SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ [ जैनेंद्र नासिक्यो ङः ॥ ७ ॥ नासिकायां भवो वर्णो संज्ञो भवति । ञमङणनाः । शतिः दांतः । नासिक्य इति किं ! तप्तः तप्तवान् । प्रदेशाः “स्य झलकन्यो: क्ङिति" इत्यादयः । लोनंतरः स्फः ॥ ८ ॥ हलोऽनंतरा: अभिरव्यवहिताः स्फसंज्ञकाः भवति । धर्मे रमौ । इन्द्रे-नदराः । हल इति किं । तितङः । अनंतरा इति किं? पनसं । शाकं । स्फप्रदेशाः " स्फे रुः" इत्येवमादयः । अधु मृत् ॥ ९ ॥ धुवर्जितमर्थवच्छब्दरूपं मृत्संज्ञं भवति । डित्थः । डवित्थः । शुक्लः । अवि किं ? अहन् । मृत्प्रदेशा: "ङयाम्म्रुदः" इत्येवमादयः कुधृत्साः १० ॥ कृदंतं हृदंतं ससंज्ञकं संस्थानक्रियं स्वं ॥ ४ ॥ समाने स्थानकिये -यस्य वर्णस्य स स्वसंज्ञो भवति । अ अ अ उदासो'नुदात्तः स्वरितश्व ङवाङश्च । दीपो ज्ञातव्यौ । इत्यवर्णस्याष्टादश भेदाः परस्परं स्वा भवंति । तथेव - र्णादीनामपि । एवां द्वादशभेदाः प्रस्याभावात् । य-गला द्विधा-ङश्चाङश्च । रेफोष्मणां स्वा न संति | “वर्ग्यो वर्व्येण स्वं। लोकाग्रमित्यादि । स्थानग्रहणं किं ? कचटतपानां मा भूत् । तत । क्रियाग्रहणं किं ! इचुयशानां मा भूत् । अरुश्च्योतति । स्वप्र'देश : " स्वेsको दी : " इत्येवमादयः । च मृत्संज्ञकं भवति । ज्ञाता । द्रष्टा । प्राजापत्यः । जिनधर्मः । नियमोऽयं त्यांतानां कृदूधृतोरेवेति । इह मा भूत् - अभवन् । अर्धवत्पदसंघातानां ससंज्ञस्यैव मृत्संज्ञा न वाक्यस्य, साधुर्धमं ब्रूते । मो नपि ॥ ११ ॥ वपि वर्तमानस्य मृदः प्रो भवति । अतिरि । अतिवधु कुलं । नतभ्रु मुखं । नपीति किं ? राजकुमारी । | आकालोऽच् प्रदीपः || ५ || अ आ आ ३ इत्येवं कालोऽच प्रदीपसंज्ञो भवति । दधि । गौरी । एहि जिनदत्त ३ । हलचां संघातनिवृत्त्यर्थमच्ग्रहणं । प्रतक्ष्य । तितउच्छत्रं । अन्यथात्र तुग्तुग्विकल्पौ स्यातां । प्रदीपप्रदेशाः " प्रो नपि" इत्येवमादयः । येऽर्थे । गोणीमात्रं गोणिः । मेय इति किं ! गोणी । गोण्या मेये ॥ १२ ॥ गोण्या : प्रो भवति मे सनातन जैनप्रथमालायाँ व्यं त्परं च वर्जयित्वा । एरिति खं । प्लाक्षिः । चौलिः । दैत्यः । कौमारः । उदित्- चोः कुः । ष्टुना ष्टुः । भाव्य इति किं ? " त्यदादेरः" इत्यत्र आकारस्य ग्रहणं नास्ति भाव्यत्वात् । । | आदेशः प्रत्ययश्चैव कटमेतो हि लक्ष्मणि भाव्यशब्देन पंचैते कथ्यते देवनंदिभिः ॥ अत्पर इति किं ? भिसोऽत ऐस् । धर्मैः । दयाभिरित्यत्र ऐस् न भवति । अचश्व ॥ ६ ॥ अचः स्थाने प्रदीपसंज्ञका भवंति । अतिवि । स्तूयते । आवज जिनदत्ता ३ । अच इति किं ? सुवाक् कुलं । भिद्यते । धर्मवी३त् कारः संज्ञाविधौ नियमार्थः । द्यौः, पंथाः, यः सः । । १ वर्णोत्पत्तिप्रदेशः स्थानं । अकुहं विसर्जनीयजिह्वामूलीथानां कंठः । हविसर्जनीययोरुरः । कोर्जिह्वामूलीयस्य जिह्वामूलं । इ ए ऐ चुयशानां ताल्लु । उभो औ पूपध्मानी यानामोठी | वस्य दंतोष्ठं । ऋटुरषाणां मूर्धा । ऌतुलसानां दंताः । नासिकानुस्वारस्य । क्रिया करणं प्रयत्नः । स्पृष्टं करण स्पurat | ईषत्स्पृष्टं यणो । विवृतमचां । विश्रुततरमेदोतोः । ऐदौतोर्विवृततमं । अवर्णस्यातिविवृततमं । मकारस्य । ईषद्विवृतं शषसहानां । वर्गेष्वाद्याद्वितीयाश्च शवसा अप्यघोषकाः । द्वितीयतुर्यवर्णाः स्युर्महाप्राणाः हसंयुताः ॥ १ ॥ स्त्रीगोर्नीः ॥ १३ ॥ न्यग्भूतस्य स्त्रीत्यांतस्य गोशब्दांतस्य च मृदः प्रो भवति । अतिखट्वः । निष्कौशाम्बिः । निर्दयः । चित्रगुः । स्त्रीगोरिति किं ? अतिश्रीः । नीच इति किं ? नक्षत्रमाला । सुगौः । + नांशीयसो बे ॥ १४ ॥ अंशिलक्षणसवि धेरीयसश्च यः स्त्रीत्यस्तदंतस्य नीचो बसे प्रो न भवति । पूर्वशाला । अर्द्धपिप्पली । बह्वयः श्रेयस्योऽस्य स बहुश्रेयसी जिनः । बस इति किं ? निःश्रेयसिः । स्त्रीत्यस्य नीचः उप् भवति सूचीगोप्यौ विहाय । * हृदुप्यसूचीगोण्योरुप् ॥ १५ ॥ हृदुपि सति पंचेद्राण्यो देवताः अस्य पचेंद्र: । दशभिः शष्कुलीभिः क्रीतः दशशष्कुल: । आमलक्याः अवयवः फलं + एवं चिह्नितसूत्राणां स्थाने कृतान्यभयनंदिविरचितमहावृत्ती पाणिनीयधद्वार्तिकानि ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy