SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अर्थः जैनेंद्रषातुपाठे . सं. धुः ३५ क्षीषु ३७ बंधी मी सं. धुः डुकी द्रव्यविनमये प्री तृप्तिदीप्स्योः ঋীলু पाके हिंसाया पंधने आप्रवणे शब्दे गतो उपदाने पवने आच्छादने १२ कञ् हिंसायां वरणे बिता अर्थ: हिंसायां अवबाधने बंधने प्रतिहर्षविमोचनयोः विलोडने संदर्भ संकेशे क्षोद सुखने बिन ३९ मंथ ४० ग्रंथ ४१ कुंथ ४२ मृद कत्र ४४ गुध ४५ कुष ४६ शुभ ४७ णम ४८ तुम ४९ क्लिशू निष्कर्षे संचलने हिंसायाँ विबंधने भोजने हिंसाया ० अश ध्रस १८ व १९ भू २० दृ २१ न पालनपूरणयोः वरण भर्सने भये नये वयोहानी गता अभीक्ष्णे विप्रयोगे बहनसेचनसेवनपूरणेषु स्तेये पुष्टी ५६ मुष १७ पुष भूतप्रादुर्भावे शब्द एते मवंतः संभक्तो मित् इति क्रयादयः प्राधिकरणाः घवः एते मंवतः कंपने तर्पणे वितो ज्या हानी ली गती रेषणे २९ परणे लुंठ चिति यत्रि ३२ ली श्लेषणे ཝཱ ཡྻ, ཀྵ རྒྱུ ཡྻ स्मरणे चूर्णसंकोचने परिहासे अनृतभाषणे उपसंवायां वरणे भये ३४ भी लड
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy