SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सनातनजैनमंथमालायां निंद्र इसिमा । इसीयान् । क्षपिष्ठः । क्षेपिमा । क्षेपी-दिमा । द्रढीयान् । परिवादिष्टः । परिबढिमा । यान् । क्षोदिष्ठः । क्षोदिमा । क्षोदीयान् । स्थू. परिवदीयान् । प्रथयति । प्रदयति । कशयति । समाचष्टे---सवयति । दवयति । यवयति । प्रशयति । द्रढयति । परिब्रदयति । पृथ्वादेरिति इसपति । क्षेपयति । क्षोदयति । किं ! ऋजिष्ठः । काजिमा । ऋजीयान् । ऋजमियस्थिरस्फिरायादेः ॥ १६४ ॥ यति । कृष्णिष्ठः कृष्णिमा । कृष्णीयान् । प्रियादीनामिकारादेर्वर्णसंघातस्यात्त्वं स्यादि- कृष्णयति । ठेमेयस्म परतः । प्रेष्ठः । प्रेमा । प्रेयान् । सेष्ठः नैकाचः ॥ १७०॥ एकाचः टिखं न भवस्वेमा । सेयान् । स्केष्ठः । स्फेमाः स्केयान् । | तीष्ठेमेयस्सु परतः। अतिशयेन त्वग्वान-त्वचिष्ठः प्रापयति । स्थापयति । | त्वम्वतो भाव:- त्वचिमा । त्वचीयान् । त्वपालगुरूवृद्धप्रदीर्घवृंदारकाणां - ग्वतमाचष्टे--त्वचयति । सजिष्ठः सजिमा । हिगर्ववॉर्षित्रपदाघवृंदाः ॥ १६५ ॥ बहुला- सजीयान् । सजयति । एकाच इति किं ! दीनां बाधादयो भवति इष्ठेमेयस्सु परतः । भतिशयेन वसुमान् वसिष्ठः । बंहिष्ठः । हिमा । वंहीयान् । गरिष्ठः। गरिमा | अनपत्येऽणीनः ॥ १७१॥ इन्नंतस्यागरीयान् । वरिष्ठः । वरिमा । वरीयान् ।। नपत्यार्थे आणि परे टिखं न स्यात् । समंततः वर्षिष्ठः । वर्षिमा । वर्षामान् । त्रपिष्ठः । त्रपिमा । कुटनं सांकोटिनं । साराविणं । सामार्जिनं । पीयान् । द्राषिष्ठः। द्राधिमा । दापीयान् । गुणिन इदं गौणिनं । दांडिनं । छात्रिणं । मनदिष्ठः । वृदिमा । बूंदीयान् । यति । पत्यं इति किं ! बाहुबलिनोऽपत्य बाहुबलः। गरयति । इत्यादि। गायिविदथिकेशिपाणिगणिस्फादेः।।१७२॥ बहोर्चस्मात्ख ॥ १६६ ॥ वहो भावो | गाथ्यादीनां स्फादेश्चेनो यदुक्तं तन्न भवत्यणि भवति अम्माच्चेमेयसोरादेः खं । वहोर्भावः- परे । गाथिनोऽपत्यं गाथिनः। बैदथिनः । भूमा । अतिशयेन बहुः भूयान् । कैशिनः। पाणिनः। गाणिनः खाग्विणः । माद्रिणः *भूयिष्ठे ॥ १६७ ॥ बहोर्भूयादेशो भवतीष्ठे चाक्रिणः । परतः । भूयिष्ठः। *नोऽवर्मणः ॥ १७३ ॥ मनंतस्यावर्मणोऽ *ज्यायान ॥ १६८ ॥ प्रशस्यस्य वृद्धस्य वा नपत्य एवाणि यदुक्तं तन्न स्यात् । चर्मणा . ज्यादेशात्परस्येयसोरात्त्वं निपात्यं । अतिशयेन छन्नाचार्मणो रथः । साम देवता अस्य-सामनः प्रशस्यः वृद्धो वा ज्यायान् । ज्यायांसौ ।। वेम्न इदं वैमनं । अनपत्य इति किं ! सुषाम्नोऽ ज्यायांमः । ज्यायसी । ज्यायः। पत्यं-सौषामः । अवर्मण इति किं ! सौवर्ण*रः पृथुमृदुशभृशदृढपरिवृदस्योः॥१६९॥ वर्मणः । हैरण्यवर्मणः । पृथ्वादीनां ऋकारस्य रेफादेशो भवतीष्ठेमेयस्तु ग्रामं ॥१७४ ॥ ब्रह्मणोऽनपत्येऽणि टिख परतः। प्रथिष्ठः। प्रथिमा । प्रथीयान् । प्रदिष्ठःप्र-निपात्यं । ब्रह्मणोऽयं-ग्रामो मंत्रः । आसमस्त्रं । दिमा । प्रदीयान् । ऋशिष्ठः। कशिमा। कशी- जातौ ॥ १७५ ।। जात्यर्थे ब्रमणोऽनपत्याणि मान् । अशिष्ठः । प्रशिमा । अशीयान् । द्रविष्ठः। टिखं निपात्यं । ब्राझी औषधिः । मनपल्या
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy