________________
शब्दार्णवचंद्रिका | अ ० ५ ।पा १ ।
।
लघुवृति: ]
मसावैन स्यात् । अग्रहीत् । अरहीत् । अवमीत् । | न्यागारिष्टां । न्यगारिषुः । अव्ययीत । अक्षणीत् । अश्वसीत् । अश्वयात् । मरगीत । अकगीत ।
सनी ॥ ९७|| सनि परे वृत इड् वा भवति । वर्षते । विवरिषते । विवरीषते । मा वुवूर्षति । बोर्णुः ॥ ९१ ॥ ऊर्णुञो मसौ वैभवति । प्राविवरिषति । प्राविवरीषति । तितीर्षति । तिप्रौर्णावीत् । प्रौर्णुवीत् । तरीषति । तितरिषति । आतिस्तीर्षति । भातिस्तरिषति । अतिस्तरीषति ।
1
इ
|
अतोऽनादेर्धेः ॥ ९२ ॥ अनादेरतो घेर्वैब्भतादौ सौ परतः । भकणीत् । अकाणीत् । अरणीत् । अराणीत् । अचणीत् । अचाणीत् । अत इति किं? असेवीत् । अनादेरिति किं मानिरटी । घेरिति किं ! अरक्षीत् । *बलादेरिट् ॥९३॥ वलादेरर्थादगस्य इडागमो भवति । पविता । पवितुं । पवितव्यं । भविता । भवितुं । भवितव्यं । एधितव्यं । वलादेशित किं? लव्यं । लवनीयम् । अगस्येति किं ? आस्ते । शेते ।
लिङ्स्योर्दे ॥९८॥ वृद्भयः परयोर्लिस्योरिवा भवति दे । लिङ् – वृषीष्ट । वरिषीष्ट । आस्तीर्षीष्ट । आस्तरिषीष्ट । अवृत । भवरिष्ट । अबरीष्ट । प्रावृत । प्रावरिष्ट । प्रावरीष्ट । आस्तीष्ट । आस्तरिष्ट । आस्तरीष्ट । द इति किं प्रावारिषुः । अतारीत ।
1
* स्फादृतोऽस्कुः ॥ ९९ ॥ स्फादस्कुपरादृकाराब्लिङस्यार्दे वेड भवति । स्मृषीष्ट । स्मरिषीष्ट । ध्वृषीष्ट । ध्वरिषीष्ट । अस्मृषातां । अस्मरिषातां । अध्यषातां । अध्वरिषातां । अस्कुरिति किं संस्कृषीष्ट । समस्कृत ।
+ ग्रहांदः क्तेः ॥९४॥ ग्रहादिभ्यः परस्य वलादेः फेरि भवति । निगृहीतिः । उदितिः । भणितिः । दीधितिः । मथितिः । लिखितिः । पठितिः। निकुचितिः । ग्रहादेरेव तेरिति नियमोऽयं । तेन -- विभूतिः । दीप्तिरित्यादि ।
* ग्रहोऽलिटेयकाचो दी: ॥ ९५ ॥ महेरेकाचः परस्य इटो दीर्भवत्यलिटि परतः । ग्रहीष्यति ।
ता । महीतुं । ग्रहीतव्यं । अलिटीति किं ? जगृहिव । जगृहिमा एकाच इति किं ? जरीगर्हिता गर्हितुं ।
* वृतो वाऽलिमसौ ॥ ९६ ॥ वृङ्भ्यां ॠकारीतभ्यश्च वा इटो दर्भिवति अलिङ्गलिट् मसिषु परतः । वारिता । वरीता । प्रावरिता । प्रावरीता । तरिता । तरीता । जरिता । जरीता । निगरिता । निगरीता । आलमसाविति किं । वरिषीष्ट । प्रावरिषीष्ट । निगरिषीष्ट । प्रावरिथ । ते रिक, तेरिम | प्रावारिष्टां अतारिष्टां । अस्तारिष्टां ।
१८३
* ऊदिधूञः ॥१ ०० ॥ ऊकारेद्भयो धूञश्वोतरस्य वलादेर्वेड् भवति। रद्धा । रधिता । नंष्टा । नशिता । क्ष्यति । नशिष्यति । उपगोदा | उपहिता । विधोता । विधविता । घोष्यति । धाविष्यति ।
निस्कुषः || १०१ || निस्पूर्वात् कुष इट् वा स्यात् । निष्कोषिता । निष्कोष्टा ।
इट् ते ॥ १०२ ॥ निस्कुषः तसंज्ञे परे इड् भवति । निस्कुषितः। निस्कुषितवान् ।
तीछसहलुभरुषरिषः ||१०३ ॥ एम्यो वेड् भवति तकारादौ परतः । एष्टा । एषिता । एष्टुं । एषितुं । एष्टव्यं । एषितव्यं । सोढा । सहिता । लोब्धा । लोभिता । रोष्टा । रोषिता । रेष्टा । रेषिता । 1 तीति किं ? सहिष्यते ।
सनी वतर्द्धभ्रस्जद भुस्वश्रियूर्णभरक्षपि