________________
सनातनजैनग्रंथमालायां
[जैनेंद्र
M
www.
-
- wwwwwwwwwwwwwwwwanimoowww
... वोर्णोः॥ ९१ ॥ ऊोरिडादौ त्ये द्विद् वा उ॥ १०१॥ ऋवणातस्य धोः सिलौ दे स्यात् । प्रोर्णविता । प्रोणुविता।
परे किदद् भवति । अहत । आस्तीर्ट । हषीष्ट । *गेऽपि ॥ ९२ ॥ पिद्वर्जिते गे डिद्वद् भव- आस्तीर्षीष्ट । ति । जाग्रति । मृति । ग इति किं ? जागरिता । गमो वा ॥१०२॥ गमेः सादौ सिलौ दे मार्ट । अपीति किं ? जागर्ति । मार्टि । वा किदद् भवति । समगत । समगस्त । संगसीष्ट।
*लिटींध्यस्फात किद्वत ॥९॥ इंधेरन्य- संगसीष्ट । स्माच्च धोरस्फांतात् अपिति लिटि किद्वद् भवति ।। यमः सौ स्वीकृतौ ॥ १०३ ॥ यमः स्वासमीधे । समिधाते । निन्यतुः । निन्युः । ममृजतुः । कृतौ दारपरिग्रहे सादौ सित्ये दे वा किवद् स्यात् । ममृजुः । लिटीति किं ? इंधिता । नेता । अस्फा- | उपायंस्त भार्या । साविति किं ? उपायंसीष्ट । स्वीकृदिति किं ! दध्वंसे। कित्करणं किं ! ईजतुः । जुः। ताविति किं ! आयस्त पादौ ।
+स्वंजेर्वा ॥९४॥ स्वंजेलिटि किद्वत् कार्य | * सूचने ॥ १०४ ॥ यमः सूचने प्रकाशने वा स्यात् । परिषस्वजे । परिषस्वंजे ।
सादौ सौ दे किद्वद् कार्य भवति । उदायत । मृइमृद्गुधकुषवद्वसः क्त्वि ॥९५॥ उदायसातां । मृडादीनां क्त्वात्ये परतः किदद् कार्य भवति । मृ- *घः ॥ १०५॥ हंतेः सादौ दे परे सौ किद्वद् डित्वा । मृदित्वा । गुधित्वा । कुषित्वा । उदित्वा । भवति । आहत । आहसातां । आहसत । उषित्वा । नियमार्थोऽयं योगः । एषामेव सेट्क्त्वात्ये भुस्थोरिः ॥ १०६ ॥ भुसंज्ञकानां तिष्ठतेश्च किद्धत् । देवित्वा । सेवित्वा । वर्तित्वा । वर्द्धित्वा । | सादौ सौ दे इत्त्वं भवति किद्वच्च । अदित । अधित ।
क्लिशः ॥९६ ॥ क्लिशः क्त्वि किद्वद् भव- | प्रास्थित । मुस्थोरिति किं ? व्यत्यदास्त । ति । क्लिशित्वा ।
*सेट्ते पूइशीडीङस्विमिश्विद्धृषो न१०५ * रुविमुषग्रहस्वपप्रच्छां सनि च ॥९७॥ | पूङादीनां सेटि तसंज्ञे परे किद्वद् कार्य न भवति । रुदादीनां सनि क्वि च परे किद् स्यात् । रुरुदि- पवितः । पवितवान् । शयितः । शयितवान् । डयिषति । रुदित्वा । विविदिषति । विदित्वा।मुमुषिषति। तः। डयितवान् । प्रस्वेदितः । प्रस्वादतवान् । मुषित्वा । जिघृक्षति । गृहीत्वा । सुषुप्सति। सुप्वा। | प्रमेदितः । प्रमेदितवान् । प्रश्वेदितः । प्रक्ष्वेदितपिपृच्छिषति । पृष्टा ।
वान् । प्रधर्षितः । प्रधर्षितवान् । सेड्ग्रहणं किं ? * सीकः ॥ ९८ ॥ इगंतस्य धोः सकारादौ । पूतः । पूतवान् । मिन्नः । मिन्नवान् । सनि पस्तः किद्वद् भवति । चिचीषति । रुरूषति ।। मृषः स्वार्थे ॥ १०८ ॥ मृषः स्वार्थे तितितितीर्षति । सीति किं ? शिशमिषते। इक इति किं ? | क्षायां सेट्ते कद्वद् कार्य न भवति। मर्षितः । पिपासति ।
स्वार्थे इति किं ? अपमृषितं वाक्यमाह । * हलि॥ ९९ ॥ सकारादौ सनि यो हल त- वोदु भावारंभे शपः ॥ १०९ ॥ स्मिन् परे य इक तस्य किद्वद् भवति। बिभित्सति । उदुङो धोः शविरणात् भावे आरंभे च सेट्ते बभत्सते । विवृत्सात । इक इति किं ? विवप्सति । किद्वद् कार्य वा न भवति । युतितं । द्योतितमनेन
सिलौदे ॥ १०॥ सकारादौ दपरे सित्ये प्रद्युाततः। प्रद्योतितः। “उदुङः" इति कि विदितमनेलिङि च यो हल तस्मिन् परे य इक तस्य किद्वद् न । प्रविदितः । भावारंभ इति किं ? रुचितः काभवति । अभित्त । अबुद्ध । भित्सीष्ट । भुत्सीष्ट ।। पिणः । शप इति किं ? गुधितमनेन । प्रगुधितः । सिलाविति किं ? भेत्स्यते । द इति किं ! अद्रा- *नोथफवंचिलुच्युतिवृषभूपकृशःक्त्वि। क्षीत् । हलीति किं ? अचेष्ट ।
| ११०॥ नकारोङोः थकारफकारयोः ध्वोः वंच्या