SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ लघुवृत्ति: ] शब्दार्णवदिका । अ० १ । पा०२ । ११ 1 दो भवति । आनुते शृगालः । आपृच्छते गुरून् । * दात्रः ॥ ३३ ॥ ददातेराङ्पूर्वादो भवति । विद्यामादन्ते । धनमादत्ते । +नुप्रच्छः ॥ ३२ ॥ आङ्पूर्वाभ्यां नुप्रच्छाभ्यां | तत्त्वार्थे । कर्मकरानुपनयते । भृतिदानेन स्ववशी-करोति । मद्रकाः कार विनयते । राजग्राह्यं भाग. निर्यातयंतीत्यर्थः । शतं विनयते । व्ययीकरोति । एष्विति किं ? नयत्यजां ग्रामं । | *न व्यसने ॥ ३४ ॥ दात्रो दो न भवति व्यसने विकसनेऽर्थे । विपादिकां व्याददाति । +स्वांगकर्मकात् ॥ ३५ ॥ दात्रः स्वांगकर्मकात् व्यसनेऽर्थे दो न भवति। आस्यं व्याददाति । स्वांगकर्मकादिति किं ? व्याददते पिपीलिका पतंगमुखं । *यम्घ्नो धेश्च ॥ ३६ ॥ यमेर्हेतेश्च विसंज्ञकात् स्वांगकर्मकाञ्चाङ्पूर्वादो भवति । आयच्छते । आयच्छेते। आहते। आघ्नाते। आघ्नते । आयच्छते पाणिं । आहते वक्षः । घेरिति किं ? आयच्छति रज्जुं । आहति पापं । *व्युत्तपश्च ।। ३७ ।। व्युद्भयां तपेर्दो भवति धेः स्वांगकर्मकाच्च। वितपते। उत्तपते राजा । वितपते पृष्ठं । धेरित्येव । उत्तपति सुवर्ण सुवर्णकारः । #वेः कुः ॥ ३८ ॥ विपूर्वात् कृञो धेर्दो भवति । विकुर्वते सैंधवाः साधुदांताः । अन्नस्य पूर्णा : छात्राः विकुर्वते । *शब्दकर्मणः ।। ३९ ॥ वैः कृञो दो भवति शब्दकर्मकात् । क्रोष्टा विकुरुते स्वरान् । ध्वांक्षो विकुरुते स्वरान् । शब्दकर्मण इति किं? विकरोति कटं । 1 * कर्तृस्ये कर्मण्यमूत्तौ शमे ॥ ४३ ॥ कर्तृrse कर्मणि मूर्त्तिवर्जिते विवक्षिते नयतेर्दो भवति शमेऽर्थे । क्रोधं विनयते । हर्षं विनयते । कर्तृस्थे इति किं ? मुनिः परस्य क्रोधं विनयति । कर्मणीति कि ? बुद्धया विनयति । अमूर्त्ताविति किं ? गहूं विनयति । शम इति किं ? क्रोधमानयति । + दुर्गतिताच्छील्ये || ४४ || हरर्दो भवति गतेस्ताच्छील्ये । पैतृकमश्वा अनुहरतै । मातृकं गावोऽनुहरंते । गतिस्वभावमनुकुर्वेति । + शिक्षशन्नाथेर्जिज्ञासोपलंभनाशिषि ॥४५ ॥ शिक्षादिभ्यो जिज्ञासादिषु दो भवति । शकेः सन्नंतात् शिक्षा । जिज्ञासायां विद्यां शिक्षते । तुभ्यं शपते । सर्पिषो नाथते । एष्वति किं ? भोक्तुं शिक्षति । I वृत्तिसगतायने क्रमः ॥ ४६ ॥ वृत्यादिष्वर्थेषु क्रमेर्दो भवति । तत्त्वेऽस्य क्रमते बुद्धिर्न प्रि बध्यत इत्यर्थः । जैनेंद्राध्ययनाय क्रमते उत्सहत । इत्यर्थः । क्रमतेऽस्मिन् शास्त्राणि संतन्यंते पा ल्यंते वा । परापात् ।। ४७ ।। वृत्त्यादिषु परोपाभ्यां क्रमेर्दों भवति । पराक्रमते । उपक्रमते । ज्योतिरुद्गतावाङः || ४८ ॥ आङ्पूर्वात् क्रमेद भवति ज्योतिषां सूर्यादीनामुद्गमनेऽर्थे। आक्रमते सूर्यः । आक्रमते चंद्रः । ज्योतिरुद्वताविति किं ?. शिशुराक्रामति कुतपं । वेः स्वार्थे ।। ४९ ।। विपूर्वात् क्रमेः स्वार्थे दो. भवति । सुष्ठु विक्रमते । साधु विक्रमते । स्वार्थे इति किं ? विक्रामत्यजिन संधिः । * प्रोपात् समर्थात् ॥ ५० ॥ प्रोपाभ्यां समक्रमे भवति । प्रक्रमते । उपक्रमते भोक्तुं । प्रारभते इत्यर्थः । *गंधनावक्षेप सेवान्यायप्रतियत्नप्रकथोपयोगे ॥ ४० ॥ एष्वर्थेषु कृञो दो भवति । अयमिममुत्कुरुते । श्येनो वर्त्तिकामुपकुरुते । गणकान् प्रकुरुते । परदारान् प्रकुरुते । कांडं गुणस्योपस्कुरुते । जनापवादान् प्रकुरुते । शतं प्रकुरुते धर्माय । एष्विति किं ? धर्म करोति । सः || ४ || अधिपूर्वात् कृञो दो भवति प्रसने पराभिभवेऽर्थे । वादिनोऽधिकुरुते । शत्रूनधिकुरुते । प्रसहन इति किं ? अधिकरोति । * पूजोत्संगोपनीतिशानभृतिगणनव्यये न्य: । ४२ पूजादिष्वर्थेषु यतेर्दो भवति । नयते चार्वी स्याद्वादे । बागेः ॥ ५१ ॥ अगिपूर्वाद् क्रमेर्दे भवति बालकमुदानयते । माणवकमुपनयते । नयते चार्वी | वा । क्रमते, क्रामति । अगेरिति किं ? संक्रामति ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy