________________
शब्दार्णवचंद्रिका | माया
Homewomamraparwwwwwwwwwcom
Aur
देवदत्तन था। लिखति सः, लेखपति तं तेन वा पश्यति राजानं भूत्याः । दर्शयते राजानं भृत्यान् मृत्यैउत्तरत्र धिग्रहणात् इहाविवक्षितकर्मणो प्रहणं । । अभिवादयति गुरुदत्त । मभिवादयते गुरु गुरुणा 'बागम्यचर्यदः ॥ १७ ॥ मार्थानां ग- वा दतं । म्यर्थानामपर्यानां दृशेर्धीनां चाण्यतानां यः कर्ता स्वतंत्र को ॥१५४॥ स्वतंत्रः आत्मस जो सति कर्मसंज्ञो भवति। जानाति धर्म देव- प्रधानः कर्तृसंबो भवति । गौस्तिष्ठति । देवेन दत्तः । झापयति धर्म देवदत्तं । बुभ्यते दत्तः । बोध- कृतं । देवदत्तेन मुक्त। यते(ति)दत्तं । गच्छति माणवको ग्रामं । गमयति माण- तबोजको हेतुः॥ १५५ ॥ तस्य स्वतंत्रस्य वकं ग्रामं । याति माणवकः । यापयति माणवक। योजकः प्रेरको यः स हेतुसंज्ञो भवति । भुंजानं भुक्ते देवदत्तः । भोजयति देवदत्तं । अनाति भक्तं प्रयोजयति भोजयति । कारयति । . देवदत्तः । आशयति देवदत्तमोदनं । पश्यति देवदत्तो | निः॥ १६ ॥ आ"प्राग्धोस्ते"ये वक्ष्यंते ते रूपं । दर्शयति देवदत्तं रूपं । शेते शिशुः । शाय- निसंज्ञा भवंति । इत्पेषोऽधिकारो क्षेपः । निप्रदेयति शिशुं । आस्ते यज्ञदत्तः । आसयति यज्ञदत्तं । शाः "न्यजनाङ्"प्रभृतयः। जादीनामिति किं ! भेदयति काष्ठं भृत्येन ।
चादयोऽसत्वे ॥ १५७॥ चादयो निसंज्ञा *शब्दे ॥ १५८॥ शब्दे वर्तमानस्याण्यंतस्य भवंत्यसत्त्वे वर्तमानाः । च वा ह अह एवेत्यादिः । असधोः कर्ता णौ सति कर्म भवति । शृणोति दत्तः । त्व इति किं ! अस्यापत्यं इः । शब्दं । श्रावयति दत्तं शब्दं । जल्पति देवदत्तः पुत्र। मादिः ॥१५८॥ प्रादयो निसंज्ञा भवंत्यसत्त्वे । जल्पयति देवदत्तं पुत्रं ।
प्रपरापसमन्ववनिर्दुाङ् न्यधयोऽप्यतिसूदभयश्च । __+भक्षेहिसायां ॥ १४९ ॥ भक्षहिसार्थस्याणि प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र ॥ कर्ता णो सति कर्म भवति । भक्षयंति बलीवर्दाः । असत्त्व इति किं ? विं प्रातीति विप्रः । सस्यं । भक्षयति बलीवर्दान् सस्यं । हिंसायामिति । क्रियायोगे गिः ॥ १५९ ॥ क्रियया ध्वर्थेन किं ? भक्षयति पिंडी देवदत्तेन ।
| योगे प्रादयो गिसंज्ञका भवंति। प्रणमति । परिणम+वहेः प्रवेयः ॥१५०॥ बहेरणि कर्ता प्रवेयो यति । क्रियायोगे इति किं ! प्रगता नायका अस्माणी सति कर्म भवति । वाहयति बलीवान् भारं ।। देशात् प्रनायको देशः । प्रवेय इति किं ! वाहयति भारं वाहीकेन । नहि तिः ॥१६०॥ प्रादयस्तिसंज्ञकाः भवंति क्रिबलीवर्दवद् वाहीकं प्राजंति।
यायोगे । प्रकृत्य । उपस्तुत्य । अधिकृत्य । +न खाददिक्रदिशब्दायहः ॥ १५१ ॥ *च्चिडाजूर्याधनुकरणं ॥ १६१ ॥ व्यंत एभ्योऽणि कर्ता णौ सति कर्म न भवति । खादयति, डाजतं ऊर्याद्यनुकरणं च तिसंज्ञं भवति क्रियाआदयति पिंडी देवदत्तेन । कंदयति, शब्दाययति, योगे । शुक्लीकृत्य । विमलीभूय । पटपटाकृत्य । हाययति देवदत्तेन । खादद्योरद्यर्थत्वात् परेषां शब्द- अरीकृत्य । उररीकृत्य । फद्कृत्य । खाद्कृत्य । क्रियत्वात् प्राप्तिः ।
ऊर्यादीनां व्यर्थो न संभवल्पतः पृथग्ग्रहणं । *हक्रोवों ॥ १५२ ।। हुजोराण कर्ता जो *क्षेपादरेऽसत्सत् ॥ १६२ ॥ असत्सतौ तिसति वा कर्म भवति । हरति भार उत्तः । द्वारा संज्ञौ भवतः क्षेपादरयोरर्थयोः । असत्कृत्य । सत्कृत्य। भारं दत्तं, दत्तेन वा । विकुर्वते सैंधवाः । विकारयंति
क्षेपादर इति किं ! असत्कृत्वा गतः । सैंधवान् सैंधवैर्वा ।
१। योगग्रहणसामर्थ्यात् यत्क्रियायुक्ताः प्रादपस्तं प्रति +श्यभिवाचोर्दे ॥ १५३ ॥ दृशेरभिवादे-गितिसशास्तेनात्रगामक्रियायोगे गिरवेऽपि नयति प्रति श्वणि कर्ता णौ सति कर्म का भवति दविषये । 'गित्वाभावाण्णत्वं न ।