SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ लबुवृत्तिः ] शब्दावचंद्रिका । अ. ५ । पा ,। जरसो वाना२१॥ जरसन्तान्नपो वा स्वमोरु- | अकृत्वा । परमकृत्वा । न्भवति । अतिजरः, अतिजरंस आस्ते पश्य वा। * लौल्येऽसुकसुक्क्य चि ॥३२॥गोः क्यचि इकः श्वं ॥ २२ ॥ इगंतान्नपो वा स्वमोः | परे अमुसुकौ भवतः लौल्येऽर्थे । दध्यस्यति । वा श्खं भवति ।हे वारे । हे वारि । हे त्रपो, | दधिस्यति । मध्वस्यति । मधुस्यति । क्षीरस्यति । हे त्रपु । प्रियतिस । प्रियत्रि । लवणस्यति । लौल्य इति किं ! दधीयति । अतोऽम ॥ २३ ॥ अकारांतान्नपः स्वमोरम् | मध्यति । क्षीरीयति । लवणीयति । भवति । दर्शनं । धनं । वनं । कुलं । जलमस्ति याभेऽवषयोः॥३३॥अश्ववृषयोर्यामेऽर्थेऽसुपश्य वा। सुको स्तः क्यचि । अश्वस्यति वडवा । वृष__ *पंचतोऽनेकतरस्यान्यादेवुक ॥ २४ ॥ स्यति गौः। याम इति किं ! अश्वीयति । एकतरवर्जितस्य पंचकस्यान्यादेर्दुगागमो भवति वृषीयति देवदत्तः । स्वमोः परतः । अन्यत् । अन्यतरत् । इतरत् । आम्यात स्नेः सुट ॥३४॥ स्नरवर्णाताकतरत् । कतमत् तिष्ठति, पश्यति वा ।पंच इति | दामि परे सुडागमो भवति । सर्वेषां । तेषां । किं ! समं, सिमं । अनेकतरम्येति किं ! एकतरं। येषां । केषां । सर्वासां । यासां | कासां । नप इति किं ! अन्यः। डतरेण सिद्धेऽन्यतरग्रहणं वेस्त्रयः ॥ ३५ ॥त्रेस्त्रयो भवत्यामि परे । किं ! भन्यतमं वनं । त्रयाणां । परमत्रयाणां । बेरप्रधानत्वादिह न युष्मदस्मदो सोऽश ॥ २५ ॥ आभ्यां | भवतिअतित्रीणांतिसृणामित्यत्र परेण बाध्यते । सोऽश भवति । तव । मम । प्रेल्वापचतुरो नुद् ॥३६॥ एभ्यो नुड्भडेसुटोऽम् ॥२६॥ ताभ्यां सुटोरम् भवति। वत्यामि परतः। जिनानां । षण्णां । पंचानां । तुभ्यं । मझं । त्वं । अहं । युवां । आवायूवियं। अष्टानामित्यत्रापि परत्वाहीवे'ष्णांता चेल इत्यतत्वां । माम् । युवां । आवां । ग्रहणस्योपदेशार्थत्वादिल इति नुट् । स्त्रीणां । शसोऽन् ॥ २७॥ ताभ्यां शसोऽन् भवति । कुमारीणां । वधूनां । मासानां । पूजानां । वायुष्मान् । अस्मान् । रीणां । चतुणों । * भ्यसोऽपोऽभ्यम् ॥ २८ ॥ ताभ्यामपो इदिद्धार्नुम ॥ ३७॥ इदितो घोर्नुमागमो भ्यसोऽभ्यम् भवति । युष्मभ्यं । अस्मभ्यं ।। भवति । वंदति । वंदते । वंदिता । वंदितुं । * भ्योऽसोत ॥२९॥ ताभ्यामर्थात् कायाः | वंदितव्यानिंदितः।निंदितवान् । इदित् इति किं ! भ्यसो उसेश्चाद् भवति । युष्मद् । अस्मद् । | पचति । पच । धोरिति किं ! अभैत्सीत । त्वत् । मत् । घिन्विकृण्व्योरिति निर्देशात्त्योत्पत्तेः प्रागेव साम आकम् ॥३०॥ ताभ्यामुत्तरस्य साम | नुम् । तेन-सरोहलः, इत्यः सिद्धः । कुंडा। आकम् भवति । युष्माकं । अस्माकं । | हुंडा। बुन्हिरिति सनकारोच्चारणं शापकं-इरितो प्यास्तवाकसे क्त्वः ॥ ३१ ॥ क्त्वात्यस्य | घोर्नुम न भवति-भेदनं । तिसे वाक्से च प्यो भवति । प्रकृत्य । प्रहृत्य । शे मुचां ॥ ३८ ।। मुचादीनां शे परे नुम उच्चैःकृत्य । नीचैःकृत्य । तिवाक्स इति किं ! | भवति । मुंचति । लुपति । विंदति । लिंपति ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy