________________
शब्दार्णववादका । अ० ५। पा० १।
लघुवृत्तिः ]
/
धनवंतौ । धनवंतः । पचन | पचतौ । पचतः । प्राङ् । प्रांचौ । प्रांचः । अभ्वादेरिति किं ? उखाश्रत् । पर्णध्वत् । भ्वादिप्रतिषेधाद्भवत्येवेह । गोमत्यते - गोमान् । गोमंता ।
.
युजिरोऽसे || ५२ ॥ युजिरो नुम् भवति असे परत: । युङ् । यु । युञ्जः । युजं । युक्षौ । अस इति किं ? अश्वयुक् । अश्वयुजौ । अश्वयुजः ।
ruiseः ॥ ५३ ॥ नपोऽजंतस्य धे नुम भवति । बनानि । दधीनि । मधूनि । चारि त्राणि । अच इति किं ! बिमल दिवि । वहुगिरि । अहानि ।
*लां ॥ ५४ ॥ भचः परा या झल जातिस्तदंतस्य नपोधे नुम् भवति । सप्पषि । धनूंषि । उदधिति । काष्ठतक्षि ।
+ प्राग्वाऽतः ।। ५५ ।। झलंतस्य नपोऽतोऽत्य झलजातेः प्राक् नुम् भवति वा । महोज्ज | महोर्जि । सुपीकोऽचि ॥ ५६ ॥ इगतस्य नपः सुप्यजादौ परे नुम् भवति ! वारिणी । त्रपुणी । वारिणा । त्रपुणा | सुपीति किं ? तुंबुरुणो विकार:-तौबुरवं चूर्ण । इक इति किं ? वने । अचीति किं ? वारिभ्यः ।
भादौ वोक्तपुंस्कं पुंवत् || ५७ ॥ इतं नबुक्तपुंस्कं भादावजादौ पुंवत् वा स्यात् । शुचिः । साधुः । शुचि | साधु वृत्तं । शुचये । शुचिने वस्त्राय । ग्रामण्या | ग्रामणिना कुलेन । चारवे । चारुणे वस्त्राय । कर्त्रा । कर्तृणा कुलेन । अतिराया अतिरिणा । चित्रगवे । चित्रगुणे | मादाविति किं ? चारुणी । उक्तपुंस्कमिति किं ? जनुने ।
सध्यस्थिदध्यक्ष्णोऽनङ् ॥ ५८ ॥ सक्थ्यादीनामनङ् भवति भादावजादौ परतः । सक्थ्ना । सक्थ्ने | अस्थ्ना । अस्थ्ने । दध्ना । दध्ने । अक्ष्णा । अक्ष्णे । अक्ष्णां । नपीति किं ?
१८१
दधि नाम कश्चित् धानशीलो वा दधिस्तेन दधिना विदेः शतुर्वसुः ॥ ५९ ॥ विदः परस्य शत्रुर्वसुर्भवति । विद्वान् । विद्वांसौ । विद्वांसः ।
1
न यात् ॥ ६० ॥ थात्परस्य शतुर्नुम न भवति । ददत् । ददतौ । ददतः । जामत् । जाम्रतौं ।
जाग्रतः ।
वा नपः ॥ ६१ ॥ नपस्थात्परस्य शतुर्षा नुम् भवति । ददंति, ददति । जाग्रंति, जाग्रति कुलानि ।
शीवोरात ॥ ६२ ॥ शीवोरवर्णातात शतुर्वा नुम् भवति। तुदती, तुदंती पांती, पाती कुले | तुदंती, तुदती । पाती, पांती स्त्री । आदिति किं ! अदती । जानती स्त्री ।
I
शपश्यात् ।। ६३ । आभ्यां शतुर्नुम् भवति शी मु इत्येतयोः परतः। नित्यार्थं वचनं । पचंती कुले | पचंती कन्या | दीव्यती कुले | दीव्यंती कन्या । साबनडुहः ॥ ६४ ॥ अनडुहः सौ परे नुम भवति । अनड्वान् ।
* द्यौः ॥ ६५ ॥ दिवः औत्वं निपात्यते सौ परे । चौरारुह्यते पुण्येन । 1
पथिमथ्यृक्षामात् ॥ ६६ ॥ एषामावति सौ परे । पंथाः । मंथाः । ऋभुक्षाः ।
एद्धे ॥ ६७ ॥ तेषामिकारस्याद्भवति परतः । पंथानौ । पंथानः । पन्थानं । पंथानौ । मंधानौ । मंथान: । ऋभुक्षाणौ । ऋभुक्षाणः
थो न्थः ॥ ६८ ॥ तेषां थकारस्य न्थादेशो भवति धे परे । पंथाः । मथाः ।
भस्य टेः खं ॥ ६९ ॥ तेषां भसंज्ञकानां टेः खं भवति । पथः पश्य । पथा । पथे । मथः । मथा । ऋभुक्षः । ऋभुक्षा ।
पुंसोऽसुङ् ॥ ७० ॥ पुंसः असुङ् भवति घे परतः । पुमान् । पुमांसौ| पुमांसः । पुमांसं । पुमांसौ । + ओतो णित् ॥ ७१ ॥ ओतः परं वं द्विद्भवति ।