SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १८४ सनातनजेनग्रंगमालाया संतन्यतेः ॥१०४॥ इवंतादीनां ऋधादीनां च वान् । तस्थिवान् । आटिवान् । पेठिवान् । सनि परे वेद भवति । दुषति । दिदेविषति । जक्षिवान् । एकाजिति किंबभूवान् । बिभिवान । सुस्यूषति । सिसेविषति । ईर्ल्सति । अदिधिषति । * गम्हन्विदृश्विशो वा ॥ ११२ ॥ गमादेः विमक्षति । विमर्शति । विप्रजिषति । विभर्जिष- कसौ परतो वेड् भवति । जग्मिवान् । जगन्वान् । ति । धिप्सति । धीप्सति । विदंभिषति । सुस्वू- जन्निवानाजघन्वान् । विविदिवान् । विविद्वान् । पति । सिस्वरिषति । शिश्रीषति । शिश्रयिषति । | ददृशिवान, ददृश्वान् । विविशिवान् । विविश्वान् । युयूषति । यियविषतिाप्रोणुनुषति ।प्रोणुनविषति। स्यसौ कृच्चच्छत्तन्नृतः ॥ ११३ ॥ प्रोणुनविषति।बुभूषतिा बिभरिषतिज्ञीप्सति ।जिज्ञ- | एभ्यः सिवर्जितसकारादावगे परतः वेड् भवति । पयिषति । सिषासति । सिपनिषति । तितंसति। | कस्यति । कतिप्यति । अकर्तस्यत् । भकर्तितितासति । तितनिषति ।पित्सति । पिपातिषति । प्यत् । चिकृत्सति । चिकतिषति । चय॑ति। पूक्लिशस्तक्त्वोः ॥ १०५॥ पूक्लिशू- चर्तिष्यति। अचय॑त् । अचर्तिप्यत् । चिचत्सति। भ्यां परयोस्तक्त्वो वेड् भवति । पूतः । पवितः । चिचर्तिपति । छय॑ति । छर्द्धिप्यति। मछपूतवान् । पवितवान् । पूत्वा। पवित्वा । क्लिष्टः । येत् । अच्छद्धिप्यत् । चिच्छृत्सति । चिछर्दिषति। क्लिशितः । क्लिष्टवान् । क्लिशितवान् । क्लिप्ट्वा। तय॑ति । तदिप्यति। अतय॑त् । अतर्दिप्यत् । तिक्लिशित्वा । तृत्सति,तितईि पति।नय॑तिनिर्तिप्यति।अनयंत। क्षुध्वस इद ॥ १०६ ॥ आभ्यां तक्त्वोरिह अनतिप्यत् । निनृत्सति । निनार्तषति । सीति भवति । क्षुधितः । क्षुधितवान् । क्षुधित्वा । क्षो- किं ! कर्तिता । नर्तिता । असाविति किं ! अछधित्वा । उषितः । उपितवान् । उपित्वा । ति । अनीत । * अंचोऽचें ॥ १०७ ।। अंचेरर्चायां तक्त्वो- गमेः ॥ ११४ ॥ गमेः सकाराद्यगम्य वेड रिड भवति । चितः। अंचितवान् । अचित्वा गुरून भवति । संजिगमिषिता । संजिगंसिता । अधिजिगतः। अर्च इति किंउदक्तमुदकं कूपात।अक्त्वा । गमिषता । अधिजिगांसिता व्याकरणस्य । __ स्वार्थे लुभात ॥ १०८ ॥ स्वार्थे विमोहने | सीति किं ! गंता।। वर्तमानाल्लुभात तक्त्वोरिड् भवति । विलुभिताः । * मस्य ॥ ११५ ॥ गमेर्मनिमित्तस्य सकासीमंताः। विलुभिताः केशाः । लोभित्वा । रादेरिड भवति । गमिष्यति । अगमिष्यत् । लुभित्वा । स्वार्थ इति किलुब्धो न लभते पुण्यं ।। जिगमिषति । अधिजिगमिपति । म इति किं ! जनश्चः क्त्वः ॥ १०९ ॥ आभ्यां क्त्वा- संजिगंसते वत्सो मात्रा। त्यस्य इड् भवति । जरित्वा, जरीत्वा । ब्रश्चित्वा । न वृद्भयः ॥ ११६ ॥ वृतादेः परस्य मस्य वोदितः ।। ११० ॥ उदितः परस्य क्त्वा- | नेड् भवति । वय॑ति । विवृत्सति । सर्व्यति। त्यस्य वेड् भवति शांत्वा । शमित्वा । | सिसृत्सति । स्यत्स्यति । सिस्यत्सति। कलप्स्यति। दांत्वा । दमित्वा । चिक्लप्सति । कल्सास्मि । म इति किंवर्तिप्यते। ___ * कस्यैकाजघसः ॥ १११ ॥ आकारां- | कल्पिप्यते । कल्प्स्य ते । तात एकाचो घसश्च कसौ इड् भवति । पपि- *वाऽत्वदचसृदृशोऽनित्यानिट्तासस्थेऽस्क्र
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy