SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ शब्दार्णवचंद्रिका । अ०११ पा०१॥ . व्यत्याधचः ।। ७६ ॥ अचां मध्ये योऽत्यो- "दोश्कः" इत्यादयः । ऽच तदादिशब्दरूपं टिसंगं भवति।धर्मविद्-अत्रेच्छ- + देश एवंड़ शैषिके ।। ८४ ॥ यस्य शब्दब्दः । तत्त्वमुद्-अत्रोच्छन्दः । आताम्-आम्शब्दः । स्य देशे एव बर्तमानस्य अचामाचच एड्स दुसंज्ञो टिप्रदेशाः "टिइटेरेः" इत्यादयः । | भवति शैषिके त्ये कर्तव्ये । सैपुरिकी । सैपुरीका । उपांत्यालुङ् ॥ ७७ ॥ अलामंतस्य समीपोऽ- ठनिठौ । भोजकटीयः । देशे किं ? देवनंदिनं । ल् उसंज्ञो भवति । पच-इत्यकारः । पाचकः ।। प्राग्देशे ॥ ८५ ॥ पूर्वदेशे वर्तमानस्य यस्य भिद्-इतीकारः। भत्ता। व्यवहितांत्यनिवृत्यर्थमुपांत्य- शब्दस्याचामाचंच एङ स दुसंज्ञो भवति शैषिके ये ग्रहणं । उप्रदेशाः "उङोऽतः" इत्यादयः । कर्तव्ये । एणीपचनीयः । गोनीयः । येनाल्विधिस्तदंतायोः ॥७८ ॥ येनाचा | त्यदादिः॥८६॥ त्यदादयो दुसंज्ञकाः भहला वा यो विधिविधीयते स तदंतस्य अलि च यो विधिः । वंति । यदीयं । तदीयं । किमीयं । स तदादौ भवति । योऽचोऽस्वास्वुः । सरोहलः । *वा खोः ॥ ८७ ॥ खोर्वा दुसंज्ञा स्यात् । जेयं । शिक्षा । हल्झनुधभ्रुवोऽचीयुव्योः । चिाक्ष | देवनंदीयं । दैवनंदिनं । पद्मनंदीयं । पाद्मनंदिनं । यतुः । चिक्षियुः । तत्तस्सावाशसकृत्वससुजवद्धामक्त्वा+न सत्येऽनुगिति ॥ ७९ ॥ सविधौ त्यविधौ । मतुम्सुम्मिङाभत्यन्यस्वारादयो झिः॥८८॥ च तदंतविधिर्नास्ति उगित्कार्य विहाय । कष्टं परम- तत् तस सात् त्रा शस कृत्वस सुच वत् धा आम् श्रितः । इप्सो न भवति । सौत्रनाडि । नडादेः फण क्त्वा अम् तुम् इत्येतदंताः सुम्मिप्रतिरूपाः तिन भवति । अनुगितीति किं ? भवती । अतिभवत्ती। संज्ञाः अन्यंचः प्रधानभूताः स्वरादयश्च झिसंज्ञका भवंति । तदिति प्रत्याहारः। “कायास्तसिः" इत्यारभ्य + यत्यस्तदादेः॥ ८० ॥ यस्मात् प्रकृतिविशेषात् यस्त्यो विधीयते स तदादेः समुदायस्य भवति । आ“एधात्"तकारेण । तत्-द्वधा । तस-पीलुमूलतः। मातृभौगीणः । समुदायस्य सुबतत्वेनैकपदत्वात् सात्-भस्मसात् । त्रा-राजत्रा वसति । शस-बहुशः । णत्वं । पुत्रकाम्यति । खेपः काम्यो नाधिकारान्न कृत्वस्-शतकृत्वः । सुच-द्विः, त्रिः । वत्-मुनिवत् वृत्तं । धा-बहुधा । आम्-ईहांचक्रे । किंतमां । किंभवति । महोतं पुत्रमिच्छति । तरां । क्त्वा-कृत्वा । अम्-भोज भोज । स्वादुंकारं । +बी न्यङ् ॥ ८१ ॥ यस्मात् स्त्रीत्यस्तदादे तुम्-कर्तुं । सुम्मिङाभ-रात्रौ । मात्रायां । अस्ति । Hङ भैप्रधानमेव भवति । अतिकारीषगंध्यबंधुः । स्वस्ति । ति-अदःकृत्य । अन्यक्स्वरादि-स्वः तिष्ठबंधौ परे ष्यस्य प्रधानभूत ईश् न भवति । न्यडिति ति । स्वः पश्यति । परमोच्चैः । अन्यगिति कि ! किं ? परमकारीषगंधीबधुः । | अत्युच्चैसौ। अत्युच्चैसः । झिप्रदेशाः "झेः" इत्यादयः । + कृत् सतिकारकस्यापि ॥८॥ कृत्संज्ञस्त्यः | त्या *गाङकुटामणि डिद्धत् ॥ ८९॥ गाडः कु सतिसंज्ञस्यापि सकारकस्यापि तदादेः समुदायस्य | टादीनां च आणिति त्ये परतः डितीव कार्यं भवति। ग्राहको भवति । अपिशब्दात् केवलस्यापि । उदके | अध्यगीष्ट । अध्यगीषातां । कुटिता । कुटितुं । कुविशीर्णं । अवतप्तेनकुलस्थितं । भस्मनिहतं । । टितव्यं । कुटित्वा । पुटिता । पुटितुं । पुटितव्यं । . . यस्याक्ष्वायैन्दुः ॥ ८३ ॥ यस्य शब्दस्या- | पुटित्वा। “आञ्ण" इति किं ? उत्कोटकः । उत्कोचां मध्ये आद्यच ऐप स दुसंज्ञो भवति । शालीयः । टः । उत्कोटयति । ऐतिकायनीयः । औपगीयः । अक्ष्विति हलामबि- *इटि विजः॥९० ॥ विजेधरिडादै त्ये डिवक्षार्थ। आदिग्रहणं किं ? सभासंनयने जातः सभा- द्वत् भवति । उद्विजिता। उद्विजितव्यं । इटीति कि ? संनयनः । ऐबिति किं ? दत्तस्यायं दात्तः । दुप्रदेशाः | उद्वेगः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy