________________
शब्दार्थवचंद्रिका | अ०११ पा० २ |
घुतिः ]
स्फे रुः ।। ११२ ।। स्फपरः प्रः रुसं भ वति । स्पर्द्धा | कुँडा । हुडा । रुप्रदेशाः "सरोईलः" इत्यादयः ।
दीः ॥ ११३ ॥ ईक्षा । ईक्षांचके ।
१५
| दाक्षिः । यच्चीति किं । सजलं । भप्रदेशाः "भस्य" इत्यादयः ।
यस्य त्यः
X
ये तदादिर्गुः ॥ ११४ यत्यः तस्मिन् परतः सदादि शब्दरूपं गुसंज्ञं भवति । जुहोति । करोति । करिष्यति । यत्त्य इति किं ? हे देवदत्ते हूं पश्येत्यत्र आदेरैप प्राप्नोति । दध्यधुनेत्यत्र एरित्यादेरिखं च । न चैवं । तदादिरिति किं ? I करिष्यामीति । अनेकत्येपि प्रांतस्य दीत्वं । गुप्रदेशाः “गोः" इत्यादयः ।
+ मर्नभगिरो बति ।। १२९ ॥ एते भसंदीव रुसो भवति । ईहा । ज्ञका भवंति बति स्ये । मनुष्वत् । नभस्वत् । अंगिरस्वत् । वृष्णोऽश्ववसौ ॥ १२२ ॥ कृषन् इत्येतद् भसंज्ञं भवत्यश्वे बसौ च । वृषणश्वः । वृषण्वसुः । मत्वर्ये स्वौ ॥ १२३ ॥ सकारतिं तकारांत च शब्दरूपं भसंज्ञं भवति मत्वर्थे त्ये परतः । तपस्वी । मरुत्वान् । विदुष्मान् । मत्वर्थे इति किं यशोभ्यां । विद्वद्भयां ।
|
+ मिङा वाक्यं ।। ११५ ।। मिङतेन प्रयुज्य - मानेनाप्रयुज्यमानेन वा प्रत्यासत्तेस्तस्यैव मितस्य विशेषणं शब्दरूपं बाक्यसंज्ञं भवति । धर्मो वो रक्षतु देवदत्तेन कर्तव्यं । वाक्यप्रदेशा: " वाक्य टेष्पः" प्रभृतयः ।
।
ध्यपाये ध्रुवमपादानं ॥ १२४ ॥ धियः बुद्धेरपाये प्राप्तिपूर्वक विश्लेषे विभागेऽविचलमबधिभूतं वा यत् ध्रुवं तदपादानसंज्ञं भवति । प्रामादागच्छति देवदत्तः । अधर्माज्जुगुप्सते। अश्वात् धावतः पतितः । नपा निर्देशः किं ? धनुषा विध्यति । कंसपात्र्यां भुंक्ते । धनुर्विध्यति । अपादानप्रदेशाः " काऽपादाने " इत्येवमादयः ।
सुम्पितं पदं ।। ११६ ॥ सुतं मितं च पदसंज्ञं भवति । धर्मः । अस्ति । पदप्रदेशाः "पदस्य " प्रभृतयः ।
नः क्ये ॥ ११७ ॥ नांतस्य क्ये परतः पदसंज्ञा भवति । राजीयति । राजायते। त्यखे त्यानयमिति पदत्वसिद्ध किमर्थमिदं ? नियमार्थमिदं नांतमेव क् पदसंज्ञं भवति नान्यत् । वाच्यति । मुच्यति ।
+ ओख्यातोपयोगे ।। १२५ ॥ उपयोगे नियमपूर्वक विद्याग्रहणे आख्याता प्रतिपादयिता अपादानं भवति । उपाध्यायादधीते । उपयोग इति किं ? 1 नटस्य शृणोति ।
सिति ।। ११८ ।। सिति त्ये परतः पूर्व पदसंज्ञं भवति । भवतष्ठणछस् । भवदीयः । ऊर्णाहंशुभ्यश्च युस । ऊर्णायुः ।
स्वादावधे ॥ ११९ ॥ अधे स्वादौ परतः पूर्वपदसंज्ञं भवति । पयोभ्यां । राजभ्यां । राजभिः । राजत्वं । राजता । राजतरः । राजतमः । अध इति किं ? राजानौ । राजानः ।
यचि भः ।। १२० ।। यकारादावजादौ च स्वादावधे परतः पूर्व भसंज्ञं भवति । गार्ग्यः ।
१ । देवदत्तशब्दस्येत्ये परतो हृत्यक्ष्वादेरिल्यैपू प्राप्तः परं यस्य इति विशेषणाभ भवति ।
कर्मणोपेयः संप्रदानं ॥ १२६ ॥ कर्मणा य उपेयोऽर्थः स संप्रदानसंज्ञो भवति । उपाध्यायाय गां ददाति । देवाय बलिं प्रयच्छति । राज्ञे दंडं वितरति । + श्लाघुङस्थाशपां ज्ञीप्स्यः ॥ १२७ ॥ एषां ज्ञीप्सोऽर्थः संप्रदानं स्यात् । देवदत्ताय श्लाघते देवदत्तायापह्नुते । तिष्ठते ब्राह्मणी छात्रेभ्यः । देवद
ताय शपते ।
+ रुच्यर्थानां प्रेयः ॥ १२८ ॥ रुष्यर्थानां धूनां प्रयोगे प्रेयः प्रीयमाणोऽर्थः संप्रदानं भवति । तुभ्यं रोचते मोदकः । मह्यं स्वदते दधि ।
धारेरुत्तमर्णः ॥ १२९ ॥ धारयतेरुत्तमर्णो
१ | पूर्ण सिद्धे नियमार्थमुपयोग एक अथा स्यात् ।