________________
अर्थः
हिंसाः
जैनेंदधातुपाठे अर्थः उत्सर्गे विमोहने कत्थनयुद्धनिंदाहिंसादानेषु
८६ उषु हिंसायां
८७ मिष
किल
८९ तिल उत्क्लेशे
सं. धुः ४३ उज्झ ४४ लुभ ४५ रिफ ४६ ऋफ है ४७ ऋम्फ ४८ तृफ । ४९ तृम्फ ५० दृफ ।
दृम्फ ५२ गुफ । ५३ गुम्फ । ५४ तुम ५५ तुम्भ, ५६ शुभ । ५७ शुभ । ५८ भी ५९ चूती
तृप्तौ
इच्छायां स्पर्धयां शैत्यकीडनयोः स्नेहने विलसने संवरणे स्वप्रक्षेपणयोः भेदन गहने भावकरणे
पिल
ग्रंथने
पूरणे
शोभार्थे
उञ्छे
हिंसायां च
जुन
गता
विधाने
६२ शुन) ६३ विध ६४ पृड । ६५ मृड ६६ पृण ६७ मृण
अक्षरविन्यासे कौटिल्ये संश्लेषणे संकोचने व्याजीकरणे शन्दे रक्षणे क्षेपण
सुखने
४ निल
हिल सिल
शिल । उछि ९९ लिख १०० कुट १०१ पुट १०२ कुच १०३ व्यच १०४ गुज १०५ गुड १०६ लिप १०७ छुर १०८ चुट १०९ छुट ११० त्रुट ) १११ स्फुट ११२ मुट ११३ तुट ११४ जुड ११५ कड
तुण
पुण मुण
७०
छेदने
प्रीणने हिंमायां कौटिल्ये कमणि शुभे प्रतिज्ञाने शब्दोपकरणयोः हिंसागतिकौटिल्येषु भ्रमण दीतैश्वर्ययोः शब्द विलासने
१ कुण
७२
द्रुण
घुण
विकसने आक्षेपप्रमर्दनयोः कलहकणि बंधे
७६
कुर
मदे
७८ ७९ ८० ८१ ८२
खुर मुर घुर पुर वृह
संवेष्टने भीमार्थशन्दयोः उद्यमने उद्यमन
११७ तड ११८ कुड ११९ घुट १२० तुड
संश्लेषणे घसने बाल्येच प्रतिघाते तोडने