________________
सनातन जैन ग्रंथमाला ।
आचार्यवर्य श्री सोमदेवसूरिविरचिता
शब्दार्णवचंद्रिका |
(जैनेंद्रलघुवृत्ति:)
श्री पूज्यपादममलं गुणनंदिदेवं सोमामरव्रतिपपूजितपादयुग्मं । सिद्धं समुन्नतपदं वृषभं जिनेंद्र, सच्छन्दलक्षणमहं विनमामि वीरं ॥ १ ॥ श्रीमूलमं धजलजप्रतिबोध भानोमेंतेंदुदीक्षितभुजंगसुधाकरस्य ।
राद्धांततोयनिधिवृद्धिकरस्य दृर्ति, रेमे हरींदुयतये वरदीक्षिताय ॥ २ ॥ लक्ष्मीरात्यंतिकी यस्य निरवद्यावभासते । देवनंदितपूजेशे नमस्तस्मै स्वयंभुवे ॥ १ ॥
सिद्धिरनेकांतात् ॥ १ ॥ सिद्धिः शब्दानां निष्पत्तिर्ज्ञाप्तिर्वा भवत्यनेकांतात्, अस्तित्वनास्तत्व नित्यत्वानित्यत्वविशेषणविशेष्यायात्मकत्वात् दृष्टेष्टप्रमाणाविरुद्धादशास्त्रपरिसमाप्तेरित्येषोऽधिकारो वेदि
* अइउण १। ऋ । एओइ ३ | ऐ औच ४ । हयवरलण ५ । ञमङणनम् ६ । झभन ७ । तव्यः । वक्ष्यति–सात्मेतादिरिति ! अनेकांताधि- घढघष ८ । जबगडदश ९ । खफछठथचटकारे सत्येवाद्यंत व्यपदेशो घटते, अन्यथा तदभावात् किं केन सह गृह्येत यतः संज्ञा स्यात्। तथा-संस्था- तब १०। कपय ११। शषसअंअः क × पर्१२ । नक्रियं स्वमिति—साधर्म्यवैधर्म्यात्मके सत्यनेकांते- | हल १३ ।
इति प्रत्याहाराः । वर्णाग्रहणं ऋवर्णवर्णयेोरेकत्वाभ्युपगमात् । ह्कारस्य द्विरुपादानं वृक्षे हसत्यधुक्षदिति सिद्धये ।
* सात्मेतादिः ॥ २ ॥ इत्संज्ञकेन सहोच्चार्यमा - णः आदिवर्णस्तन्मध्यपतितानां ग्राहको भवत्यात्मना सह । अण् । हल् । मिड् । सुप् । सुट् ।
* स्वस्याभाव्योऽत्परोऽणुदित् ॥ ३ ॥ अण् उदिच्च गृह्यमाणः स्वस्य ग्राहको भवत्यात्मना सह भा
Sकाराकारयेोह्रस्वदीर्घकालभेदेन वैधर्म्येऽपि तुल्यस्थानक्रियत्वेन साधर्म्यात् स्वसंज्ञाव्यवहारः सिद्धः । अधु मृदिति च भावाभावाभ्यां विभक्त्यंतेषु शब्देष्वर्थवत्ताऽनेकांतात् सिद्ध्यति । तदवयवानामपि । वृक्ष इत्यत्र विसर्जनीयस्यैकत्वार्थस्य च सद्भावः औका - राद्यभावश्चैकांते नास्ति । तथा "ध्यपाये ध्रवमपादानं” इत्येवमादिना लक्षणेन षट्कारकी सर्वथा नित्यक्षणिकयोर्नोपपद्यते ध्यपायधौव्याद्यभावादिति । किं
बहुना उन्मिषितमात्रमप्यनेकांतमंतरेण न सिद्धयतीत्येषोऽधिकारो निर्णेतव्यः ।
९ समाना स्थानें क्रिया यस्य समाने स्थानक्रिये वाऽ
स्य तत् ।
܀
* एवं चिह्नित आणि परवतितान्यभयनंदिविरचित नह वृत्ती । १ कोपोऽत्र ।