________________
लषुवृत्तिः ]
शब्दार्णवद्रिका । अ. ५ । पा. ।।
इति किं ! ब्रमणोऽपत्यं ब्राह्मणः ।
शीर्षन् शिरसोऽध्ये यि ॥१८॥ शिरस: *औक्षं ॥ १७६ ॥ उक्ष्णोऽनपत्येऽणि टिखं शीर्षन् भवति ण्यमुक्ते यत्ये हति परे । शिरासे निपात्यते । उक्ष्ण इदं-भौक्षं पदं । अनपत्य | भवः-शीर्षण्यः स्वरः । मध्य इति किं ! हाइति किं ! उक्ष्णोऽपत्यं-औक्ष्णः । स्तिशीर्ष्या।
अनः ॥ १७७ ॥ अन्तस्याणि यदुक्तं + वा केशे ॥ १८५॥ शिरसः केशार्थे शीर्षन् तन्न स्यात् । सुन्वनोऽपत्यं सौन्वनः। याज्वनः। | वा भवति यत्ये परतः। शीर्षण्या शिरस्याः केशाः। कर्मणो विकारः-कार्मणः।
+ शीर्षोचि ॥ १८६ ॥ शिरसऽशीर्षादेशो येऽडौ ॥१७८ ॥ अथवर्थे येऽनो यदुक्तं भवति अजादौ हृति परतः । हस्तिशिरसोऽपत्यं तन्न स्यात् । सामनि साधुः-सामन्यः । वेमन्यः। | हास्तिशीर्षिः । स्थूलशिरस इदं स्थौलशीर्ष । मूर्धनि भवः मूर्धन्यः । राज्ञोऽपत्यं-राजन्यः ।। अचीति किं ? शिरस्कल्पा हृतीति किं ? शिरसा भडाविति किं ! राज्ञो भावः कर्म या-राज्यं । नमामि शांतिनाथं ।
खेऽध्वनः ॥ १७९ ॥ भध्वनः खे परतः । इति जैनेंद्रव्याकरणे शब्दार्णवचंद्रिकाया टिखं न भवति । अध्वानमलंगामी-अध्वनीनः । लघुवृत्तौ चतुर्थाध्यायस्य
*ठाकेऽथवयूनः ॥ १८० ॥ अथर्वन् युव __चतुर्थः पादः । नित्येतयोर्यदुक्तं तन्न स्यात् ठाकयोः परतः । समाप्तश्चायमध्यायः॥४॥ अथर्वाणं वेत्त्यबीते वा आथर्वणिकः । यूनो भावो यौवनिका । ठाक इति किं ? अथर्वणोऽयं आथर्वः । युवा प्रयोजनमस्य-यौविकं ।
दंडिहस्तिनोः फे ॥१८१ ॥ एतयोः फत्ये टिखं न भवति । दंडिनोऽपत्यं-दांडिनायनः हास्तिनायनः ।।
अथ पंचमोऽध्यायः। वासिजिह्मासिनःफिढे ॥१८२।। एतयोः * वारकः ॥१॥ वोर्गुनिमित्तभूतस्य भक फौ ढे च परे रिखं न भवति । वासिनोऽपत्यं- इत्ययमादेशो भवति । नंदकः । गईकः । वासिनायनिः । जैमासिनेयः ।
कारकः । भांगकः। भ्रौणहत्यधैषत्यसारवक्ष्वाकमैत्रेयहिरण्मयं| * फढखळघ भायनेयोनीयिय ॥ २॥ ॥१८३॥ ौणहत्यादयो निपात्यते । भ्रूणहन् । फादीनां निरचा गुनिमित्तानामायनादयो भवंति। धीवन् इत्येतयोष्टयणि तत्वं निपात्यं । भ्रूणप्नो नदादिभ्यः फण-नाडायनः। दश दितेश्व-दैतेयः। भावः कर्म वा भौणहत्यं । धैवत्यं । सारवां कुलात् खः--कुलीनः। स्वसुश्छः-स्वतीयः । भवः सारवं जलं । सरयूशब्दस्यायूखमाणिपरे । क्षत्राद् घः-क्षत्रियः। गुनिमित्तनामिति किं १ इक्ष्वाकोरपत्यं ऐक्ष्वाकः । भन्युखं । मित्रयोर- फक्कति । दौकते । खनति । छिनत्ति । पूर्णते । पत्यं-मैत्रेयः। दनि योः खं । हिरण्यस्य विकारः मोऽतः ॥३॥ झकारस्यांता देशो भवति । हिरण्मयं जिनगृहं । मयटि यखें।
| भवति । एधंते । भदंति। दीव्यंति। गोनिमित