________________
लघुट्टातः ]
शब्दार्णव चंद्रिका | अ० १ । पा० १ ।
★ स्त्रिर्द्वद्वे ॥ ४८ ॥ द्वंद्वे से सर्वादिर्वा जसि | भ्याम् ॥ चता स्तोतेत्यत्र स्थानानुवृत्तेर्न प्रमाणतो
Sकारः । सुष्ट्वासन इति किं ? वाग्घसति ।
निसंज्ञो भवति । कतरकतमे । कतरकतमाः । इतरान्यतरे । इतरान्यतराः ।
**
* न ॥ ४९ ॥ सर्वादिर्द्वद्वे से स्त्रिसंज्ञो न भवति । कतरकतमाय । पूर्वपरात् । कतरकतमानां ।
* बसे । ५० ॥ सर्वादिर्बसे स्निसंज्ञो न भवति । प्रियसर्वाय । द्व्यन्याय । त्र्यन्यात् । बग्रहणं किं ? परमसर्वस्मै । सग्रहणं किं ! आतिदेशिके बे निषेधो मा भूत् । एकैकस्मै देहि ।
भासे ।। ५१ ।। भालक्षणे से सर्वादिः स्निसंज्ञो न भवति। मासपूर्वाय। संवत्सरावराय । से वर्तमाने पुनः सग्रहणं भासार्थे वाक्येऽपि निषेधार्थं । मासेन पूर्वाय ।
* वा दिग्वे ॥ ५२ ॥ दिग्लक्षणे बसे सर्वादिर्वा स्त्रिसज्ञा भवति । दक्षिणपूर्वस्यै । दक्षिणपूर्वायै । उत्तरपूर्वासां । उत्तरपूर्वाणां ।
* तीयो ङिति ।। ५३ ।। तीयत्यांतो ङिति स्निसंज्ञो वा भवति । द्वितीयस्मै । द्वितीयाय । तृती | यस्य । तृतीयायै । ङितीति किं ? द्वितीयानां ।
* तास्था तेलः ॥ ५४ ॥ तांतस्य स्थाने विधिरुच्पमानोंऽते वर्तमानस्याल: स्थाने भवति । त्यदादेरः - स्यः । स्थानग्रहणं स्वस्वाम्यादिनिरासार्थं । अंत इत्यादिमध्यनिवृत्यर्थं । अल सर्वादेशनिवृत्यर्थं ।
५
+ युजां योगे ॥ ५७ ॥ युजां संबंधिनां यो विधिः स योगे संबंध एव भवति । श्वशुरायः -श्वशुर्यः । श्वशुर इति कस्यचिन्नाम तस्मात् श्वशुरस्यापत्यं “ अत इञ् " एव । श्वाशुरिः ।
तोऽणुः ॥ ५८ ॥ श्रवर्णस्य स्थाने अण् शिष्यमाणः रपरो भवति । किरति । पितुः । अणिति किं ! मातापितरौ । उरिति किं ! गेयं ।
परस्यादेः ॥ ५९ ॥ कानिर्देशेन परस्य कार्य शिष्यमाणं तस्यादेरल: स्थाने भवति । द्व्यंतर्गेरीदपोनात् - द्वीपः । ईदासः - आसीनोऽधीते ।
शित्सर्वस्य ||६० || शिदादेश: सर्वस्य स्थाने भवति । जसः शी के । जस्शसोः शिः- धनानि संति ।
टिदादिः ॥ ६१ ॥ टिद्यः आगमः स तानिर्दिष्टस्यादिर्भवति । वलादेरिट् - भविता ।
कितः ॥ ६२ ॥ किद्यः आगम: स तानि - र्दिष्टस्यांतो भवति । पिति कृति तुक्-धर्मवित् ।
1
परोऽचो मित् ॥ ६३ ॥ मिद्यः आगम: स तानिर्दिष्टस्याचोंऽत्यात् परो भवति । इदिद्धोर्नुम् - बंदे वृषभेश्वरं ।
* स्पर्द्धे ॥ ६४ ॥ द्वयोरन्यार्थयेास्तुल्यबलयेोरेकत्र प्राप्तो यः संघर्षः स स्पर्द्धस्तस्मिन् परं कार्यं भवति । सुपि दी: - देवाभ्यां । बहौ झल्येत् -देवेषु । देवेभ्यः - इत्यत्र द्वितयं प्राप्तं परमेत्वमेव ।
ङित् ।। ५५ ।। ङिदादेशोंऽते वर्तमानस्याल: स्थाने भवति । युष्मदस्मदोऽकङ् वाऽञ्खञौ - यौष्माकीणः । आस्माकीनः । नियमोऽयं ङिदेवा
* स्थानीवानल्विधौ ॥ ६५ ॥ स्थानीव भव - नेकाल् अंतस्य स्थानेऽतोऽन्यः तानिर्दिष्टस्य सर्वस्य त्यादेशः । धुगुकृदूधृत्सुम्मिङ्गपदादेशाः ध्वादिवद्भवंति, स्थाने भवति । ब्रञो वच्-वक्ता ।
अस्तेर्भूः- भविता । तृच् सिद्धः । गुवद् ग्वादेशः । * स्वासन्नः ।। ५६ ।। इह स्वासन्नस्यास्वास- त्रयाणां । गोर्दीत्वं । कृद्वत्कृदादेशः । प्रहत्य । कृत्त्वा नस्य प्रसंगे स्थानार्थगुणप्रमाणैर्यथास्वमासन्न एव त्तुक् । हृद्वद् हृदादेश: । आक्षिकः । मृत्संज्ञा । विधिर्भवति । स्थानतः - दंडानं । साधूदितं । अर्थ- सुब्वत् सुबादेशः । धर्मीय । सुपि दीत्वं । मिवतः - वतंडी चासौ युवतिश्च वातंडययुवतिः । गुण- न्मिङादेशः । वभूवतुः । मित्वात्पदं । गवद्गादेशः ।
तः - पाकः । त्यागः । प्रमाणतः - अमुष्मे । अम्- | अचिनुतं । ङित्त्वादेनिषेधः । पदवत्पदादेश: