SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सनातननग्रंथमालायां [जैनेंद्र - गणधा । भेद इति किं ? वैपुल्ये संधे च मा भूत् । रोचते तत् स्वस्मै ददाति । यदात्मने रोचते तदात्मीबहुः सूपः । गवां गणः। याय ददातीत्यर्थः । अज्ञातिधनाख्यायामिति किं ! + कसे यई ॥३५॥ कविधौ सविधौ चादध- स्वाय ददाति । स्वाय क्लिश्यते । ज्ञातये धनाय वेत्यईशब्दः स्थिसंज्ञो भवति । अद्धयर्द्धन क्रीतं अद्धधर्द्ध- थेः । आख्याग्रहणं किं ? ज्ञातिधनपर्यायस्य स्वशब्दकं। अद्धयर्द्धशूर्प । कस इति किं ? माभूदु धादौ। स्य निषेधोऽन्यस्य तु मा भूत् । स्वस्मै पुत्राय । + डडर्द्धमाक् ॥३६॥ अर्धपूर्वो डडंतः कस स्वस्मै गवे । विधौ स्थिसंज्ञो भवति । अर्द्धपंचमः क्रीतं अर्द्धप + बहिर्योगोपसंव्याने पुर्यतरं ॥४४॥ बहिधमकं । अर्द्धपंचमशूर्प। योगे उपसंव्याने चांतरं स्निसंज्ञं भवति पुरं विमुच्य । +घतुः ।। ३७ ।। धतुत्यांतः स्थिसंज्ञो भवति । अंतरस्मै वनाय देहि । बहिष्ठेन युक्ताय बाह्याय बाह्ये नाभ्यंतरायेत्यर्थः । अंतरस्मै वस्त्राय । उपसंव्यानाइयत्कः । किया । एतावत्कृत्वः । यावत्कः । योत्तरीयायोपसंवीयमानाय वा परिधानायेत्यर्थः । तावत्कः। बहियोगोपसंव्याने इति किं ? अस्मिन्नंतरे शीतान्यु+डतिः ॥ ३८ ॥ इतित्यांतः स्थिसंज्ञो भव- | दकानि, मध्य इत्यर्थः । अपुरीति किं ! अंतरायां ति । कतिकः । यतिधा । ततिकृत्वः । पुरि वसति। प्राकारात् बाह्यायामभ्यंतरायां वेत्यर्थः । कृष्णांता चेल् ॥ ३९॥ षकारनकारांता। * पूर्वादिरद ङयस्योर्वा ॥४५॥ पूर्वादयो उसंता च संख्या इल्संज्ञा भवति । षट् । पंच । नवाकारांता डिङस्योः परतः स्निसंज्ञा वा भवंति । कति संति । अंतग्रहणमुपदेशार्थ । तेनाष्टानामिति | पूर्वस्मिन् , पूर्वे । पूर्वस्मात् , पूर्वात् । परस्मिन् , परे । भवति । न शतानीत्यादौ । इल्प्रदेशाः "उबिल:" | परस्मात् , परात् । अवरस्मिन् , अवरे । अवररमात्, इत्येवमादयः । अवरात् । दक्षिणस्मिन् . दक्षिणे । दक्षिणस्मात् , द* स्निः सादिः॥४०॥ सर्वादयः शब्दाः क्षिणात् । उत्तरस्मिन्, उत्तरे । उत्तररमात्, निसंज्ञा भवंति । सर्वे । विश्वे । अन्ये । सर्वेषां । उत्तरात् । अपरस्मिन् , अपरे । अपरस्मात् , अपरासर्वस्यै । सर्वस्मै । यस्मै । तस्मै । स्निप्रदेशाः 'स्नेः स्मै" | त् । अवरस्मिन् , अवरे । अधरस्मात् , अधरात । इत्यादयः । स्वस्मिन् , स्वे । स्वस्मात्, स्वात् । अंतरस्मिन् , + समं सर्वयुक्ते ॥४१॥ समशब्दः सर्वयुक्ता अंतरे । अंतरस्मात् , अंतरात् । अदिति किं ! पूर्वर्थयोः स्निसंज्ञो भवति । समस्मिन् । सर्वयुक्ते इति स्यां । पूर्वस्याः । डिङस्योराश्रयं कार्य विकल्प्यते अक्तु किं ? समे देशे वसति । भवत्येव । पूर्वकस्मिन् , पूर्वके । * पूर्वपरावरदक्षिणोत्तरापराधराण्यखौ व्यव- * जसि॥ ४६॥ पूर्वादयो जसि स्निसंज्ञा वा स्थायां ॥ ४२ ॥ पूर्वादीनि अखौ व्यवस्थायां भवति । पूर्वे, पूर्वाः । परे, पराः । अवरे, अवराः । वर्तमानानि स्निसंज्ञानि भवति । पूर्वस्मै । परस्मै । दक्षिणे, दक्षिणाः । उत्तरे, उत्तराः । अपरे, अपराः। अवरस्मै । दक्षिणेषां । उत्तरस्मै । अपरेषां । अधर- | अधरे, अधराः । स्वे, स्वाः । अंतरे, अंतराः । स्मै । अखाविति किं ? उत्तराणां कुरूणां । व्यवस्था प्रथमचरमतयाल्पाकतिपयनेमाः ॥१७॥ यामिति किं ! दक्षिणाय गायकाय देहि । प्रावीण्य | प्रथमादयो जसि वा निसंज्ञा भवंति। प्रथमे, प्रथमत्र प्रतीयते । न तु दिग्देशकालकृतोऽवधिनियमः। माः । चरमे, चरमाः। द्वितये, द्वितयाः । द्वये, + स्वमज्ञातिधनाख्यायां ॥४३॥ स्वमित्ये- द्वयाः । अल्पे, अल्पाः । अर्दै, अर्धाः । कतिपये, तद्रूपं अज्ञातिधनाख्यायां निसंखं भवति । यत् स्वस्मै | कतिपयाः । नेमे, नेमाः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy