SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अर्थः हिंसाः जैनेंदधातुपाठे अर्थः उत्सर्गे विमोहने कत्थनयुद्धनिंदाहिंसादानेषु ८६ उषु हिंसायां ८७ मिष किल ८९ तिल उत्क्लेशे सं. धुः ४३ उज्झ ४४ लुभ ४५ रिफ ४६ ऋफ है ४७ ऋम्फ ४८ तृफ । ४९ तृम्फ ५० दृफ । दृम्फ ५२ गुफ । ५३ गुम्फ । ५४ तुम ५५ तुम्भ, ५६ शुभ । ५७ शुभ । ५८ भी ५९ चूती तृप्तौ इच्छायां स्पर्धयां शैत्यकीडनयोः स्नेहने विलसने संवरणे स्वप्रक्षेपणयोः भेदन गहने भावकरणे पिल ग्रंथने पूरणे शोभार्थे उञ्छे हिंसायां च जुन गता विधाने ६२ शुन) ६३ विध ६४ पृड । ६५ मृड ६६ पृण ६७ मृण अक्षरविन्यासे कौटिल्ये संश्लेषणे संकोचने व्याजीकरणे शन्दे रक्षणे क्षेपण सुखने ४ निल हिल सिल शिल । उछि ९९ लिख १०० कुट १०१ पुट १०२ कुच १०३ व्यच १०४ गुज १०५ गुड १०६ लिप १०७ छुर १०८ चुट १०९ छुट ११० त्रुट ) १११ स्फुट ११२ मुट ११३ तुट ११४ जुड ११५ कड तुण पुण मुण ७० छेदने प्रीणने हिंमायां कौटिल्ये कमणि शुभे प्रतिज्ञाने शब्दोपकरणयोः हिंसागतिकौटिल्येषु भ्रमण दीतैश्वर्ययोः शब्द विलासने १ कुण ७२ द्रुण घुण विकसने आक्षेपप्रमर्दनयोः कलहकणि बंधे ७६ कुर मदे ७८ ७९ ८० ८१ ८२ खुर मुर घुर पुर वृह संवेष्टने भीमार्थशन्दयोः उद्यमने उद्यमन ११७ तड ११८ कुड ११९ घुट १२० तुड संश्लेषणे घसने बाल्येच प्रतिघाते तोडने
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy