________________
सनातनजैनग्रंथमालायां
कर्त्तरि ॥ ८ ॥ कर्त्तरि कारके नार्थे दो भवति । व्यतिभवंते । व्यतिलुनते । व्यतिपचंते । +हृबहः ॥ ९ ॥ हृवहिभ्यां कर्तरि ने दो भवति । संप्रहरंते राजानः । व्यतिवहंते नद्यः ।
* न यतिहिंसाशब्दे ॥ १० ॥ गतौ हिंसायां शब्दे चार्थे वर्तमानाद्धोः कर्तरि ने दो न भवति । च्यतिगच्छंति । व्यतिधावति । व्यतिहिंसंति । व्यतिघ्नंति । व्यतिशब्दयंति । व्यतिजल्पति ।
परस्परान्योऽन्येतरेतरे ॥। ११ ॥ एतैर्योगे बार्थे दो न भवति । परस्परस्य व्यतिलुनंति । अयोऽन्यस्य व्यतिपुनंति । इतरेतरस्य व्यतिभवंति । +गेर्बोह्यसोः ॥ १२ ॥ गेः पराभ्यां ऊहसिभ्यां
वा स्यात् । समूहति । समूहते । निरस्यति । निरस्यते । गेरिति किं ? ऊहते । अस्यति ।
निविशते । निविशाते । निविशंते ।
परिव्यवक्रियः || १४ || पर्यादिभ्यः क्रीणान्तेर्दो भवति । परिक्रीणीते । विक्रीणीते । अवक्रीणीते।
* विपरो जेः ।। १५ ।। विपराभ्यां जयतेर्दो भवति । विजयते । पराजयते ।
क्रीडोऽनुपर्याङः ॥ १६ ॥ अन्वादेः क्रीडेर्दो भवति । अनुक्रीडते । परिक्रीडते । आक्रीडते ।
+देवार्चासंगममैत्रीपथिषु ॥२५॥ उपात् स्थो दो भवति देवार्चादिषु । अजितनाथमुपतिष्ठते ।
निविशः ॥ १३ ॥ निपूर्वाद्विशेर्दो भवति । यमुना गंगामुपतिष्ठते । महामात्रानुपतिष्ठते । अयं पंथाः सन्नमुपतिष्ठते ।
+ वा लिप्सौ ॥ ३६ ॥ उपात् स्थो लिप्सावर्थे दो वा भवति । भिक्षुर्दातृकुलमुपतिष्ठते,उपतिष्ठति वा ।
धेः ।। ३७ ।। उपात् स्थो धेर्दो भवति । ज्ञानं ज्ञेयेषूपतिष्ठते । धेरिति किं ? स्वामिनमुपतिष्ठति ।
समोऽकूजे ॥ १७ ॥ संपूर्वात् क्रीडेर्दो भवत्यकूजेऽर्थे। संक्रीडते । अकूज इति किं ? संक्रीडंति शकटानि ।
[ जैनेंद्र
ज्ञीप्सास्थेयोक्तौ ॥ २२ ॥ ज्ञीप्सायां परपरितोषार्थमात्मरूपादिप्रकाशने स्थेयोक्तौ च सशय्य विवाद कृत्वा वा निश्चयकरणे स्थो दो भवति । तिष्ठते कन्या छात्रेभ्यः । त्वयि तिष्ठते । मयि तिष्ठते निर्णयः ।
उद ईहे || २३ || उत्पूर्वात् स्थो दो भवति ईहेऽर्थे । धर्मे उत्तिष्ठते । ईह इति किं ? आसनादुत्तिष्ठति ।
*संव्यवमात् ॥ २१ ॥ समादिपूर्वात् तिष्ठतेर्दो भवति । संतिष्ठते । वितिष्ठते । अवतिष्ठते । प्रतिष्ठते ।
*मंत्रेणोपात् ||२४|| उपात् स्थो दो भवति मंत्रेण करणभूतेन चेत् सोपस्थितिः । जगत्या उपतिष्ठते । तृष्टुभा उपतिष्ठते । मंत्रेणेति किं ? भर्त्तारमुपतिष्ठति भार्या यौवनेन ।
समो गममच्छिस्वच्छिश्रुविद् दृशः ||२८|| संपूर्वेभ्यो गमादिभ्यो धिभ्यो दो भवति । संगच्छते । मपृच्छते । संस्वरते । समिवृते । समरिष्यते । समृच्छते । संशृणुते । सवित्ते । संपश्यते । घेरिति किं ? संगच्छति ग्रामं । संपश्यति देव । संवेत्ति धर्मे ।
*क्ष्णोः ॥ १८ ॥ क्ष्ोतेर्दो भवति । संक्ष्णुते । संवा । संवते शस्त्रं ।
* गिरादोमि ॥ १९ ॥ समः गिरतेर्दो भवत्योमि प्रतिज्ञाने । संगिरते सर्वज्ञं । ओमीति किं ? 1 संगिरति ग्रामं ।
आङः स्पर्द्धे ।। ३० ।। आङ्पूर्वाद् हो दो भवति
* स्थः ॥ २० ॥ तिष्ठतेरोमि दो भवति । सर्व- स्पर्धेऽर्थे । मल्लो मलमाह्वयते । स्पर्द्ध इति किं ? गामाह्वयति गोधुक् ।
मनेकांतात्मकमातिष्ठते ।
निसंव्युपाध्वः ।। २९ ।। न्यादिभ्यो यतेर्दो भवति । पुत्रं निह्वयते । संहृयते । विह्वयते । उपयते ।
+ गमेः प्रतीक्षे ॥ ३१ ॥ गमेर्ण्यतादाङ्पूर्वादो भवति प्रतीक्षे कालहरणे | आगमयस्व तावत् । प्रतीक्ष इति किं ? विद्यामागमयति ।