________________
सनातननग्रंथमालापा
* *समतेोजस्तौ ॥ ५२ ॥ संप्रतिभ्यां जाना- पाणिना संप्रयच्छति । ज्ञापकमिदमेवाबर्षेऽशिष्टम्य
तेदो भवत्यस्मृतावर्थे । संजानीते । प्रतिजानीते वहारे भापि भवतीति । . शतं । अस्मृताविति किं ! मातुः संजानाति । स्वीकृतावुपाधमः ॥ ६३ ।। उपपूर्वाद् य
निहवे ॥५३ ॥ निहत्रेऽपलापेऽर्थे ज्ञो दो मर्दो भवति स्वीकृती पाणिग्रहणे। कन्यामुपयग्छते। भवति । शतमपजानीते। सहस्रमपजानीते । निव स्वीकृताविति किं ! देवदत्तस्य भार्यामुपयच्छति इति किं ? न त्वं किमपि जानासि ।।
यज्ञदत्तः । धेः॥५४ ॥ ज्ञो धिसंज्ञकादो भवति । दनो अस्पृशः सनः ॥ ६४ ॥ एभ्यः सन्नतेभ्यो ' जानीते । सर्पिषो जानीते । धेरिति किं ! स्वरेण | दो भवति। शुश्रूयते । सुस्मूर्षते। दिदृक्षते देवान्। पुत्रं जानाति।
ज्ञः॥६५॥ जानातः सनंतादो भवति । दीप्त्युपोक्तिज्ञानेहविमत्युपमंत्रे वदः ॥५५॥ जिज्ञासते धर्म । दीप्त्यादिषु वदेो भवति । वदते चावी तत्त्वार्थे । नानोः ॥६६॥ अनुपूर्वाज्जानातेर्दो न भवकर्मकरानुपवदते । वदते विद्वान् स्याद्वादे । तपसि ति सन्नंतात् । अनुजिज्ञासति । वदते । गेहे विवदंते । परदारानुपवदते ।
प्रत्याश्रोः ॥ ६७ ॥ प्रत्याङ्भ्यां शृणोते: __ व्यक्तवाक्समुक्तौ ॥ ५६ ॥ व्यक्तवाचां स
| सन्नताहो न भवति । प्रतिशुश्रूषति । आशुश्रूषति । मुक्ती सहोक्तौ वदेर्दो भवति । संप्रवदंते ग्राम्याः ।।
देर्गात् ॥ ६८ ॥ शदेगविषयादो भवति । संप्रवदंते साधवः । व्यक्तवागिति किं ! संप्रवदंति |
| शीयते । शीयेते। शीयंते । गादिति किं ! अशघटकाः ।
स्थत् । शशाद। अनोधैः ॥ ५७ ॥ धिसंज्ञकादनुपूर्वादेर्दो
*मुलुंडलिङोश्च ॥ ६९ ॥ म्रियतेो भवति भवति । आचार्यस्यानुवदते शिष्यः । धेरिति किं !
लुलिडोः गपराच्च । अमृत । मृषीष्ट । म्रियते । प्रागुक्तमनुवदति ।
म्रियतां । अम्रियत । नियेत । लुङ्लिङोश्चेति किं ? ज्या व्युक्तौ ॥ ५८ ॥ व्युक्तौ विवादे वदेर्वा , मरिष्यति । अमरिष्यत् । ममार ।
भवति। विप्रवदंते वादिनः विप्रवदति वा। प्रारवत्सनः ||७०॥ प्राग्वत् प्राचीनदानमिक्तव्युक्ताविति कि ? संप्रवदंति साधवः ।
| प्रकृतिवत् सन्नंतात् दो भवंति । डैदितो दः । गिरोऽवात ॥५९|| अवपूर्वागिरतेदो भवति । शेते। शिशयिषते । स्पर्द्धते । पिस्पर्द्धिषते । निविशः। अवगिरते । अवगिरते।
निविशते । निविविक्षते । आक्रमते आदित्यः । उपरोऽधेः ॥६० ॥ उत्पूर्वाच्चरतेयॊ भव- आचिकंसते । सर्पिषो जानीते । सर्पिषो जिज्ञासते । त्यधेः । गुरुवाचमुच्चरते । अपूपानुच्चरते । अधे- प्राग्वदिति किं ? शिशत्सति । मुमूर्षति । दनिमिरिति किं ! वाष्प उच्चरति ।।
त्ततात्र नास्ति । समो भया ॥ ६१ ॥ संपूर्वाच्चरतर्दो भवति
*आमवत् तत्कु: ७१॥ आमंतस्पेव तत्कृलो दो भांतेन योगे। अश्वेन संचरते। रथेन संचरते ।
भवति । ईहांचक्रे । ईक्षांचक्रे । तत्कुरिति किं ! भयेति किं ! त्रैलोक्यं संचरति जिनधर्मः।
ईहांबभूव । ईक्षामास । +दाणोऽसत्कृत्येऽवर्थया॥ ६२ ॥ दाणः |
+न ॥७२॥ आमंतात् तत्कृञो दो न भवति । संपूर्वादो भवत्यसत्कृत्येऽशिष्टव्यवहारेऽबर्थया मया
| उजांचकार । योगे । दास्या संप्रयच्छते कामुकः । असत्कृत्ये 5 इति किं ! मार्याय संप्रयच्छति । अबधयेति किं ! | म्युचुनोऽयम्पावे ॥ ७३॥ ग्युदयां, युजर्दो