________________
-
-
शब्दार्णवचेरिका । अ०११ पा०३। दीनां च सेटि क्वास्ये किंवद्या भवति । प्रथित्या स्त्री । गुणानामिति किं ! बदरी वृक्षः। "भजाते" अंथित्वा । श्रथित्वा । अंथित्वा । गुफित्वा । गुंफित्मा।| इति किं ! पंचाला: जनपदः । वचित्वा । पंचित्वा । लुचित्वा । लुचित्वा । ऋतित्वा।। न बधि ॥११६॥ नरि मनुष्येऽर्थे उशि गुअतिखा दृषिवा । तर्षित्वा । मुषित्वा । मर्षित्वा । कणानां लिंगसंख्ये न स्तः । चंचेव मनुष्याः चंचाः शित्वा । कर्शित्वा । नोमहणं किं ! कोथित्वा । गोफि- अभिरूपः । नुग्रहणं किं ! पंचालाः रमणीयाः त्वा । थफग्रहणं किं? ध्वंसित्वा । क्त्वीति कि: प्रथितः।।
यता बबन्नाः । बबध्यापकाः । बहुक्षीरघृताः । बहुमाल्यव्युडोवो हला सन्क्त्वोः ॥ १११॥ फलाः । उशीति किं ! पट्वी नारी। उकारेकारोडोः धोरवकारांतस्य हलादेः सेटि सनि इति जैनेंद्रव्याकरणे शब्दार्णवचंद्रिकाया क्वात्ये च किद्वद् वा स्यात् । दिद्युतिषते । दिद्योतिष- प्रथमस्याध्यायस्य प्रथमः पादः । ते । द्युतित्वा । द्योतित्वा । लिलिखिषति । लिलेखिषति । लिखित्वा । लेखित्वा । व्युङ इति किं ! विव
प्रथमाध्याये द्वितीयः पादः। तिषते । वर्तित्वा । अव इति किं ? सिसेविषते । सेवित्वा । हलादेरिति किं ? एषिषिषति । एषित्वा । भूवादयो धुः ॥१॥ भू इत्येवमादयः शब्दाः सेटीति किं ? बुभुक्षते । भुक्त्वा ।
धुसंज्ञा भवंति । भू एधै स्पर्दै गाध । भवति । एधयुक्तवदुशि लिंगसंख्ये ॥ ११२ ॥ उशर्ये ते। स्पर्द्धते। गाधते। धुप्रदेशाः "धोर्य" इत्येवमादयः। युक्त इव लिंगसंख्ये भवतः । प्रत्ययार्थेन युक्तत्वात् ।
___ अकर्मको धिः ॥२॥ अकर्मको यो धुः स प्रकृत्यों युक्त इत्युच्यते । पंचालानां निवासो जन-घिसंज्ञो भवति । अविद्यमानकर्मकोऽविवक्षितकर्मकोपदः पचालाः । अंगाः। वंगा: । कलिंगाः। करवः ।। ऽप्यकमकः । धिप्रदेशाः "ध"इत्येवमादयः। उशीति कि? आमलकं फलं । लिंगसंख्य इति किं ? अप्रयोगीत् ॥३॥ शास्त्रे कार्यार्थमुपदि. बदर्या अदूरभवो बदरी ग्रामः । तस्य वनं बदरीवनं । श्यमानो वर्णः प्रयोगे न श्रूयते यः स इत्संज्ञो भवति । +द्योरेव बहोः । ११३ । से छुभूतस्यैव बहु- "सात्मतादिः" इत्येवमादयः ।
अण-अच-हल्-जिमिदा-डे-णचलनिङः । इत्प्रदेशाः विषयस्य युक्तवदुशि लिंगसंख्ये स्तः । मथुराश्च पंचा
व पचा यथासंख्यं समाः ॥ ४॥ समाः शिष्यमालाश्च मथुरापंचालाः । द्योरेवेति किं ? पंचालमथुरे।।
णाः यथासंख्यं भवति । मिथस्थतसोऽतंतता । . बहोरिति किं ? गोदमथुराः ।
प्रथमसंख्यस्य मिपः प्रथमसंख्योऽमित्यादि । x जंबूखलतिकादिषु ते ॥११४॥ जंब्वादि- स्वरितेनाधिकारः ॥ ५ ॥ स्वरितेनाचार्यषु खलतिकादिषु च यथासंख्यं ते लिंगसंख्ये युक्त- प्रतिज्ञया अधिकारो वेदितव्यः। “त्यः"परः" इत्यादि । वदुशि भवतः। जम्ब्वा अवयवो जंबूः । जन्वौ । जंवः दितो दः॥६॥ उकारेतः ऐकारेतश्च फलानि । द्राक्षाः फलानि । मल्लिकाः पुष्पाणि । | धोर्दो भवति । शीद-शेते । इङ्-अधीते । एषैखलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि । एधते । आस-आस्ते ।
+गुणानामजातेः ॥११५॥ गुणानां विशेषण- डो॥७॥ छावर्थे दो भवति । भूयते भववाचिनां जातेरन्यस्य विशेष्यस्य लिंगसंख्ये स्तः । ता । आस्यते भवता। क्रियते कटः । हियते भारः। गुणश्चतुर्धा । मृद्कृद्धत्सभेदात् । शुक्लं वस्त्रं । १ भूवादीनां वकारोऽयं लक्षणाया प्रयुज्यते । . शुक्लः पटः । शुक्का शाटी । कृतं वस्त्रं । कृतः पटः । व्यवधानमिको यभिर्वायुवंबरयोरिव ॥१॥ कृता चाटी । माथुरं कुलं । माथुरः पुमान् । माथुरी | भुवो वार्थ वदंतीति बादरीणादिक इमि । बी। निर्मधुरं कुलं । निर्मथुरः पुमान् । निर्मथुरी भूवादय इति शेया भुवोऽर्था वादयोऽपवा ॥२॥