________________
माननग्रंथमालाया- ....
मो वा स्यात् किम्योपरत हे देवता हे देवते। कि! सख्या । पत्या ।। देखते भकि । देवतायां भकिः ।.. सूत्रेऽस्मिन् सुम्बिधिरिष्टः॥१२णास्त्रेऽस्मिन् मए कौ॥११॥प्रांतस्यैव भवति कौ परतः। / जैनेन्द्रे सुपो विधिः सुपि च विधिरिष्टो भवति । हे मुने । हसायो। ... . .मिका वा। सीगोचिः-नुमभाव इत्यादि।
जासि ॥११॥पांतस्वैम् भवति जसि परतः।। गोकच्युमोऽशास्वरूपदिवः ।।१२८॥ मुनवः । साधवः । धेनवः । बुद्धयः। कपरे णौ परतः उका मो भवति शास्वादी
तो स्॥ि११७॥ ऋकारांतस्यैवभवति विहाय । अपीपठत् । अलीलबत् । अचीकरत् । मैच परतः । पितरि । मातरि । पितरौ। कचीति किंकास्यति । उक हात किंमिचकांक्षत् । पितरा । मातरौ । मातरः।
| अशास्वत्यूदित इति किं मशशासत् । माला.. सो ि॥११॥ स्वंतस्य गोरेन् भवति विति माख्यत्-अममालत् । अरराशत् । अडुढौकत् । मुपि परतः । मुनये । साघवे । बुद्धये । धेनवे । साधोगमुनेबुढेस धेनोः। प्रति किं ! साध्वोः। * भ्राजभासमाषदीपजीवमीलपीडकपण
अमो॥११९॥म्बंतात्परस्य स्तिोऽड् भवति। श्रचण्लुटा वा ॥ १२९ ॥ एषां कच्परे नये । नयाः । वये । वध्वाः।
णौ उडः प्रो वा भवति । आविजत् , अबयाडापः॥१२०॥आपः परस्य डित: सुपःयाद | माजत् । अबीभसत् , अबभासत् । अबीभवत् , स्यात् । विद्यायै। विद्यायाः। विद्यायां । बहुराजायै। | अबभाषत् । अदीदिपत् , अदिदिपत् । बहुराजायाः । बहुराजायाँ ।
अजीजिवत् , अजिजीवत् । अनीमिलत् , अमिस्नेः स्याट् अथ ॥१२१॥ स्नेरानंतात्परस्य | मीलत् । अपीपिडत् , अपिपीडत् । अचीकणत, स्तिः स्पाटमवति पश्चापः। सर्वस्याः । सर्वस्यै अचकाणत् । अरीरणत्, अरराणत् । अशिश्रतस्मै । तस्याः कस्याः । कस्यां ।
णत् , अशाणत् । भजीचणत् , मच्चाणत् । न्याम्मोराम ॥ १२२ ॥ नी आप् मु अलूलुटत् , अलुलोटत् ।। इत्येतेभ्यः राम् भवति । नियां । प्रामण्यां । उर्ऋत् ॥१३०॥ कच्परे णौ अवर्णस्योका विद्यायां । नयां वध्वां।
ऋद्वा स्यात् । इररारामरामपवादः। अचीकृतत् । इदुतः ॥ १२३ ॥ इदुद्भया मुभ्यां डेराम् अचर्चित् । अवीवृतत् । अववर्चत् । अमीमृजत् । भवति । बुद्धयां । धेन्वां।
अममार्जत् । *और ॥१२४ ॥ ताभ्यांडेरौ भवति ।
। जिघ्रतेरिः ॥१३१॥ मा इत्यस्योका कच्सल्यौ । पत्यो।
परे णौ इर्वा स्यात् । अजिप्रिपत् । अजिवपत् । . *सोडौं ॥१२५।। सुसंज्ञाभ्यां डेडौं स्यात्। | *तिष्ठतेः ॥१३२॥ अस्योकः कच्यरे णौ मुनौ । साधौ । बुदौ । धेनौ।
इभवति । अतिष्ठिपत् ।अतिष्ठिपतां । आतिष्ठिपत् । टोनास्त्रियां ॥ १२६ ॥ सोः परस्य ख पिवश्वस्येत् ॥१३॥ पिवते: कच्परे भैकस्य ना भवत्यसियां । मुनिना । साधुना। णौ उसः सं स्यात् चस्य च इत्वं । अपीप्यत् । अस्त्रियामिति किं ! बुद्ध । धेन्वा । सोरिति अपीप्यतां । अपीप्यन् ।