________________
लावृत्तिः ]
शब्दार्णवचंद्रिका । अ०१ । पा० १। • आमलकं । बकुलं । बदरं । द्वदिति किं ? गार्गी- ईषदर्थे क्रियायोगे मर्यादाभिक्धिौ च यः।
पुत्रः । उपीति किं ! गा त्वं । असूचीमोण्योरित एतमातं डितं विद्याद्वाक्यस्मरणयोरडित् ॥ किं पंचभिः सूचीभिः क्रीतः पंचसूचिः । दशगोणिः।। ओत् ॥ २४ ॥ ओदंतो निर्दिसंबो. भवति ।। __ आदैगए ॥ १६ ॥ आदेचो वर्णाः ऐप्संडा | अहो इदं । उताहो एवं । भवंति । नाडायनः । रैमयं । नौमयं । ऐप्प्रदेशाः को वेतौ ॥ २५॥ किनिमित्तः भोकारः इति. "मृजेरैप्" इत्येवमादयः ।
शन्दे.परतः वा दिसंज्ञो भवति । साधो इति । साधअदेडप ॥ १७॥. अदेडो वर्ग एपसंज्ञका. विति। काविति किंगवित्ययमाह । इतौ इति किं !. भवंति । सर्ता । नेता । भोक्ता । एपप्रदेशाः "मिदरे
पटोऽत्र । पू" इत्यादयः । .
___ उनः ॥ २६ ॥ उजो वा दिसंज्ञा भवति इतो. . इकस्तौ ॥ १८॥ तावैबेपौ इक एव स्थाने पात:
परतः । उ इति विति। स्तः । सावैम्मे-अनैत्रीत्। गामयोः नयति । इक इति |
ॐः॥ २७॥ उञः ॐ इत्ययमादेशो भवति किं ! आदेज्झलां मा भूत् । यानं । ग्लायति । उंभिता। तौग्रहणं संज्ञाविधौ नियमार्थे । मंथाः । यः।
More इतौ परतः स च दिसंबो भवति । ऊँ इति । न धुखेगे ॥ १९ ॥ धोरेकदेशस्य खनिमि
दाधा भ्वपित् ॥२८॥ दा धा इत्येवं रूपाधवः: सेऽगे ऐबेपौ न स्तः । लोलुवः । पोपुवः । मरी-- मुत
| भुसज्ञका भवंति पितौ मुक्त्वा। प्रणिदाला । प्रणिमृजः । देद्यः । धुखे इति किं ? लूज-लविता । अग.
दयते । प्रणिददाति । प्रणिद्यति । प्रणिधयति । वि
धीयते । अपिदिति किं ! दातं बर्हिः । अवदातं मुखं ।. इति किं ? रोरवीति । इक इति किं ? रागः ।
भुप्रदेशाः "भुस्थोरिः" इत्येवमादयः । रिकृति ॥ २० ॥ गिति किति ङिति. च.
तक्तवतू तः ॥ २९ ॥ क्तः क्तवतुश्च तसंशो परे ऐबेपौ न स्तः । भूष्णुः। जिष्णुः । मृष्टं । चितं।
भवतः । कृतः । कृतवान् । कारितः । कारितवान् । चिनुतः । मृष्टः ।
तप्रदेशाः "ते सेटि"आदयः ।। ईदेद्विर्दिः ॥ २१ ॥ ईदूदेदंतो यो द्विः |
__संज्ञा खुः॥३०॥ संज्ञाशब्दवाच्योऽर्थः खु स दिसंज्ञो भवति । मुनी इमौ । साधू एतौ । द्वे
| संज्ञो भवति । खुप्रदेशाः “वा खोः' इत्येवमादयः । अत्र । ईदूदेदिति किं ! वृक्षाविमौ । द्विरिति किं !
भावकर्म डिः ॥३१ ।। भावकर्मणी सिंझे. वध्वर्थः । दिप्रदेशाः "देः' इत्यादयः ।. मः ॥ २२ ॥ दकारस्य स्थाने यः कृतो
स्तः । डिप्रदेशाः "ौ" इत्येवमादयः ।। मकारस्तस्मात्परौ ईदूतौ दिसंज्ञौ भवतः । अमी |
* श्यनपसुद्धं ॥३२॥ शि' अनपसुट्च आसते। अमू अत्र। द इति किं ? शम्यत्र । म धसंज्ञं भवति । कुंडानि तिष्ठति, पश्य वा । राजा। इति किं ? तेऽत्र ।
सजानौ । राजानः। राजानं। राजानौ । श्यनप्सुडिति * न्यजनाङ् ॥ २३ ॥ निसंज्ञोऽच आड्वार्ज- |
किं ! सामनी । राज्ञः पश्य । धप्रदेशाः "धेऽकौ" इत्येष:
| मादयः । तो दिसंज्ञो भवति । अ अपेहि । इ इंद्रं पश्य ।
+स्यिः संख्या ॥३३॥ संख्याशब्दः स्थिसंज्ञों उ उत्तिष्ठ । नीति कि.? चकारात्र । अनाङिति किं ! आ उष्णं ओष्णं। आ इहि-एहि । आउदकां- भवति । पंचधा। पंचकृत्वः । स्यिप्रदेशाः "स्येविधार्थे
धा" इत्येवमादयः। तात्-ओदकांतात्।आ आर्येभ्यः-आर्येभ्योऽस्य यशोगतं भट्टाकलंकदेवस्य । उित्करणं किं ! आ एवमनु- + बहुगणं भेदे ॥ ३४॥ बहुगणशब्दो, भेमन्यसे । आ एवं किल तत् ।
| दार्थे स्थिसंज्ञौ भवतः । बहुकः । गणकः । बहुधा।