________________
१८१
सनातनजेन ग्रंथमालाया
[ जैनेंद्र
3
mavaransauvranvr........ -1, .. .
w
ww.arwwwrrr-arm
Name.wwwww
w
शूनवान् । पीनः । पनिवान् । लग्नः । लग्नवान। भवति । मिन्नः।भिन्नवान् । स्विन्नः ! स्विन्नवान्। इष्टः । इष्टवान् । धूतः । धृतवान् । अपत इति | विष्णः । क्ष्विण्णवान् । किं ? पतितः । पतितवान् ।
वा भावारंभे ॥ १३७॥ भावे आंरभे च सनिविभ्योऽः ॥१३०॥ संनिविपूर्वादः- आदितः ते वा नेड् भवति । मिन्नमस्य मेदितमस्य। स्ते नेड् भवति । समर्णः।न्यणः । व्यणः । समा- प्रामन्नः । प्रमेदितः । देरिति किं ? प्रार्दितः ।
| *शकेः कर्मणि ॥१३८॥ शकेः कर्मार्थे ते *अविदूरेऽभेः ॥ १३१ ॥ अभिपूर्वादर्देरवि- वानेड् भवति । शक्तो घटः कर्तु, शकितो घटः दूरेऽर्थे ते नेड् भवति।अभ्यर्णा सरित। अभ्यर्णे शेते। कर्तुं । कर्भणीति किं ? शक्तो देवदत्तः । अविदूर इति किं ? अभ्यर्दितश्चौरः शीतेन । होमविस्मयपतिघाने ॥१३९॥ हो
*शस्कृषः प्रगल्भे ॥ १३२ ॥ आभ्यां माद्यर्थेषु ते वा नेड् भवति । हृष्टानि । हृषितानि प्रगल्भेऽर्थे ते नेह भवति।विशस्तो वादी।धृष्टो वादी। लोमानि । हृष्टः देवदत्तः । हृषितः देवदत्तः। प्रगल्भ इति किं ! विशसितः । धर्षितः । हृष्टा, हृषिताः दंताः।।
*कषः कृच्छ्रगहने ॥ १३३ ॥ कृच्छ्रगहनयो- * जप्तश्वस्तापचिताश्च ॥१४०॥ जप्तादयो स्ते कर्नेड् भवति।कष्टं गणितं । कष्टं वनं । निपात्यते । जप्तः। जपितः । श्वस्तः । श्वसितः। कषितमन्यत्र ।
अपचितः । अपचायितो गुरुः । चायतेश्चिः। *दृढं बलिस्थले ॥ १३४ ॥ दृढमिति नि- | चशब्दादपचितिरिति भवति । पात्यते बलिनि स्थूले च ते परतः।दृढो बलवान दांतशांतपूर्णदस्तस्पष्टछन्नज्ञप्ताः॥१४१॥ स्थूलश्च । आनिडत्वंनहखं तढत्वं च निपात्यते। दांतादयःशब्दाःकृतणिखा अनिटो वा निपात्यते। दृहितं । इंहितमन्यत्र ।
दांतः, दमितः । शांतः, शामितः । पूर्णः, * क्षुब्धस्वांतध्यांतलग्नम्लिष्टपुष्टविरिव्ध पूरितः । दम्तः, दासितः । स्पष्टः । स्पाशितः। फांटवाढपरिदृढं मंथमनस्तमासक्ताविस्पष्टा- उन्नः, छादितः । ज्ञप्तः । ज्ञापितः । विशब्दस्वरानायासभृशप्रभौ ॥ १३५ ॥ *वृत्तोऽधीनौ।।१४२॥ वृत्त इति वृत्तय॑तस्य क्षुब्धादयो निपात्यंते मंथाद्यर्थेषु । क्षुब्धो मंथाः। निपात्यते अधीतेऽर्थे । वृत्तं जनेन्द्र । वृत्तस्तकः । स्वान्तं तमः । लग्नः सक्तः । म्लिष्टमविस्पष्टं | अनिट्त्वं रुपच । वर्तितमन्यत्र ॥ म्लेछरनिड्त्वमेकारस्येत्वंच । घुपिरविशब्दने । वा रुष्यम्त्वरसंघुषास्वन्वमः ॥१४३॥ घुष्टा रज्जुः । घुष्टौ पादौ । विरब्धिः स्वरः। रुष अम् त्वर संघुष आस्वन् वम् इत्येतभ्यस्ते वेड् विपूर्वस्य रेमकोऽनिड्त्वमित्वं च । फांटमनायासं। भवति । रुप्टः, रुपितः । अभ्यंत। अभ्यमितः। वाढं मृशं । परिवृढः प्रभुः । अन्यत्र क्षुभितं । तूर्णः, त्वरितः । संघुष्टः । संघुषितः पादः। संस्वनितं । ध्वनितं । लगितं । म्लेछितं । अवघु- घुष्टं । संघुषितं वाक्यं । आस्वांतः, आस्वानितो षितं वाक्यं । विरोभितं । फणितं । वाहितं । देवदत्तः । आस्वांतं । आस्वनितं मनः । परिहितमिति ।
| वांतः, वमितः । आदितः॥ १३६ ॥ आकारतो धोस्ते नेड ! *ऋद्ध्न इट् स्ये ॥ १४४ ॥ ऋदतभ्यो