________________
मैनेंद्र
सिंचति । कृंतति । विंदति । विंशाति । अष्टौ | कंभयति । लभक: | साधुलंभी । अलिटीति किं ?
सुचादयः । च इति किं ? मोक्ता । मोक्तुं । + तृफफफोभशुभ ॥ ३९ ॥ तृफा दीनशे नुम् भवति । तृफति । हंफति । गुंफति । उंभति।शुंभति।श इति किं ? तर्किता । तर्कितुं । नमज्जेलि ॥ ४० ॥ अनयोर्झलि नुम् भवति । नंष्टा । नंष्टुं । नंष्टव्यं । नश अदर्शने । वाम शुद्धौ | मंता । मंक्तुं । मंक्तव्यं । भंक्त्वा । मंक्ष्यति । मिर्मक्षति । मस्जेर्नुमि कृते द्वयोः स्फसंज्ञायां स्फादिखं । झलीति किं ? नशनं । मज्जनं ।
लेमे । अचीत्येव -- लब्धा । लभते - इति तुदादिखाच्छे नखं । न च लभेः शतास्ति । यस्य शतुनु विकल्पः स्यात् । लभतीति प्रयोगभावेऽपि “वा नपः” इति वाग्रहणात व्यवस्था विज्ञास्यते पृथगारंभ उत्तरार्थः ।
|
य्याङः ॥ ४६ ॥ आङः परस्य लभेर्नुम भवति यकारादौ परत: । आलंभ्या गौर्ब्राह्मणेन । यीति किं ? आलब्धा । आङ इति किं ? लभ्यं । मालभ्यागत इत्यत्र नमोऽन्यत्र सावकाशस्य खं ।
* जभोऽचि ॥ ४१ ॥ जभेनुम् भवत्यचि परतः । जंभति । जंभकः । साधुजंभी । जंभजंभ | जंभो वर्तते । नित्यत्वादैपः प्रागेव नुम् । अचीति किं ? जभ्यते । जाभ्यं । जंजब्धिः । * रमः ॥ ४२ ॥ रघेरचि नुम् भवति यति । रंधकः । साधुधी । रंवं रंधं । रंधो वर्तसे । अचीति किं ! रद्धा | पृथग्वचनमुत्तरार्थं ।
।
* नेव्यालिटि || ४३ || रंधेर्न नुम् भवति इडादावलिटि परतः । रधिष्यति । रधिता । रधितुं । रधितव्यं । इटीति किं ! साधुरंधी | आलिटीति किं ? ररंधिव | ररंधिम । रेधिवानि त्यत्र --- सः कित्त्वसामर्थ्यानुमः खं । लिटीदि इति कर्तव्ये पूर्वेणैव सिद्धत्वान्नियमो भवति । तत्र लिटीबेवेत्यवधारणमाहोश्विलिवेटीत्युभयवा संभवेऽन्यतरपरिग्रहो दुर्लभः ।
१८०
सनातन जैन थमालायां ...
उपस्तुतौ ॥ ४७ ॥ उपाल्लमेनुम् भवति स्तुत्यां यत्ये परतः । उपलभ्यं धनं भवता 1 स्तुताविति किं ? उपलभ्यमस्माद् वृषलात्किंचित् ।
* वाडमयोः ॥ ४८ ॥ लभेर्वा नुम्भवति अमयोः परतः । लभलभं । लाभ लाभं । अलंभि । अलाभि ।
।
* घञखे च गेः ॥ ४९ ॥ गेः परस्य लभेनुम् भवति घञि खेऽमि औौ च परे । उपलंभः । सुप्रलंभः । प्रलंभ प्रलंभ | प्रालंभिः । गेरिति किं ? लाभः । ईषल्लभं । अग्ज्योर्नित्यार्थं घञख तु गेरेवेति नियमार्थं वचनं जिज्ञासोपलभेनेति निर्देशान्न विपरीतो नियमः । गेः घञ्ख एवेति । * सुदुर्भ्यः ॥ ५० ॥ सुदुसभ्यां व्यस्तसमस्ताभ्यां गिभ्यां गेः पराभ्यां लभेर्घञि खे च नुम् भवति । अतिसुलभः । अतिदुर्लभः । अतिसुदुर्लभः । गेरिति किं ! सुलाभः । सुलभः । दुर्लभः । दुर्लभः । सुलभि: । दुर्लभः । सुदुर्लभं । अतिसुलभमिति पूजायामतिक्रमे चार्थेऽतिः । सुदुयो गेरेवेति नियमार्थं वचनं ।
* रभः ॥ ४४ ॥ स्मेरजादावलिटि परे नुम् भवति । आरंभयति | आरंभकः । साधुरंभी । आरंभमारंभ | आरभो वर्तते । अलिटीति किं ? आरेमे । अचीति किं ? आरब्धा । आरभते इति उगिच भ्वादेः ॥ ५१ ॥ उगितासुदादित्वाच्छे हलुङ्नखं । मभ्वादीनां अचतेश्च धे नुम् भवति । गोमान् । लभेः || ४५ || लभेरलिट्यादौ नुम् भवति । | गोमंतौ । गोमंतः । गोमंतं । गोमंतौ । धनवान।
T