एवं सर्वत्र ।। धर्म श्रितः धर्मश्रितः । समर्थ इति किं ! व्याचष्टे मुनिर्धर्म श्रितः शिष्यो गुरुकुलं । भा तत्कृतयार्थेनोसुपश्च ॥ १८४ ॥ सुपश्च त्रिकाण्यकविबहुस- नै:-मदेन पट: मदपदः । समर्थ इति किं ! शान्येकशी भवति । सुरेकः । ओ द्विः। जस् बहुः ।। दंती भ्रमति मदेन पटुः शास्त्रेण । अप्रकृतितदर्थाएवमन्यत्रापि । उभयत्र चशब्दः साधने स्वार्थ ऽर्थादिभिः-रथाय दारु रथदारु । समर्थ इति इत्यस्यापकषणार्थः । एकार्थ साधने एकः । द्वयर्थे कि ? गच्छ त्वं रथाय दारुगृहे । का भ्यादाभादिः बहर्थे बहुः । मिषु सुप्सु च । संसारात् भयं संसारभयं । समर्थ इति किं ? ध्यानी *आपकी दालनातेषां निष्कामति संसारात भयं भवसंकटे । ता-मोक्षस्य सुपां त्रिकाणां विभक्तीशब्दस्य हल: आकारपरा: मार्गः मोक्षमार्गः । समर्थ इति किं ? सुखमनंतं अचश्च पकारपराः संतः संज्ञा भवति । वा । इए। मोक्षस्य मार्गः स्वर्गस्य व्रतं । ईप्छौंडादिभिः । अक्षेषु भा। अप । का। ता । ईप । . शौंडः अक्षशौंडः । समर्थ इति किं ? मूढः शक्तो क्षेषु शौंडः पिबति पानागरे । +जतिर्वैकाख्यायां बहुवत् ॥१८६॥ जातिरेकाख्यायां वर्तमाना बहुवद्वा भवति । संपन्नो यवः ।। सः ॥२॥ स इत्ययमधिकारो वेदितव्यः सपन्नाः यवाः । जातिरिति किं ! देवदत्तो यज्ञदत्तः ।। आपादपरिसमाप्तेः । वक्ष्यति-ता-मोक्षमार्गः । सप्रदेआख्यायामिति किं ? गोत्वं । अश्वत्वं । व्यक्तिविव शाः "सांतः" इत्यादयः । क्षायां बहुत्वं सिद्धं । जातिविवक्षायां पक्षे बहुवच सुप्सुपा ॥३॥ सुबतं सुबतेन सह. सो भवनाय वचनं। ति । इत्येतदप्यधिकृतं वेदितव्यं । वक्ष्यति ईप शौंडादिभिः । लक्षणं चेदं । तेन-काकतालीयं । +द्वौ चास्मदोऽनुपाधौ ।। १८७॥ द्वौ एक अंधकर्तकीयं । खल्बविल्वीयं । अजाकृपाणीयमिवार्थोऽस्मदो वा बहुवद् भवत्यनुपाधो । आवां | त्यादि सिद्ध। वः । वयं ब्रमः । अहं ब्रवीमि । वयं क्रमः । अनु हः ॥ ४ ॥ ह इत्ययमधिकारो ज्ञेयः षमित्यतः पाधाविति किं ? पडितावावां अवः। संयतोऽहं ब्रवीमि। प्राग् । वश्यति-प्रतिनाऽल्पे । सूपप्रति । हप्रदेशाः +फल्गुनीपोष्ठपदस्य भं ॥ १८८ ॥ फल्गु- "हात्" प्रभृतयः । नीपोष्ठपदयोवो भशब्दवाच्यौ वा बहुवद् भवतः। *शिः सुव्य द्धयर्थाभावातीत्यसंपतिकदा पूर्वे फल्गुन्यौ उदिते । कदा पूर्वाः फल्गुन्यः शब्दख्यातिपश्चाधयायुगपत्संपत्साकल्यांते॥५॥ उदिताः । कदा पूर्वे प्रोष्ठपदे । कदा पूर्वाः प्रोष्ठ- सुबित्येवमाद्यर्थेषु यद् शिसंझं वर्तते तत् सुब्रतेन सह
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy