SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Hold : सनातनजैनग्रंथमालायां जैनेंद्र nawwwwww कम्मों वो बर्द्धता । पदत्वाद्रित्वं । अनाविधाविति निनयिथ । निनाय । लुलविथ। ललाव । यणयाकिं ! अलः स्थाने विधौ-पंथाः । सः । पथित्यदा- द्यादेशानां स्थानिवत्त्वात् कनेनैलोलौ द्वित्वं । द्वित्वदेशी सुखे कर्तव्ये स्थानीव न भवतः । कः इष्टः। निमित्त इति किं ! सुस्यूषति । नायम द्वित्वनिमि तं । अचीति किं ! जेघीयते । यहि परत ईवं म * परेऽवः पाचः ॥६६॥ परनिमित्तकोऽजा | स्थानिवत् । देशः पूर्वविधौ कर्तव्ये स्थानीव भवति । पटुमाचष्टे । पटयति । कथयति । अवधीत् । पर इति किं ! | ईप्केत्यासत्रमाकपरयोः ॥ ६९ ॥ इतिरवैयाघ्रपद्यः । पादस्य खं पद्भावे क्रियमाणे न स्थानीव | र्थपरः । ईबर्थः कार्थश्च यत्र निर्दिश्यते तत्र यथाक्रम भवति । अच इति किं ! अभिमत्य। ङखं तुकि । पूर्वस्य परस्यासनस्य कार्य भवति । अचीको यण्(तुगागमे) न स्थानीव भवति । प्राच इति किं ? नैधेयः। | दध्योदनं । थादत्- दधति । आसन्नग्रहणं किं ! सलक्षण ढणि क्रियमाणे आत्खं न स्थानीव भवति। | धर्मविदत्र । चिकीर्षति । * न दिपदांतवरेयखकिज्यमकादेः॥ ६७ ॥ नाशःखं ॥ ७० ॥ नाशशब्दवाच्योऽर्थः खद्वित्व पदांत वर ई यख कि त्रि अम् इत्येषां कु आदि- | संज्ञो भवति । रूढिः । “ढो ढि खं" इत्यादयः प्रदेशाः। शब्दोक्त-दी-अनुस्वार-चवं-परस्वत्व इत्येषां च विधौ उबुजुश् ॥ ७१ ॥ तस्यैव नाशस्य उप उच् कर्तव्ये अजादेशः स्थानीव न भवति । दध्यत्र । .उश इत्येताः संज्ञाः भवति । स्तौति । जुहोति । धस्य द्वित्वे कर्तव्ये यणादेशः स्थानिवन्न भवति । पंचालाः । उबुजुश् प्रदेशाः "दादेरुजु""जनपद निषंति । विषंति । यणि कर्तव्ये नसः ख स्था- उश्" इत्यादयः । निवन्न भवति । यायावरः । पश्चात् इटि चात्ख त्यखे त्याश्रयं ॥ ७२ ॥ त्यखे कृतेऽपि त्यामित्यातः खे कर्तव्ये यडोऽतः खमगनिमित्तं वरविधौ श्रितं कार्य भवति । सुम्मिणिखानि प्रयोजनं । न स्थानीव भवति । बाः फलं बदरं । ड्यामित्य सर्ववित् । सोः खेऽपि पदसंज्ञा। अधोक । 'हल्ड्याब्द्यः खे स्त्रीत्यस्योप् न स्थानीव भवति । कंडूतिः । यखे सुसिप्यनच" इति तिपः खेऽपि पदसंज्ञायामपधत्वकर्तव्ये अतःखं क्तिचनिमित्तं न स्थानीव भवति । भष्टचानि स्युः । अग्निचित् । किपः खेऽपि तुक । देवयतेर्दयूः । ऊठि कर्तव्ये किनिमित्तं णिखं न पापचीति । यङः खेऽपि द्वित्वादि कार्य । भाव्यते । स्थानीव भवति । अशामि । शाम शामं । णिजंतात् णेः खेऽप्यैब भवति । नौ अमि च परतो दीत्वे कर्तव्ये णिखं न स्थानीय भवति । पाक् । विन्निमित्तं णिखं कुत्वं कर्तव्ये न ___ नोमता गोः ॥ ७३ ॥ उबुजुशामुरस्यास्थानीव भवति । प्रतिदीना। दीत्वे कर्तव्ये अनोखं स्तीति उमान् । तेन लुप्ते त्ये गोस्त्याश्रयं कार्य न भन स्थानीव भवति । शिर्षति । नकारस्यानुस्वारे क- वति । मृष्टः । जुहुतः । शबाश्रयावैबेपौ न भवतः । र्तव्येऽखं न स्थानीव भवति । जक्षतः । जनः। गोरिति किं ! परीपृच्छीति । याश्यो द्वित्वयणिउङ्ख चर्वे कर्तव्ये न स्थानीव भवति । पिण्टि। कौ स्तः । शिण्ढि । अनुस्वारस्य परस्वत्वे कर्तव्येऽत्खं न स्था- +रेऽहः ॥ ७४ ॥ रेफे कर्तव्येऽहः उमता वनीव भवति । चनेन त्यखे त्याश्रयं कार्य न भवति । अहर्ददाति। द्वित्वेचि ॥६८॥ द्वित्वनिमित्तेऽच्यजादेशः + वृत्त्यतस्य ॥७५ ॥ समासांतस्य उमता त्यखे द्वित्वे कर्तव्ये स्थानिवद्भवति । ण्युडात्खयणयाद्या-त्याश्रयं कार्य नास्ति । सुवाचौ । परमगिरौ । त्याश्रये देशाः अमोना आटिटत् । जग्मतुः । पपुः । हि पदत्वे कुत्वादिः प्रसज्येत । वृत्तिग्रहणं किं ! तव मुजाखस्य अबानिबत्त्वादेकाचो द्वित्वं । चक्रुः । । शर्म । अंतग्रहणं किं ! वाक्त्वक्शुचः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy