________________
सनातनजेनग्रंथमालायो
-
-
wwwwwwwwwwcom
पनी संप्रदानं भवति । देवाय शतं धारयति । देव-दानेन भोग दयया सुरूपं ध्यानेन मोक्षं तपसेटसिदि। दुताय गां धारयति ।
सत्येन वाक्यं प्रशमेन पूजां वृत्तेन जन्माममुपैति मर्त्यः । पक्ष्योर्यदेवं ॥ १३०॥ देवं शुभाशुम- पुलिंगनिर्देशात्-अक्षदर्दीव्यति । लक्षण तत्संबंधि यत्कारकं तत् राधीक्योर्योगे संप्रदानं दिवः कर्म ॥ १३९ ॥ दिवेर्यत् साधकतम स्यात् । पुत्राय राध्यति, ईक्षते वा । पुत्रस्य दैवं निरू- तत् कर्मसंज्ञ भवति । अक्षान् दीव्यति । पयतीत्यर्थः।
आधारोधिकरणः॥ ११०॥ अधिकरण+प्रत्याश्रुवोऽभ्यर्थकः ।। १३१ ॥ प्रत्या- | कारकमाधारसंझं भवति । फटे मस्ते । गंगा भ्यां शृणोतेरभ्यर्थकोऽभ्युपगमकोऽर्थः संप्रदानं भ- | घोषः । दनि सर्पिः । इदि तिष्ठति जिनः । विवाहे:वति । मित्राय प्रतिशृणोति,आशृणोति वा । अभ्युपग- लंकृता कन्या । अंगुल्योऽश्वसहस्रं । आधारप्रदेशाः एछतीत्यर्थः ।
"ईबाधारे च" प्रभृतयः । प्रत्यनुगृण आख्याता॥१३२॥ प्रत्यनुपूर्व
| कमैंवाः शीस्थासः ॥ ११ ॥ अधिगृणातिना योगे आख्याता प्रतिपादयिता संप्रदानं
पूर्वाणां शीस्थातामाधारः कमैव भवति । ग्रामस्यात् । उपाध्यायाय प्रतिगृणाति । अनुगणाति वा। मधिशेते । पवर्तमधितिष्ठति । वसतिमभ्यास्ते । तमुत्साहयतीत्यर्थः ।
| एवकारः आधारनिवृत्यर्थः। xऋद्रहास्यार्थानां यं प्रति कोपः॥१३॥
वसोऽनूपाध्याङः ॥ १४२ ॥ अन्वादिभ्यः
परस्य वसेराधारः कर्म भवति । ग्राममनुवसति । गिरिक्रधाद्यर्थानां धूनां योगे यं प्रति कोपः स संप्रदानं
मुपवसति । गृहमाधवसति । वनमावसति । स्यात् । मित्राय ऋध्यति कुप्यति वा । मित्राय द्रुह्य- अभिनिविशश्च ॥ १४३ ॥ अभिनिगिसमुति । मित्राय ईय॑ति । मित्रायासूयति । दायपूर्वस्य विशेराधारः कर्म भवति । ग्रामभिनिवि
xन गेः ऋवद्हः ॥ १३४ ॥ गिपूर्वयोः क्रधि शते । चकारात् कल्याणेऽभिनिवेशः । नुहाः यं प्रति कोपः स संप्रदानं न स्यात् । मित्र- | xकालाध्वभावदेश वाऽकर्म धीनां ॥१५॥ मभिक्रध्यति, अभिद्रह्मति वा।
धीनां धूनां कालादिराधारः कर्म वा भवति
अकर्म च । मासमास्ते । मास आस्यते । क्रोशं xस्पृहवाप्सत ।। १३५ ।। स्पृहयाग यदाप्स- स्वपिति । गोदोहमास्ते। कुरुन् स्वपिति । पझे-रात्री तं तत्संप्रदानं वा भवति । पुष्पेभ्यः स्पृहयति । | सुप्यते । कोशेऽधीयते । गोदोहे आस्ते । ग्रामे पुष्पाणि स्पृहयति ।
उष्यते । कालादीति किं ? शय्यायां शेते। अकर्म. परिक्रयणं ।। १३६ ॥ परिक्रयणं यत् तत्सं चेति किं ? मासमास्यते । क्रोश सुप्यते ।। प्रदानं वा भवति । शताय परिक्रीतः शतेन वा। कर्ताप्यं ॥ १४५ ॥ क; यदाप्यं तत्कारकं सहस्राय परिक्रीतः सहरेण वा ।
कर्म संचं भवति । कटं करोति । प्रामं गच्छति । x गल्हादीनां बहुलं ॥१३७॥ एषा योगे | हिमवंतं शृणोति । जनेंद्रमधीते । ओदन पचति । बहुलं संप्रदानं भवति । श्राद्धाय निगहते । श्वभ्यो | काष्ठानि दहति ।। वर्षति । पत्ये शेते । कचिन स्यात् । मनसा निग- वाऽकर्मणोणि कर्ता णौ ॥ १६ ॥ इते श्राद्धं । कचिद्वय । मित्राय धर्म व्रते। मित्रं अकर्मणो धोरण्यतस्य यः कर्ता स णी सति कर्मधर्म बते ।
| संज्ञो वा भवति । पचति देवदत्तः, पाचयति देवदतं । साधकतमं करणः॥ १३८ ॥ अतिशयेना अधारस्य-औपश्लोषिकसामीपिकाभिव्यापकवैषयिक - साधकं यत् तत् करणसंच भवति । । | नैमितिकोपचारिकति पडभेदाः।